समाचारं

आशाक्षेत्रेषु दलस्य ध्वजः उच्चैः उड्डीयते - बीजिंग-नगरस्य ग्रामीणपुनरुत्थानस्य अग्रपङ्क्ति-अनुभवाः |

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग-देशे ग्राम्यक्षेत्रेषु "तन्तुपरिवर्तनस्य" कथाः सर्वत्र दृश्यन्ते——
यांकिङ्ग्-मण्डलस्य शिक्सिया-ग्रामः महाप्राचीरस्य कारणेन निर्मितः, समृद्धः च अभवत् in miyun district established a vegetable planting सहकारीयां दलस्य सदस्याः जनसमूहः च "ग्रामस्य" ब्राण्डस्य सब्जी-उपहार-पेटिकानां अभावात् कठिन-विक्रयणस्य समस्यायाः समाधानार्थं परिश्रमं कुर्वन्ति एकं सांस्कृतिकं स्थानं निर्मातुं, ग्रामे निवसितुं कलाकारान् ग्रामजनान् च प्रतिवेशिनः रूपेण आकर्षयितुं, येन कृषकाणां कृते साहित्यिकशैली...
यान्किङ्ग्-नगरस्य शिक्सिया-ग्रामस्य सूचना-नक्शा, यस्य छायाचित्रं पान-झिवाङ्ग-इत्यनेन कृतम्
बीजिंग-नगरे नगराणि ग्राम्यक्षेत्राणि च सन्ति । ३००० तः अधिकाः ग्रामाः विशालः विश्वः आशाक्षेत्रं च अस्ति । दलनिर्माणस्य गभीरतायाः ग्रामीणपुनरुत्थानस्य च सङ्गमेन तृणमूलदलसङ्गठनानां राजनैतिकसाङ्गठनिककार्यं निरन्तरं वर्धितम्, दलध्वजः उच्चैः उड्डीयते, "सुन्दरग्रामानां, धनिकजनानाम्, सामञ्जस्यपूर्णानां जनानां च" सामञ्जस्यपूर्णं ग्राम्यचित्रं च शनैः शनैः भवति विवृतम् ।
कुन्मेई: "पार्टी बिल्डिंग रेड" एकं नवीनं जीवनं यापयति
ग्रेट् वॉल इत्यस्य पादे, शिक्सिया-ग्रामे, b&b, कैफे, पुस्तकालयाः च सन्ति । १९९० तमे दशके जन्म प्राप्य ग्रामस्य कार्यकर्ता गु वेण्टिङ्ग् इत्ययं कथयति यत् तस्य सदृशाः अधिकाधिकाः युवानः महाप्राचीरस्य पादे स्थितस्य नूतनजीवनस्य रक्षणार्थं ग्रामं प्रति प्रत्यागन्तुं चयनं कुर्वन्ति।
महासचिवस्य शी जिनपिङ्गस्य शिक्सिया ग्रामे जनानां कृते उत्तरं अत्र निवसतां “महाप्राचीरस्य पुत्राणां पुत्रीणां च” प्रतिपादनम् अस्ति । "महाप्राचीरात् अस्माकं लाभः अभवत्।" तथा च महाप्राचीरस्य संसाधनैः सह व्यावसायिककम्पनीनां परिचयं कृतवान् उच्चगुणवत्तायुक्तानि b&bs निर्मातुं एकदर्जनाधिकानि निष्क्रियप्राङ्गणानि पुनः सजीवीकृतानि सन्ति, पाषाणपक्वानि खाद्यसंस्कृतिः विकसिता अस्ति, तथा च शान्चा फाङ्गः, स्टोनमिलः, हैताङ्ग फाङ्गः च अभवन् स्थापितं यत् पूर्वं दुर्बलं पर्वतविषादः आसीत् तत् अन्तर्जालप्रसिद्धानां कृते प्रवेशस्थानं जातम्।
समृद्धं करियरं आरम्भे सुलभं न भवति। "पार्टीशाखा युद्धदुर्गः अस्ति। यदा कदापि कष्टानि भवन्ति तदा दलस्य सदस्याः कार्यकर्तारः च सर्वदा अग्रपङ्क्तौ एव भवन्ति।" ग्रामस्य कार्यकर्तारः गृहाणि रिक्तं कृत्वा स्थले एव कार्यं कृतवन्तः।
