समाचारं

अविश्वास-गति-चुनौत्यस्य सामना! फ्रान्स् नूतनसर्वकारं निर्माति, दक्षिणपक्षस्य सशक्तं पुनरागमनं बहुभ्यः दलेभ्यः आलोचनां आकर्षयति

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[फ्रांस्देशे ग्लोबल टाइम्स् इति पत्रिकायाः ​​संवाददाता शाङ्ग कैयुआन्, ताङ्ग क्षियाङ्ग च] फ्रांसदेशस्य राष्ट्रपतिभवनेन २१ दिनाङ्के सायं नूतनसर्वकारस्य सदस्यानां सूची घोषिता, यस्याः तत्क्षणमेव सर्वैः पक्षैः आलोचना कृता। रेडियो फ्रांस् इन्टरनेशनल् इत्यनेन उक्तं यत् मासद्वयाधिकं यावत् राजनैतिक अराजकतायाः अनन्तरं अन्ततः फ्रान्सदेशे नूतनप्रधानमन्त्री बार्नियरस्य नेतृत्वे सर्वकारः अभवत् तथा च नूतनसर्वकारेण मुख्यतया दक्षिणपक्षीयराजनेतारः नियुक्ताः कर्तव्याः आसन्, तत्क्षणमेव वामपक्षीयैः चरमराजनेताभिः च आव्हानं प्राप्तम् वामपक्षेभ्यः सुदूरदक्षिणपक्षेभ्यः च । सुदूरदक्षिणशिबिरेण नूतनसर्वकारस्य आलोचना कृता यत् "मैक्रोनिज्मस्य पुनरागमनं चिह्नितं" "भविष्यं नास्ति" इति, सुदूरवामपक्षीयशिबिरस्य नेता तु "नवीनसर्वकारं यथाशीघ्रं निष्कासयिष्यति" इति अवदत् नूतनसर्वकारस्य सदस्यानां सूचीयाः संसदेन अनुमोदनस्य आवश्यकता नास्ति, परन्तु यदा फ्रांसदेशस्य राष्ट्रियसभा अक्टोबर्-मासस्य प्रथमे दिने उद्घाट्यते तदा नूतनसर्वकारः अविश्वासप्रस्तावस्य आव्हानस्य सामनां करिष्यति। केचन विश्लेषकाः मन्यन्ते यत् फ्रांसदेशस्य वामपक्षः सुदूरदक्षिणपक्षः च नूतनसर्वकारस्य निर्माणे असन्तुष्टिं प्रकटितवन्तौ, परन्तु ते अविश्वासप्रस्तावस्य आरम्भार्थं एकीभवन्ति वा इति नूतनसर्वकारस्य अस्तित्वस्य कुञ्जी अस्ति सुदूरदक्षिणपक्षीयस्य नेशनल् रैली-दलस्य नेता ले पेन् नूतनसर्वकारस्य भाग्यं नियन्त्रयति इति मन्यते । परन्तु "ले फिगारो" इत्यनेन आरब्धस्य ऑनलाइन-मतदानस्य अनुसारं प्रेससमयपर्यन्तं प्रायः ५५% जनाः "किं ते बार्नियरस्य नूतनसर्वकारेण सन्तुष्टाः सन्ति?"
"अधुना कार्यं प्रारभत!"
