समाचारं

ज्ञातं यत् जिन्शा, गुइझोउ-नगरे जनाः दाहसंस्कारस्य बहिष्कारं कृतवन्तः: शवस्य वहनार्थं धनं व्ययितम्, अस्थि-उत्थापनार्थं च धनं व्ययितम्

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[सूचना रेड नेट्, जिन्शा काउण्टी पीपुल्स् गवर्नमेण्ट् आधिकारिकजालस्थलात्, दक्षिणी सप्ताहान्ते, सिन्हुआ डेली टेलिग्राफ् इत्यस्मात् आगच्छति]

अद्यैव जिन्शा काउण्टी, बिजी, गुइझोउ इत्यस्य नागरिककार्याणां ब्यूरो इत्यनेन स्थानीय अन्त्येष्टिप्रबन्धनविनियमानाम् पुनरीक्षणविषये जनसामान्यस्य मतं याचितम्। दक्षिणसप्ताहस्य अनुसारं वर्तमानस्य अन्त्येष्टिप्रबन्धनपरिपाटानां तुलने संशोधितेषु उपायासु कोऽपि प्रमुखः परिवर्तनः नास्ति तथापि अत्र बहुजनविरोधः अभवत्, केचन स्थानीयजनाः च सार्वजनिकरूपेण अन्त्येष्टिस्य, दाहसंस्कारस्य बहिष्कारस्य च अनुरोधं प्रकटितवन्तः।

मीडिया रेड नेट इत्यनेन "अन्त्येष्टिसुधारः नवीनता च, लोककथा च जनमतं च अपरिहार्यम्" इति टिप्पणीलेखः प्रकाशितः यस्मिन् उक्तं यत् अन्त्येष्टिप्रबन्धनविनियमानाम् संशोधनार्थं जिन्शा-मण्डलस्य मूल-अभिप्रायः अन्त्येष्टि-सुधारस्य प्रवर्धनस्य देशस्य नीतेः प्रतिक्रियां दातुं, अन्त्येष्टि-भूमिं रक्षितुं च अस्ति , दुष्ट अन्त्येष्टि-रीतिरिवाजात् मुक्तिः, सभ्यतायाः, मितव्ययस्य च प्रचारः अन्त्येष्टि-कार्यस्य आह्वानम्। जनप्रतिरोधस्य मुख्यकारणानि "दाहस्य उच्चव्ययः" तथा च कतिपयेभ्यः मासेभ्यः पूर्वं श्मशाने द्वन्द्वः आसीत् । तस्मिन् एव काले जिन्शा काउण्टी शवदाहगृहे कार्यदोषाणां कारणेन स्थानीयजनानाम् असन्तुष्टिः बहुवारं जनयति, येन निःसंदेहं जनानां दाहसंस्कारस्य प्रतिरोधः अधिकः तीव्रः अभवत् एतेषु कार्यदोषेषु अवशेषाणां अनुचितनियन्त्रणं, दाहसंस्कारप्रक्रियायाः समये तकनीकीसमस्याः, दुर्बलसेवावृत्तिः इत्यादयः सन्ति, येषु प्रत्येकं प्रत्यक्षतया जनानां भावनात्मकतलरेखां रुचिचिन्तां च स्पृशति जीवने जीवने मृत्युः च प्रमुखाः घटनाः सन्ति, अन्त्येष्टिः च मृतस्य कृते अन्तिमः कार्यं भवति यत् बन्धुजनाः कर्तुं शक्नुवन्ति यदि दाहसंस्कारस्य कार्यस्य गुणवत्ता निरन्तरं असन्तुष्टिं जनयति तर्हि तत् न केवलं अन्त्येष्टि-रीतिरिवाजानां उद्देश्यस्य उल्लङ्घनं करिष्यति, अपितु जनमतस्य विरुद्धं अपि गमिष्यति .जनतायाः दाहसंस्कारस्य प्रतिरोधः केवलं तीव्रः भविष्यति , केवलं अन्त्येष्टिसुधारस्य प्रक्रियायां अधिकं बाधां जनयिष्यति।

दाहसंस्कारप्रसङ्गात् उत्पन्नः : मुक्तस्य अनन्तरं अस्थिनां अभावः रीतिरिवाजस्य अनुरूपः नास्ति

दक्षिणसप्ताहस्य अनुसारं हाले एव दाहसंस्कारस्य बहिष्कारः कतिपयेभ्यः मासेभ्यः पूर्वं जिन्शा काउण्टी श्मशाने द्वन्द्वेन सह सम्बद्धः अस्ति। २०२४ तमस्य वर्षस्य जुलैमासस्य आरम्भे जिन्शा-मण्डलस्य गुइहुआ-नगरस्य हुइलोङ्ग-ग्रामस्य ग्रामस्य ९० वर्षीयायाः मातायाः निधनं जातम् । "तस्याः रात्रौ वयं मम मातरं दाहसंस्कारार्थं प्रेषितवन्तः। यदा शवः बहिः आगतः तदा तस्मिन् केवलं कपालः, कतिपयानि स्थूलानि अस्थयः च आसन्, शेषं च केवलं भस्म एव आसीत्। अस्माकं कृते तत् स्वीकारः कठिनः आसीत्" इति ली योङ्गः अवदत्।