सिन्हुआ न्यूज एजेन्सी द्वारा जारी यान्किङ्ग्-नगरस्य शिक्सिया-ग्रामस्य सूचनानक्शा
अद्यत्वे ग्रामे २१ b&b-स्थानानि सन्ति, येषु ११ ग्रामजनानां एव निर्मिताः स्वामित्वं च सन्ति, तेषु प्रतिवर्षं ४०,००० तः अधिकाः पर्यटकाः प्राप्यन्ते, ग्रामस्य प्रतिव्यक्तिं आयः ४५,००० युआन्-अधिकं भवति
महासचिवस्य शी जिनपिङ्गस्य उत्तरेण सर्वेषां प्रेरणा अधिका अभवत् । ग्रामपक्षशाखायाः सभायां दलस्य सदस्याः कार्यकर्तारश्च ग्रामस्य विकासस्य विषये चर्चां कृतवन्तः योजनां च कृतवन्तः "भविष्यत्काले वयं विशेषपर्यटनमार्गान् निर्मातुं शक्नुमः, संसाधनं च संयोजयितुं शक्नुमः "पर्यटनसेवाः अपि तालमेलं स्थापयितव्याः, अस्माभिः च ग्रामजनस्य सुदृढीकरणं करणीयम् प्रशिक्षणम्।" "सुन्दरग्राम्यक्षेत्राणां निर्माणे वयं पश्चात्तापं कर्तुं न शक्नुमः यदा पर्यावरणं उत्तमम् अस्ति तदा एव पर्यटकाः स्थातुं शक्नुवन्ति।"
"पार्टी बिल्डिंग रेड" ग्रामजनानां समृद्धं नवीनजीवनं प्रति नेति। शिक्सिया ग्रामस्य “परिवर्तनस्य” कथा अपि ग्रामीणपुनरुत्थानस्य प्रवर्धनार्थं “लक्षपरियोजनानां” नूतनपरिक्रमस्य कार्यान्वयनार्थं “दशकोटिपरियोजनायाः” अनुभवस्य गहनतया अध्ययनस्य अनुप्रयोगस्य च सजीवं उदाहरणम् अस्ति विगतवर्षे नगरेण ग्रामस्तरीयसङ्गठनानां वर्गीकरणे उन्नयनार्थं योजना कार्यान्विता, दलनिर्माणे केन्द्रीकृत्य ग्रामीणपुनरुत्थानस्य प्रवर्धनार्थं ३४ प्रदर्शनग्रामानां प्रथमसमूहस्य चयनं कृतम्, "ग्रामपक्षसचिवसाझेदारीमञ्चः" च स्थापितः ग्राम्यतृणमूलदलसङ्गठनानां पूर्णभूमिकां युद्धदुर्गरूपेण प्रवर्धयन्ति तथा च हुई इत्यस्य दलस्य प्रतीकं ग्रामजनानां नूतनं सुखदजीवनं प्रकाशयति।
जनाः धनिनः भवन्ति : धनिनः भवितुं मार्गं अन्वेष्टुं दलस्य सदस्याः अग्रणीः भवन्ति
सेप्टेम्बरमासस्य आरम्भे मियुन्-मण्डलस्य ताओलीग्रामे शाकसहकारस्य एकस्मिन् कोणे द्वितीयसस्यस्य मक्कायाः ​​कटनानन्तरं शिशुगोभी रोपितः "सीमान्तभूमिः महतीं उपयोगी अस्ति तथा च वर्षे त्रीणि सस्यानि शाकानां उत्पादनं कर्तुं शक्नोति ।" उपयोगः सम्पूर्णे ग्रामे प्रचारितस्य अनन्तरं वार्षिकं उत्पादनमूल्यं १०,००० युआन् अतिक्रान्तम् ।
"एकस्य भूमिबिन्दुस्य कथा" इति ताओलीग्रामे दलस्य सदस्याः जनसमूहं कथं एकत्र धनिकतां प्राप्तुं नेतुं शक्नुवन्ति इति प्रतिरूपम् अस्ति ।
ताओलीग्रामे प्रमुखः उद्योगः शाककृषिः अस्ति पूर्वं ग्रामजनाः स्वयमेव शाकस्य उत्पादनं विक्रयं च कर्तुं अभ्यस्ताः आसन्, यस्य परिणामेण अल्पः लाभः, अस्थिरः विक्रयः च भवति स्म ।