नूतने फ्रांससर्वकारे १९ मन्त्रिणः, १५ मन्त्रिप्रतिनिधिः, ५ राज्यसचिवाः च सन्ति, येन कुलम् ३९ सदस्याः सन्ति । एजेन्सी फ्रांस्-प्रेस् इत्यनेन उक्तं यत् अर्थव्यवस्था, आन्तरिककार्याणि, रक्षा, विदेशकार्याणि इत्यादीनां चतुर्णां महत्त्वपूर्णमन्त्रिपदानां मध्ये केवलं रक्षामन्त्री एव कार्ये अवशिष्टः अस्ति, अन्यत्रिषु विभागेषु नूतनाः मन्त्रिणः सन्ति नूतनसर्वकारे बहवः नूतनाः मुखाः सन्ति, परन्तु तेषु सर्वेषु एकं समानं वस्तु अस्ति यत् ते २०२७ तमे वर्षे फ्रांसदेशस्य राष्ट्रपतिनिर्वाचने भागं ग्रहीतुं न शक्नुवन्ति तथा च "तथापि मैक्रों इत्यस्य छाया न करिष्यन्ति, यः द्वयोः सेवां कृतवान्" इति terms, will also निर्वाचनार्थं स्थातुं न शक्नोति।
रेडियो फ्रांस् इन्टरनेशनल् इत्यनेन उक्तं यत् जुलैमासस्य निर्वाचनानन्तरं राष्ट्रियसभा त्रयः असमञ्जसः समूहाः अभवन् : वामपक्षीयः गठबन्धनः "नवलोकप्रियमोर्चा" यस्य सर्वाधिकं आसनानि सन्ति किन्तु सर्वकारे प्रवेशः न कृतः, द्वितीयस्थाने स्थितः सत्ताधारी दलः गठबन्धनः "एकत्र" तथा च "रेफरी" इति पदवीयुक्तः सुदूरदक्षिणपक्षीयः । वामपक्षेण प्रस्तावितं प्रधानमन्त्रिणः चयनं अङ्गीकृत्य मैक्रों दक्षिणपक्षेण सह मिलित्वा कार्यं कर्तुं निश्चितवान् । ५ सितम्बर् दिनाङ्के मैक्रोन् दक्षिणपक्षीयराजनेतारं रिपब्लिकनपक्षस्य च दिग्गजं बार्नियरं नूतनप्रधानमन्त्रीरूपेण नियुक्तवान्, नूतनसर्वकारस्य निर्माणस्य कार्यं च दत्तवान्, येन देशस्य अपूर्वं ५० दिवसीयं "अराजकता" समाप्तम् समाचारानुसारं सप्ताहद्वयस्य वार्तायां सर्वेषां दलानाम् संघर्षस्य वेदनायाश्च मध्यं नूतनं सर्वकारीयदलं निर्मितम् अस्य सदस्याः मुख्यतया केन्द्रवादीः दक्षिणपक्षीयाः च सन्ति एकः समाजवादी आसीत् तथा च पूर्वं निवृत्तः आसीत् राजनैतिकक्षेत्रं जनसामान्यस्य कृते अज्ञातम् अस्ति।
"ले फिगारो" इत्यनेन उक्तं यत् नूतनसर्वकारस्य ३९ सदस्येषु १२ एन्नाहडा-पक्षस्य (मैक्रोन्-पक्षस्य) सन्ति, ७ च औपचारिकमन्त्रिपदं धारयन्ति, सर्वेषु दलेषु सर्वाधिकं दक्षिणपक्षीयबलाः दृढतया प्रत्यागताः, प्राइम च मन्त्री बार्नियरस्य द रिपब्लिकन्-दलस्य १० पदानि प्राप्तानि, येषु त्रयः आधिकारिकमन्त्रीरूपेण कार्यं कृतवन्तः । समाचारानुसारं २०१२ तमे वर्षे सार्कोजी इत्यस्य पदं त्यक्त्वा रिपब्लिकन्-पक्षस्य एतावता पदानि कदापि न प्राप्तानि । तदतिरिक्तं चतुर्णां "स्वतन्त्रदक्षिणपक्षीयानाम्" आकृतीनां मिलनेन नूतनसर्वकारस्य दक्षिणपक्षीयवर्णः अधिकं सुदृढः अभवत् । २१ दिनाङ्के सायंकाले बार्नियरः सामाजिकमञ्चे पोस्ट् कृतवान्
