समाचारं

"micro feature·ecology and environment" वैश्विक गैण्डाजनसंख्या किञ्चित् पुनः उत्थिता अस्ति तथा च शिकारस्य खतरा अद्यापि महत् अस्ति

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[sinhua news agency micro-feature] अन्तर्राष्ट्रीय गैण्डाप्रतिष्ठानेन अस्मिन् मासे प्रकाशितेन वार्षिकप्रतिवेदनेन ज्ञायते यत् २०२२ तमस्य वर्षस्य तुलने २०२३ तमे वर्षे वन्यगैण्डानां वैश्विकसङ्ख्या किञ्चित् पुनः उत्थापिता भविष्यति, परन्तु शिकारः अद्यापि वन्यगैण्डानां कृते प्रथमक्रमाङ्कस्य खतरा वर्तते।
अन्तर्राष्ट्रीय गैण्डाप्रतिष्ठानेन स्वस्य आधिकारिकजालस्थले प्रकाशितेन प्रतिवेदनेन उक्तं यत् २०२३ तमे वर्षे वन्यगैण्डानां वैश्विकसंख्या २८,००० समीपे भविष्यति इति अनुमानं भवति, यत् २०२२ तमे वर्षात् किञ्चित् पुनः उत्थानम् अस्ति, परन्तु अद्यापि ५,००,००० मध्ये महत् अन्तरं वर्तते २० शताब्द्याः आरम्भः ।
विशेषतः श्वेत गैण्डानां संख्या २०२२ तमे वर्षे १५,९४२ तः २०२३ तमे वर्षे १७,४६४ यावत् वर्धिता; जावन गैण्डा ।, प्रतिवेदने अस्य संख्या प्रायः ५० इति अनुमानितम्;
यद्यपि समग्ररूपेण श्वेतगैण्डानां संख्या किञ्चित् पुनः उत्थापिता अस्ति तथापि उपजातीयेषु अन्यतमः उत्तरीयः श्वेतगण्डः गम्भीररूपेण विलुप्तप्रायः अस्ति इति दुःखदं सम्प्रति विश्वे एकमात्रौ उत्तरीयौ श्वेतगण्डौ द्वौ अपि महिलाः स्तः शोधकर्तारः पूर्वं उत्तरीयश्वेतगण्डानां निषेचितभ्रूणानां संरक्षणं कृत्वा अन्यजातीयगण्डानां प्रतिनिधीनां व्यक्तिनां चयनं कर्तुं प्रयतन्ते
प्रतिवेदने उक्तं यत् वन्यगैण्डाः निवासस्थानहानिः जलवायुपरिवर्तनं च इत्यादीनां बहुविधधमकीनां सामनां कुर्वन्ति, परन्तु वन्यगैण्डानां कृते शिकारः प्रथमक्रमाङ्कस्य खतरा वर्तते। आफ्रिकादेशे २०२३ तमे वर्षे कुलम् ५८६ वन्यगैण्डानां मृगया कृता, २०२२ तमे वर्षे ५५१ इति संख्या आसीत् ।
प्रतिवेदनानुसारं अधिकांशं गैण्डानां शिकारं दक्षिण आफ्रिकादेशे भवति । दक्षिण आफ्रिकादेशे सम्प्रति १६,००० तः अधिकाः वन्यगण्डाः सन्ति । (अन्त) (याङ्ग शुयी) ९.
प्रतिवेदन/प्रतिक्रिया