फलतः ग्रामपक्षशाखा शाकरोपणसहकारस्य स्थापनायां अग्रणीतां प्राप्तवती, दलसदस्यरोपणविशेषज्ञाः च विकीर्णकृषकाणां संगठनार्थं सहकारस्य अध्यक्षरूपेण कार्यं कृतवन्तः तदनन्तरं तत्क्षणमेव ग्रामपक्षशाखा सहकारे दलसमूहस्य आयोजनं कृतवती, क्षेत्रविद्यालयस्य स्थापनां कृतवती, क्षेत्रेषु अध्यापनार्थं विशेषज्ञान् आमन्त्रितवती, "डॉ. तियान" "मृदाविशेषज्ञाः" च ग्रामजनानां कौशलं वर्धयितुं मार्गदर्शनं कर्तुं दत्तवन्तः उत्पादनं वर्धमानस्य अनन्तरं ते विक्रयसमस्यायाः समाधानं कर्तुं आरब्धवन्तः ग्रामपक्षशाखा अनेकैः कृषिकम्पनीभिः सह दीर्घकालीनसहकारसम्बन्धं स्थापयित्वा आदेशाधारितशाकरोपणं कार्यान्वितवान् तस्मिन् एव काले आपूर्तिसन्धिषु हस्ताक्षरं कर्तुं ई-वाणिज्यकम्पनीनां उपरि अवलम्ब्य उत्पादनस्य विपणनस्य च एकीकरणं प्राप्तुं "कम्पनी + ई-वाणिज्यम् + सहकारीसंस्थाः + कृषकाः" इति औद्योगिकव्यापारप्रतिरूपं निर्मितम् अस्ति ग्रामे "कुन्लिटौ" इति व्यापारचिह्नमपि पञ्जीकृत्य शाकउपहारपेटिकायाः ​​ब्राण्ड् अपि स्थापितः ।
"अधुना शाकस्य उत्पादनस्य युक्तयः पाठ्यन्ते, शाकस्य विक्रयणस्य विपण्यं गारण्टीकृतं भवति, आयः च पूर्वापेक्षया अधिकं भवति। शाककृषकाः तस्याः पुरतः सुखदजीवनस्य विषये वदन् हे ज़िउलिंग्, सचिवः ग्रामपक्षशाखा, कर्णतः कर्णं यावत् स्मितं कृतवती .
एकस्याः पश्चात् अन्यस्य समस्यायाः समाधानं भवति, यथा सामूहिक-अर्थव्यवस्थां सुदृढं कर्तुं तथा च ग्रामजनानां आय-वर्धनाय, धनिकत्वेन च सहायतां कर्तुं नेतारः, ग्रामीण-विशेष-उद्योगानाम् विकासे अग्रणीः भवन्ति तथा च कृषकाणां कृते स्वस्य आय-वृद्ध्यर्थं निरन्तरं नूतनाः मार्गाः निर्मान्ति तथा च धनिकः भव । अद्यत्वे नगरस्य सामूहिक-अर्थव्यवस्थायां सर्वे दुर्बलाः ग्रामाः "क्षीणाः" अभवन्, कुलग्रामीणसामूहिकसम्पत्तयः च एक खरब-युआन्-अधिकाः सन्ति ।
रेन्हे - नूतनाः सांस्कृतिकाः प्रवृत्तयः नूतनग्रामेषु उड्डीयन्ते
डाक्सिङ्ग-मण्डलस्य बाओजियापु-ग्रामे गच्छन् साहित्यिक-कलाशैली मनसि आगच्छति——
भित्तिषु उज्ज्वलवर्णीयाः भित्तिचित्राः सन्ति, मार्गस्य पार्श्वे कांस्यमूर्तयः सन्ति, परन्तु द्वारं उद्घाटयन् कलास्थानं भवति, यत्र प्रसिद्धानां कलाकारानां चित्राणि सुलेखाः च सन्ति, कृष्णवर्णाः च श्वेतः, मुक्तहस्तः, आकर्षणपूर्णः च।
ग्रामस्य कार्यकर्तारः गृहाणि रिक्तं कृत्वा निःशुल्कं भाडेन दत्तुं अग्रणीः अभवन्, येन ग्रामजनाः निष्क्रियकृषिगृहाणि पुनः सजीवं कर्तुं प्रेरिताः, फीनिक्स-वृक्षाणां आकर्षणार्थं नीडनिर्माणं च कृतवन्तः, येन ग्रामे निवासार्थं प्रायः ३० कलाकाराः आकर्षिताः