अन्ये राजनैतिकशक्तयः असन्तुष्टिं प्रकटितवन्तः
प्रायः सूची घोषितमात्रेण फ्रांसराजनीते अन्यराजनैतिकशक्तयः असन्तुष्टिं प्रकटितवन्तः ।
एजेन्स फ्रान्स्-प्रेस् इत्यनेन उक्तं यत् बार्नियर इत्यनेन निर्मितं नूतनं सर्वकारं २१ दिनाङ्के प्रथमदिनात् एव दबावेन वर्तते। सुदूरवामपक्षीयपक्षस्य "अनयल्डिंग् फ्रान्स्" इत्यस्य नेता मेलेन्चोन् इत्यनेन उक्तं यत् नूतनसर्वकारस्य "न वैधता अस्ति न च भविष्यं, अतः यथाशीघ्रं तस्य पतनं करणीयम्" इति कठिनताः बजटे।" अविश्वासस्य गतिना कुण्ठिः पतनं च।”
नूतनसंसदे महत्त्वपूर्णं आसनं धारयन् सुदूरदक्षिणपक्षस्य राष्ट्रियगठबन्धनस्य अध्यक्षः बाल्डेरा आलोचितवान् यत् नूतनसर्वकारेण "पृष्ठद्वारेण मैक्रोनवादस्य पुनरागमनं" अस्ति तथा च एतत् "भविष्यं नास्ति" इति सर्वकारः इति दलस्य नेता मरीन ले पेन् अवदत् यत् – “फ्रांसीसीजनाः गतनिर्वाचनद्वये स्पष्टं कृतवन्तः यत् ते सप्तवर्षेभ्यः मैक्रोनिज्मस्य असफलतायाः मुक्तिं प्राप्तुम् इच्छन्ति, परन्तु पुनर्गठितं सर्वकारः अद्य रात्रौ मतदातानां परिवर्तनस्य प्रतिस्थापनस्य च अपेक्षाभ्यः सर्वथा विचलितः अस्ति " सा अवदत् यत् सा "फ्रांस्देशं पुनः पादयोः स्थापयितुं प्रमुखस्य प्रतिस्थापनस्य सज्जतां आरभेत" इति ।
फ्रेंचभाषायाः "व्यू" पत्रिकायाः ​​नूतनसर्वकारस्य वर्णनं "अर्धछायासर्वकारः" इति कृतम् । मीडिया टिप्पणीं कृतवती यत् - "यूरोपीयसंसदनिर्वाचनात् आरभ्य राजनैतिकवैज्ञानिकाः बहुवारं सूचितवन्तः यत् देशे एलिसी-महलस्य स्वामिनः विषये प्रबलं असन्तुष्टिः प्रकटिता, समर्थनस्य दरः च तलपर्यन्तं पतितः। सर्वकारेण न्यूनातिन्यूनं केचन संकेताः प्रेषणीयाः मतदातानां ध्वनिं श्रुतवन्तः इति दर्शयितुं तथापि वास्तविकता निराशाजनकम् अस्ति” इति ।
एजेन्स फ्रान्स-प्रेस् इत्यस्य अनुसारं नूतनसर्वकारस्य सदस्यानां सूचीयाः घोषणायाः पूर्वं २१ दिनाङ्के पेरिस्-नगरस्य अन्येषु च स्थानेषु सहस्राणि वामपक्षीयदलानां समर्थकाः विरोधान्दोलनं कृतवन्तः, तेषां निन्दां कृत्वा सर्वकारस्य निन्दां कृतवन्तः यत् जुलाईमासस्य निर्वाचनस्य परिणामाः।
