समाचारं

त्रयः वर्षाणि यावत् क्रमशः ११० अरब किलोग्रामं अतिक्रान्तम् अस्ति ।

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

उच्चं धान्य-उत्पादनं प्राप्तुं, कृषि-विकासाय, सशक्तं कृषि-देशं निर्मातुं च कृषिविज्ञानस्य प्रौद्योगिक्याः च समर्थनं विना वयं कर्तुं न शक्नुमः |. प्रमुखकृषिप्रान्ते शाण्डोङ्ग-नगरे कुल-धान्य-उत्पादनं वर्षत्रयं यावत् क्रमशः ११० अरब-किलोग्राम-अधिकं जातम् अस्ति । अस्मिन् वर्षे शाण्डोङ्गः प्रान्ते उपजसुधारार्थं षट् प्रमुखक्षेत्राणां स्थापनां प्रस्तावितवान्, यत्र "डेलिया टनः अर्धधान्यः च" इति तथाकथितस्य "टन-अर्धधान्यस्य" अर्थः अस्ति यत् द्वयोः ऋतुयोः प्रति म्यू धान्यस्य उपजः क वर्षं सार्धटनाधिकं प्राप्नोति। शरदस्य फलानां कटनीऋतौ "डेलिया टोन् एण्ड् ए हाफ् ग्रेन्" इति क्षेत्रे "सार्धदशधान्य" क्षेत्राणां निर्माणं कथं भवति इति द्रष्टुं संवाददाता गतः

नवीनाः प्रौद्योगिकयः “कोरक्षेत्रात्” “विकिरणक्षेत्रम्” प्रति गच्छन्ति ।

शाण्डोङ्ग-नगरस्य प्रमुखं धान्य-उत्पादकं नगरं डेझोउ-नगरं २०२१ तमस्य वर्षस्य सितम्बर-मासात् आरभ्य "आर्धटन-अन्नस्य" उत्पादनक्षमतायाः निर्माणस्य आरम्भे अग्रणीः अस्तिसम्प्रति अस्मिन् नगरे ८० लक्षं एकराधिकं कुक्कुटं सम्यक् वर्धते, बम्पर-फसलस्य च अपेक्षा अस्ति ।

वेई डेडोङ्गः टेक्सास्-देशस्य लिन्यी-मण्डले प्रमुखः धान्य-उत्पादकः अस्ति । सः पत्रकारैः सह अवदत् यत् पूर्ववर्षेषु तस्य ग्रामे बहवः उत्पादकाः कुक्कुटवृक्षाणां संख्यां वर्धयित्वा उत्पादनं वर्धयितुं प्रयतन्ते स्म, परन्तु परिणामाः असन्तोषजनकाः आसन्। अस्मिन् वर्षे नगरं सघनरोपणस्य नूतनप्रौद्योगिक्याः प्रचारं करोति, मक्कारोपणस्य सटीकनियन्त्रणं च करोति, यत् न केवलं मक्कावृक्षाणां संख्यां वर्धयति, अपितु परवर्तीपदे मक्कायाः ​​निर्जलीकरणस्य, उर्वरकनिर्गमनस्य च समस्यायाः समाधानं करोति

वेइ डेडोङ्ग, लिन्यी काउण्टी, डेझौ सिटी इत्यस्मिन् प्रमुखः अनाज उत्पादकः :अस्माकं "आर्धटनं धान्यम्" इति मूलक्षेत्रे एकः शर्तः अस्ति यत् मृदापरीक्षणस्य आधारेण शतप्रतिशतम् निषेचनस्य दरं प्राप्तुं शक्नुमः अधुना परीक्षणपरिणामानां आधारेण वयं जानीमः यत् कियत् फॉस्फेट-उर्वरकं भवति। कियत् नाइट्रोजन उर्वरकं, कियत् पोटेशियम उर्वरकं च मिश्रयितव्यम्।

साक्षात्कारस्य समये वयं ज्ञातवन्तः यत् “अर्धटन-धान्यस्य” १२ लक्ष-एकर्-अधिकस्य कोर-क्षेत्रस्य योजनायाः निर्माणस्य च अतिरिक्तं टेक्सास्-नगरेण अपि योजना कृता३० लक्ष एकर "अर्धटन धान्य" विकिरणक्षेत्रम्