समाचारं

आफ्रिकादेशिनः काः भाषाः वदन्ति ?

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आफ्रिकादेशस्य प्रथमा धारणा का अस्ति ? केचन जनाः "उष्णम्" वदिष्यन्ति, केचन तत्क्षणमेव अनन्तमरुभूमिं चिन्तयिष्यन्ति, केचन च विशालं प्रायरी "प्रायरीराज" सिंहं च चिन्तयिष्यन्ति।
अस्य महाद्वीपस्य भाषाणां विषये भवन्तः कियत् जानन्ति ?
आफ्रिकादेशे बहवः जातीयसमूहाः, जनजातयः च सन्ति, भाषाणां विविधता च अत्यन्तं समृद्धा अस्ति इति अनुमानं भवति यत् ८०० तः १,००० तः अधिकाः भाषाः स्वतन्त्रतया उपयोक्तुं शक्यन्ते, तेषु स्वाहिलीभाषा अपि अन्यतमा अस्ति
स्वाहिलीभाषा चीनदेशस्य जनानां सम्पर्कः तुल्यकालिकरूपेण अल्पः अस्ति, केचन जनाः कदापि न श्रुतवन्तः स्यात् । इयं बान्टुभाषासु अन्तर्भवति, आफ्रिकादेशस्य सच्चा "देशीयभाषा" च अस्याः नामकरणं मूलतः पूर्वाफ्रिकादेशस्य स्वाहिलीजनैः भाष्यमाणा भाषा इति कारणेन अभवत्, अस्य मूलार्थः च "तटः" इति पूर्वाफ्रिकासमुदायस्य केन्या, तंजानिया, युगाण्डा इत्यादीनां देशानाम् आधिकारिकभाषा अस्ति, १५ कोटिभ्यः अधिकाः जनाः च भाषन्ते । यदि भवान् पूर्वाफ्रिकादेशं गच्छति तर्हि इदानीं कतिपयानि सामान्यानि स्वाहिलीशब्दानि अपि ज्ञातुं शक्नुवन्ति यथा, जनान् अभिवादयन् "जम्बो" अथवा "हबरी" इति वक्तुं शक्नुवन्ति।
भवन्तः डिज्नी इत्यस्य एनिमेटेड् चलच्चित्रेण "द लायन् किङ्ग्" इत्यनेन गभीरं प्रभाविताः भवेयुः । लघुसिंहराजस्य सिम्बा इत्यस्य नाम स्वाहिलीभाषायां "सिंहः" अस्ति । अनेके जनाः चलच्चित्रे दार्शनिकपङ्क्तिं ज्ञातवन्तः - "हकुना माताटा", तथा च तस्यैव नामस्य प्रकरणं प्रायः डिज्नी-विषय-उद्यानेषु अन्येषु स्थानेषु च दृश्यते यदा प्रथमवारं श्रुतवान् तदा अहं रहस्यमयः मन्त्रः इति चिन्तितवान्, परन्तु पश्चात् अहं अवगच्छामि यत् एषः स्वाहिलीभाषा अस्ति, यस्य मोटेन अर्थः "चिन्ता मा कुरु" "चिन्ता मा कुरु" इति । चलचित्रस्य प्रायः सर्वेषां पात्राणां नाम स्वाहिलीभाषायाः कृते गृहीतम् अस्ति, तस्य पत्नीं नाला इत्यस्याः नाम "उपहारः" इति, तस्य पिता मुफासा "राजा", माता च "प्रेत" इति
आफ्रिकादेशस्य अन्याः प्रमुखाः स्थानीयभाषाः हौसा, अम्हारिकभाषा च सन्ति । हौसा-भाषा अर्ध-हामिटिक-भाषासु अन्तर्भवति, ये आफ्रिका-एशिया-भाषा इति अपि ज्ञायन्ते, अस्य भाषिणः मुख्यतया उत्तर-आफ्रिका-देशे वितरिताः सन्ति, प्रायः ३४ मिलियन-जनाः च सन्ति द्वितीयभाषारूपेण वदन्तु। अम्हारिकभाषा अपि इथियोपियादेशस्य संघीयकार्यभाषा अस्ति जनाः द्वितीयभाषारूपेण वदन्ति । यदि भवान् कस्मैचित् नमस्कारं कर्तुम् इच्छति तर्हि क्रमशः हौसा-अम्हारिक-भाषायां सन्नु-सेलम्-इत्येतयोः उच्यते, यत् आङ्ग्लभाषायां हेलो-इत्यस्य मोटेन समतुल्यम् अस्ति ।
तदतिरिक्तं ऐतिहासिककारणात् आफ्रिकादेशे आङ्ग्लभाषा, फ्रेंचभाषा, पुर्तगालीभाषा इत्यादीनां पाश्चात्यभाषाणां प्रयोगः अपि सामान्यतया भवति, केषाञ्चन देशानाम् आधिकारिकभाषा अपि सन्ति यथा केन्यादेशे स्वाहिलीभाषा राष्ट्रभाषा अस्ति तथा च आङ्ग्लभाषायाः सह आधिकारिकभाषा अस्ति अयं देशः १८९० तमे वर्षे एव आङ्ग्लशासने स्थापितः, दीर्घकालं यावत् ब्रिटिशशासनस्य अधीनः अस्ति, अतः अस्य नागरिकाः सामान्यतया प्रवाहपूर्णं प्रामाणिकं च आङ्ग्लभाषां वदन्ति समग्रतया आफ्रिकादेशे २२ देशाः सन्ति येषु आङ्ग्लभाषा आधिकारिकभाषा अस्ति, ५ देशाः सन्ति यत्र आङ्ग्लभाषा सामान्यभाषा अस्ति, ५ देशाः च सन्ति यत्र पुर्तगालीभाषा आधिकारिकभाषा अस्ति
एषः खलु माधुर्यपूर्णः महाद्वीपः अस्ति । (रेन्के) ९.
प्रतिवेदन/प्रतिक्रिया