कलाकाराः प्रतिवेशिनः सन्ति, ये कृषकाः पुस्तिकातः पीढीं यावत् प्रचलन्ति तेषां साहित्यशैली भवति । अधुना ग्रामजनाः केवलं कतिपयैः सोपानैः प्रदर्शनीः द्रष्टुं कृषिगृहेभ्यः नवीनीकरणं कृतं कलास्थानं गन्तुं शक्नुवन्ति, अनियमितचित्रकलासुलेखकलमसत्रेषु सुलेखकानां चित्रकारानाञ्च "लाइव पीके" निकटतः अवलोकयितुं शक्नुवन्ति प्रतिसप्ताहं चीनीयसुलेखकसङ्घस्य शिक्षकेभ्यः अपि सुलेखं शिक्षितुं शक्नोमि। "अस्माकं कक्षायां बालवाड़ीबालाः वृद्धाः च सन्ति, ते सर्वे अतीव गम्भीरतापूर्वकं पठन्ति।"
ग्रामपक्षशाखायाः सचिवस्य बाओ हैताओ इत्यस्य मूलं अभिप्रायः अस्ति यत् सः ग्रामजनानां नेतृत्वं कृत्वा कलाग्रामस्य निर्माणं करोतु सः अवदत्- "ग्रामीणाः तेन प्रभाविताः सन्ति। ग्रामस्य प्रवेशद्वारे उपविश्य गपशपं कुर्वन्तः जनाः न्यूनाः सन्ति।" तथा च अधिकाः जनाः एकत्र संस्कृतिविषये गपशपं कुर्वन्ति ग्रामः फेङ्गकुन्-नगरस्य रूपं बहु भिन्नम् अस्ति।”
"सांस्कृतिकसंहिता" इत्यस्य उपरि अपि अवलम्ब्य पिङ्गुमण्डलस्य ताओपेङ्गग्रामः लालसम्पदां गभीरं खनित्वा ग्रामीणपुनरुत्थानस्य नूतना स्थितिं उद्घाटितवान् ग्रामपक्षशाखा ग्रामजनान् एकीकृत्य ३०,००० वर्गमीटर् अधिकं कुलक्षेत्रं निर्मितवती यत्र २०२१ तमे वर्षात् ग्रामस्य सामूहिकं आयं १० लक्षं युआन् अधिकं भवति ग्रामः "पारिवारिकनियमानां स्थापना, पारिवारिक आदर्शवाक्यानां प्रसारणं, पारिवारिकपरम्पराणां प्रशंसा च" इत्यादीनि कार्याणि अपि करोति येन लोकरीतिरिवाजानां प्रचारार्थं पारिवारिकपरम्पराणां उपयोगः भवति तथा च ग्रामरीतिरिवाजानां साहाय्यार्थं लोकरीतिरिवाजानां उपयोगः भवति, येन ग्रामजनानां समन्वयः बहु वर्धते
यदा बटुकाः उदग्राः भविष्यन्ति तदा ग्रामजनाः अपि आध्यात्मिकरूपेण धनिनः भविष्यन्ति। दलनिर्माणं ग्रामीणसभ्यतायाः नेतृत्वं कर्तुं आत्मानं निर्माति, तथा च ग्रामीणतृणमूलदलसङ्गठनानि सक्रियरूपेण आध्यात्मिकसभ्यतायां नूतनानां प्रवृत्तीनां संवर्धनं कुर्वन्ति तथा च सशक्तग्रामीणसभ्यतायाः निर्माणं कुर्वन्ति, येन ग्रामीणपुनरुत्थानं नूतनसांस्कृतिकप्रवृत्तेः लाभं गृहीत्वा "त्वरणं" प्राप्तुं शक्नोति।
दलनिर्माणं विकासस्य प्रवर्धनस्य मार्गं अग्रणी अस्ति, वयं च मिलित्वा नूतनं अध्यायं लिखामः। तृणमूलपक्षस्य सदस्याः कार्यकर्तारश्च रिले-रूपेण धावन्ति, राजधानी-लक्षणैः सह ग्रामीण-पुनरुत्थानस्य मार्गं निर्मातुं प्रयतन्ते, बीजिंग-नगरस्य बहिः विशालेषु क्षेत्रेषु साधारण-समृद्धेः नूतनां ग्रामीण-कथां च लिखन्ति |.
प्रतिवेदन/प्रतिक्रिया