समाचारं

अलजजीरा- लेबनान-हिजबुल-सङ्घः इजरायल-सेना च "बृहत्तम-अग्नि-आदान-प्रदानं" कुर्वन्ति ।

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[global times comprehensive report] कतारस्य अलजजीरा-संस्थायाः २२ तमे दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं लेबनान-देशस्य हिजबुल-सङ्घः एकं वक्तव्यं प्रकाशितवान् यत् वायरलेस्-विस्फोटस्य प्रतिक्रियारूपेण इजरायल्-देशस्य उत्तर-हाइफा-नगरस्य राफेल्-सैन्य-औद्योगिक-अड्डे दर्जनशः रॉकेट्-प्रहारः कृतः संचारसाधनम्। इजरायलसेनारेडियोनुसारं लेबनानदेशस्य हिजबुल-सङ्घः २१ दिनाङ्के रात्रौ २२ दिनाङ्के प्रातःकाले च कुलम् प्रायः ११० रॉकेट्-प्रहारं कृतवान् इजरायल-रक्षासेना २२ दिनाङ्के अवदत् यत् लेबनान-देशात् उत्तर-इजरायल-देशस्य हाइफा-क्षेत्रं प्रति प्रायः ८५ रॉकेट्-प्रहाराः कृताः, केचन च अवरुद्धाः
इजरायलस्य टाइम्स् इति वृत्तपत्रे उक्तं यत् इजरायल-रक्षासेनाभिः लेबनान-देशे २१ दिनाङ्के अनेकानि वायु-आक्रमणानि कृतानि, यस्य उद्देश्यं हिज्बुल-सङ्घस्य “इजरायल-क्षेत्रे अग्निप्रहारार्थं प्रयुक्तानि प्रक्षेपणयन्त्राणि” इति इजरायलसैन्येन उक्तं यत् एतत् प्रायः ४०० हिजबुल-रॉकेट-प्रक्षेपण-मञ्चेषु आहतवान्, सहस्राणि हिजबुल-प्रक्षेपण-मञ्चाः अपि आहताः ।
अलजजीरा इत्यनेन उक्तं यत् गतवर्षस्य अक्टोबर् मासे नूतनं द्वन्द्वचक्रं वर्धमानस्य अनन्तरं द्वयोः पक्षयोः मध्ये एषः बृहत्तमः अग्निविनिमयः अस्ति। २२ तमे स्थानीयसमये प्रातःकाले लेबनान-इजरायल-सीमा-अग्न्याः क्षतिः, क्षतिः च अभिलेख-उच्चतां प्राप्तवान् आसीत् ।
अमेरिकी एक्सिओस् न्यूज नेटवर्क् इत्यस्य अनुसारं २१ तमे स्थानीयसमये अमेरिकीराष्ट्रपतिस्य राष्ट्रियसुरक्षासल्लाहकारः सुलिवन् इत्यनेन उक्तं यत् इजरायल्-लेबनान-हिजबुल-सङ्घयोः मध्ये पूर्णरूपेण युद्धस्य जोखिमः “वास्तविकः गम्भीरः च” अस्ति
अमेरिकी "राजनैतिकसमाचारजालम्" इति प्रतिवेदनानुसारं यद्यपि बाइडेन् प्रशासनं इजरायल्-लेबनान-हिजबुल-योः मध्ये प्रचलति तनावान् सार्वजनिकरूपेण न्यूनीकरोति तथापि द्वयोः पक्षयोः मध्ये द्वन्द्वः अस्मिन् क्षेत्रे अमेरिका-देशस्य कृते कूटनीतिक-विघ्नः इति गण्यते अमेरिकी-अधिकारिणः निजीरूपेण स्वीकुर्वन्ति यत् युद्धं बृहत्तरे मध्यपूर्व-सङ्घर्षे परिणतुं शक्नोति । अमेरिकीसर्वकारः आन्तरिकरूपेण मूल्याङ्कयति यत् पक्षयोः क्षेत्रीयसाझेदारयोः च सह वार्तालापं कृत्वा अपि निकटभविष्यत्काले स्थितिं न्यूनीकर्तुं कठिनं भविष्यति। (झियाओ टोङ्ग) ९.
प्रतिवेदन/प्रतिक्रिया