समाचारं

जेलेन्स्की अमेरिका-देशस्य भ्रमणस्य प्रथमे विरामस्थाने एकं गोलाबारूदकारखानम् अगच्छत् - "धन्यवादः, अस्माकं अधिकस्य आवश्यकता अस्ति" इति ।

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२२ सितम्बर् दिनाङ्के स्थानीयसमये युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की अमेरिकीराष्ट्रपतिस्य बाइडेन् इत्यस्य जन्मस्थानं पेन्सिल्वेनिया-नगरम् आगत्य स्क्रैण्टन्-नगरस्य एकस्य परिवारस्य दर्शनं कृतवान् ।युक्रेन-सेनायाः कृते गोलाबारूदं उत्पादयति यः कारखानः, आधिकारिकतया अमेरिकादेशस्य यात्राम् आरब्धवान् ।

युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की अमेरिकीगुप्तसेवायानेन स्क्रैण्टन् सेनायाः गोलाबारूदसंयंत्रं प्रति गच्छति

स्क्रैण्टन् सेना-गोलाबारूद-संस्थानम् अमेरिका-देशस्य कतिपयेषु कारखानेषु अन्यतमम् अस्ति यत्र १५५ मि.मी. एषः गोलः हौवित्जर-प्रणालीषु उपयुज्यते, बहुकोणात् अग्निप्रहारं कर्तुं शक्नोति, १५ माइलतः २० माइलपर्यन्तं (२४ किलोमीटर् तः ३२ किलोमीटर् यावत्) दूरं लक्ष्यं प्रहारयितुं शक्नोति

युक्रेनदेशस्य भूसेनाः हौवित्जरस्य उपयोगाय महत् महत्त्वं ददति, प्रतिदिनं औसतेन ७,००० १५५ मि.मी. अतएव,१५५ मि.मी.-तोपगोलानि युक्रेनदेशे अत्यन्तं आवश्यकेषु गोलाबारूदेषु अन्यतमम् अस्ति

सर्वकारस्य अभिलेखाः दर्शयन्ति यत् यदा रूस-युक्रेनयोः मध्ये संघर्षः आरब्धः तदा आरभ्यअमेरिकादेशः १५५ मि.मी.-पर्यन्तं ३० लक्षाधिकं तोपगोलानि युक्रेनदेशं प्रेषितवान् अस्ति. गतमासे गोलाबारूदकारखानम् अधुना एव घोषितवान् यत् सः १५५ मि.मी. तदतिरिक्तं अमेरिकादेशेन अन्येषु प्रदेशेषु उत्पादनरेखासु पुनः निवेशः कृतः,मासिकं एकलक्षपरिक्रमणानां उत्पादनं प्राप्तुं योजनां कुर्वन्तु