वाशिङ्गटन-पोस्ट्-पत्रिकायाः ​​कथनमस्ति यत् जुलै-मासे निर्वाचनात् आरभ्य फ्रान्स्-देशे केवलं एकं कार्यवाहकसर्वकारं वर्तते, कस्यापि दलसमूहस्य बहुमतं न प्राप्तम् । दीर्घकालं यावत् अनिश्चिततायाः कारणात् फ्रान्सदेशः दिशाहीनः, २०२५ तमस्य वर्षस्य बजटं अग्रे गन्तुं असमर्थः, गुब्बारे वर्धमानस्य बजट-घातस्य निवारणाय कार्यवाही कर्तुं असमर्थः च अभवत् खिडकीकालस्य कारणेन सर्वेषां पक्षेषु वैरभावः अपि निरन्तरं तीव्रः अभवत् । फ्रांस-सर्वकारेण नवघोषितानां ३९ सदस्यानां मध्ये "राष्ट्रीयगठबन्धनस्य" कोऽपि नास्ति । प्रतिवेदने विश्लेषकानाम् उद्धृत्य उक्तं यत् प्रथमवारं राष्ट्रियगठबन्धनस्य सर्वकारीयवार्तालापेषु एतावत् महत् प्रभावः अभवत्। यतः फ्रांसदेशस्य वामपक्षः नूतनसर्वकारस्य दृढविरोधं करोति, यदि "राष्ट्रीयगठबन्धनः" अविश्वासप्रस्तावस्य पक्षे मतदानं कर्तुं चयनं करोति तर्हि बार्नियरसर्वकारः कदापि पतितः भवितुम् अर्हति
“अराजकतायाः कृते सज्जाः भवन्तु।”
ब्रिटिशप्रसारणनिगमेन (bbc) २२ तमे दिनाङ्के उक्तं यत् यद्यपि वामपक्षीयगठबन्धनेन फ्रांससंसदस्य बहुमतं प्राप्तम् तथापि नूतनसरकारीपङ्क्तिः फ्रान्सदेशे दक्षिणपक्षे निर्णायकं परिवर्तनं कृतवान्
"एतत् राजनैतिकवास्तविकता" इति "ले फिगारो" इत्यनेन राजनैतिकवैज्ञानिकस्य बेन्जामिन मोरेल् इत्यस्य उद्धृत्य उक्तं यत् मैक्रोनवादः क्रमेण दक्षिणदिशि झुकति, परन्तु एतस्य दक्षिणदिशि परिवर्तनस्य अर्थः मैक्रोनवादस्य मृत्युः न भवति "मैक्रोनिज्मस्य मूलं डीएनए सर्वदा अर्थव्यवस्था एव आसीत्, राष्ट्रियकार्याणि च अधिकं समायोजनचराः सन्ति इति सः सूचितवान् यत् यावत् वित्तमन्त्रालयः राष्ट्रपतिशिबिरस्य प्रतिनिधिनां हस्ते एव तिष्ठति तावत् मैक्रोनवादस्य सह एकीकृतः भवितुम् अर्हति अधिकारः ।
"इको" इत्यनेन टिप्पणी कृता यत् वर्तमानराजनैतिकस्थितौ "वार्ताकारः" बार्नियरः खलु प्रधानमन्त्रीपदस्य सर्वोत्तमः उम्मीदवारः भवितुम् अर्हति इति । "ब्रेक्जिट्" विषये आङ्ग्लैः सह सौदान् कर्तुं तस्य १० मासाः यावत् समयः अभवत्, परन्तु अस्मिन् समये दलनेतृभिः सह सम्झौतां कृत्वा भंगुरं गठबन्धनं निर्मातुं केवलं सप्ताहद्वयस्य आवश्यकता आसीत् "एषः राजनैतिकसौदाः याल्टा सम्मेलनस्य इव अस्ति, सत्तायाः, क्षेत्रस्य च विभागः।"
यदा फ्रांसदेशस्य राष्ट्रियसभायाः आरम्भः अक्टोबर्-मासस्य प्रथमे दिने भविष्यति तदा बार्नियरः भाषणं करिष्यति। "इको" इत्यनेन २१ दिनाङ्के उक्तं यत् तस्य कृते १० दिवसाः सन्ति यत् सः सर्वकारीयकार्ययोजनायाः मसौदां कृत्वा सप्तगठबन्धनदलानां सम्झौतां कर्तुं शक्नोति। "अधिकारं ग्रहीतुं प्रवृत्तस्य अस्य नूतनस्य दलस्य शुभकामना, एतत् ६५ दिवसस्य अराजकतायाः समाप्तिम् करिष्यति। यथा जनरल् डी गॉलः अवदत् यत् 'दलव्यवस्था अराजकता अस्ति', अस्माभिः अपि अराजकतायाः सामना कर्तुं सज्जाः भवेयुः।
प्रतिवेदन/प्रतिक्रिया