समाचारं

पुरातनवस्त्रेषु प्रेम अस्ति, प्रेम्णः पारं गच्छतु! अपशिष्टस्य क्रमणं न्यूनमूल्यं पुनःप्रयोगं च हरितजीवनं आरभते

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

qianlong.com news 23 सितम्बर् दिनाङ्के वांगजिंग स्ट्रीट्, चाओयाङ्ग डिस्ट्रिक्ट्, बीजिंग इत्यनेन "पुराणवस्त्रेषु प्रेम भवति, प्रेम पारितं भवतु" इति विषयेण कचरावर्गीकरणं न्यूनमूल्येन पुनःप्रयोगप्रचारः च अभियानं प्रारब्धम्, येन हरितजीवनं पारितं कर्तुं शक्यते पुरातनवस्त्रेषु ।
आयोजने निवासिनः स्वगृहात् अप्रयुक्तानि पुरातनवस्त्राणि आयोजनाय आनयन्ति स्म । सरलपञ्जीकरणस्य, तौलनस्य च अनन्तरं एतेषां पुरातनवस्त्राणां विनिमयः तदनुरूपं दैनन्दिन-आवश्यकताभिः, यथा कागद-तौल्यैः, धूपपात्र-साबुन-साबुन-आदिभिः सह कर्तुं शक्यते । एषा उपक्रमः न केवलं निवासिनः सुलभपुनःप्रयोगमार्गान् प्रदाति, अपितु कचरावर्गीकरणे भागं ग्रहीतुं सर्वेषां उत्साहं उत्तेजयति।
तस्मिन् एव काले आयोजनस्थले कचरावर्गीकरणज्ञानप्रचारक्षेत्रमपि स्थापितं । कचरावर्गीकरणप्रवर्तकाः कचरावर्गीकरणस्य अर्थं पद्धतयश्च विविधप्रकारस्य कचरासंसाधनप्रक्रियायाः च विस्तरेण निवासिनः परिचयं दत्तवन्तः यथा विविधरूपेण यथा ब्रोशरवितरणं, साक्षात्कारव्याख्यानानि च। ते धैर्यपूर्वकं कचरावर्गीकरणविषये निवासिनः प्रश्नानाम् उत्तरं दत्तवन्तः, व्यावहारिकवर्गीकरणयुक्तीः साझां कृतवन्तः, निवासिनः दैनन्दिनजीवनात् आरभ्य कचरावर्गीकरणे उत्तमं कार्यं कर्तुं मार्गदर्शनं च कृतवन्तः
अयं कार्यक्रमः पुरातनवस्त्रपुनःप्रयोगं कचरावर्गीकरणेन सह संयोजयति, निवासिनः तान् वस्त्राणि दानं कर्तुं प्रोत्साहयति यत् तेषां आवश्यकता नास्ति, येन न केवलं कचराजननं न्यूनीकरोति, अपितु आवश्यकतावशात् उष्णतां अपि आनयति। एतादृशाः कार्याणि अतीव सार्थकाः सन्ति, तेषां गृहे एव स्वस्य अप्रयुक्तवस्तूनाम् नूतनानि गृहाणि अन्वेष्टुं शक्नुवन्ति इति निवासिनः उक्तवन्तः ।
अस्मिन् कार्यक्रमे कुलम् ३०.६ किलोग्रामं प्रयुक्तवस्त्राणि पुनः प्रयुक्तानि, शतशः दैनन्दिनावश्यकवस्तूनाम् सफलतया आदानप्रदानं च अभवत् । निवासिनः लाभं प्रदातुं, कचरावर्गीकरणस्य गहनविकासस्य, प्रयुक्तवस्त्रपुनःप्रयोगस्य च प्रभावीरूपेण प्रवर्धयति तदतिरिक्तं, एषा क्रियाकलापः निवासिनः जागरूकतां कचरावर्गीकरणे च अधिकं बलं दत्तवती, येन वाङ्गजिंग् स्ट्रीट् कचरावर्गीकरणकार्यस्य उत्तमं उदाहरणं स्थापितं
अवगम्यते यत् वाङ्गजिंग उपजिल्ला समाजस्य सर्वैः क्षेत्रैः सह सहकार्यं सुदृढं करिष्यति यथा कचरावर्गीकरणतृतीयपक्षकम्पनयः तथा प्रयुक्तवस्त्रपुनःप्रयोगसेवाकम्पनयः, कचरावर्गीकरणप्रचारविधिषु सेवाप्रतिमानयोः च नवीनतां निरन्तरं करिष्यति, गहनतया प्रचारार्थं च प्रयतते कचरा वर्गीकरणकार्यस्य विकासः। तत्सह, गली निरन्तरप्रचारस्य, मार्गदर्शनस्य, शिक्षायाः च माध्यमेन निवासिनः पर्यावरणजागरूकतायाः वर्गीकरणक्षमतायाः च क्रमेण सुधारं करिष्यति, तथा च सुन्दरस्य, निवासयोग्यस्य च सामुदायिकवातावरणस्य निर्माणे संयुक्तरूपेण योगदानं करिष्यति।
प्रतिवेदन/प्रतिक्रिया