समाचारं

मा पलायस्व ! हैडियन जिला पुस्तकालय (उत्तर शाखा) सितम्बर मास के अन्ते बन्द भविष्यति

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

हैडियन जिला पुस्तकालय (उत्तर शाखा) होगा
३० सितम्बर् २०२४ (सोमवासर) तः एप्रिल २०२५ पर्यन्तं बन्दः
पुस्तकानि पठितुं वा ऋणं ग्रहीतुं वा योजनां कुर्वतां परिवारजनानां मित्राणां च कृते अग्रे प्रेषयन्तु।
मा पलायस्व !
विशिष्टविवरणं यथा भवति ।
समापनसूचना
प्रिय पाठकाः : १.
नमस्ते!
हैडियन जिला पुस्तकालयः (उत्तरशाखा) (भवनं ए, हैडियन उत्तर सांस्कृतिककेन्द्रं, क्रमाङ्कः ४७ वेन्क्वान् रोड्) २०१६ तमे वर्षे उद्घाटनात् आरभ्य पाठकानां परिचर्या प्रेम च प्राप्तवान् अस्ति भवद्भ्यः अधिकं आरामदायकं उच्चगुणवत्तायुक्तं पठनवातावरणं प्रदातुं समग्रसुधारस्य नवीनीकरणस्य च परियोजनायाः कार्यान्वयनार्थं हैडियनजिल्लापुस्तकालयः (उत्तरशाखा) ३० सितम्बर् २०२४ (सोमवासर) तः अप्रैल २०२५ पर्यन्तं बन्दः भविष्यति। विशिष्टः उद्घाटनसमयः पश्चात् घोषितः भविष्यति।
बन्दीकरणकाले वयं पुस्तकालयसेवासु निम्नलिखितसमायोजनानि करिष्यामः।
1. 30 सितम्बर 2024 तः 31 दिसम्बर 2024 पर्यन्तं केवलं पुस्तकप्रत्यागमनसेवाः, पाठकस्य कार्डस्य आवेदनम्, पाठकस्य कार्डनिक्षेपस्य धनवापसी, कार्डनिष्कासनं वा अनुमतिपरिवर्तनसेवाः प्रदत्ताः भविष्यन्ति।
सेवासमयः सोमवासरतः रविवासरपर्यन्तं ९:००-१८:०० यावत्
सेवा स्थान : प्रथमतल, पुस्तकालय, उत्तरी सांस्कृतिक केन्द्र, हैडियन जिला
सेवापरामर्श हॉटलाइनः 62451159
२. बन्दीकरणकाले पुस्तकऋणं पुस्तकग्रहणं, पाठकानां क्रियाकलापाः, स्वाध्ययनं च इत्यादीनि सेवानि स्थगितानि भविष्यन्ति।
3. बन्दकालस्य कालखण्डे पाठकाः समीपस्थं वेन्क्वान् नगरपुस्तकालयात्, ज़िबेइवाङ्गनगरपुस्तकालयात्, युन्झोङ्गपुस्तकालयात्, सुजियातुओनगरपुस्तकालयात्, शांगझुआङ्गनगरपुस्तकालयात् तथा च हैडियनजिल्लापुस्तकालयस्य मुख्यशाखाप्रणालीपुस्तकानां सर्वेषां सदस्यपुस्तकालयानां पुस्तकानि उधारं ग्रहीतुं शक्नुवन्ति तथा च पठनक्रियाकलापयोः सहभागिता .
हैडियन जिला पुस्तकालय (उत्तर शाखा) के आसपास शाखाओं का वितरण
हॉट स्प्रिंग्स पुस्तकालय
वायव्य वांगझेन पुस्तकालय
मेघ पुस्तकालय
सुजियातुओ नगर पुस्तकालय
शांगझुआंग नगर पुस्तकालय
हैडियन-जिल्ला-पुस्तकालयस्य (उत्तर-शाखा) नवीनतम-विकासानां विषये ज्ञातुं कृपया बीजिंग-हैडियन-जिल्ला-पुस्तकालयस्य wechat-आधिकारिक-लेखस्य समये एव अनुसरणं कुर्वन्तु भवतः कृते यत् असुविधा अभवत् तदर्थं वयं क्षमायाचनां कुर्मः!
निकटभविष्यत्काले वयं नूतनरूपेण पुनः आगमिष्यामः, पुनः भवन्तं द्रष्टुं च प्रतीक्षामहे!
हैडियन जिला पुस्तकालय
२० सितम्बर २०२४
प्रतिवेदन/प्रतिक्रिया