समाचारं

इजरायलस्य गुप्तचर्यायाः शङ्किताः १२ जनाः इरान्देशे गृहीताः

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारं इराणस्य इस्लामिक रिवोल्यूशनरी गार्डकोर् इत्यनेन २२ दिनाङ्के घोषणा कृताइजरायल-गुप्तचर-गुप्तसेवायाः (मोसाद्) कृते गुप्तचर-कार्यक्रमेषु प्रवृत्ताः, इराणस्य राष्ट्रिय-सुरक्षायाः क्षतिं च कुर्वन्ति इति शङ्किताः द्वादश जनाः इरान्-देशे गृहीताः

इराणस्य इस्लामिकक्रान्तिकारिरक्षकदलेन एकस्मिन् वक्तव्ये उक्तं यत्, "यथा (इजरायली) ज़ायोनिस्ट्-शासनं तस्य पाश्चात्य-समर्थकाः च विशेषतः अमेरिका-देशः गाजा-पट्टिकायाः ​​लेबनान-देशस्य च जनानां विरुद्धं स्वस्य दुष्टलक्ष्यं प्राप्तुं असफलाः अभवन्, ते ए अस्माकं देशस्य सुरक्षां लक्ष्यं कृत्वा कार्यमालाभिः इरान्देशे संकटः प्रसारितः” इति ।

जर्मन-प्रेस-एजेन्सी-संस्थायाः अनुसारं इस्लामिक-क्रान्ति-रक्षक-दलेन उक्तं यत् उपर्युक्ताः १२ जनाः इरान्-देशस्य षट्-प्रान्तेषु गुप्त-सूचनाः संग्रहीतुं प्रयतन्ते, मोसाद्-इत्यस्मै च प्रेषितवन्तः, परन्तु एतेषां जनानां विशिष्ट-परिचय-सूचनाः, कीदृशाः च इति न प्रकटितवन्तः सूचनानां तेषां संग्रहणस्य, पारितस्य च शङ्का आसीत्। तदतिरिक्तं कदा गिरफ्तारीकार्यक्रमः भविष्यति इति न घोषितम्।

गतवर्षस्य अक्टोबर् मासे प्यालेस्टाइन-इजरायलयोः मध्ये नूतनस्य द्वन्द्वस्य दौरस्य आरम्भात् परं लेबनानस्य हिजबुल-यमनस्य हौथी-सशस्त्रसेनयोः, येषां इरान्-देशेन सह निकटसम्बन्धः अस्ति, ते प्यालेस्टिनी-इस्लामिक-प्रतिरोधस्य समन्वयार्थं इजरायल्-देशे बहुधा आक्रमणं कृतवन्तः अथवा इजरायल-लक्ष्यैः सह सम्बद्धाः सन्ति इजरायलसेनाविरुद्धं युद्धं कर्तुं गाजापट्टिकायां आन्दोलनम् (हमास) .

अस्मिन् वर्षे जुलैमासस्य अन्ते इराणस्य राजधानी तेहरान्-नगरे तत्कालीनस्य हमास-पोलिट्ब्यूरो-नेता इस्माइल-हनीयेह-इत्यस्य अचानकं हत्या अभवत् । इरान्-हमास्-देशयोः मतं यत् हनीयेहस्य हत्या इजरायल्-देशेन कृता इति इजरायल्-देशः हनियेहस्य हत्यां न स्वीकृतवान्, न च अङ्गीकृतवान् ।

अस्मिन् मासे १९ दिनाङ्के इजरायलपुलिसः राष्ट्रियसुरक्षामहानिदेशालयः च एकस्य इजरायलस्य पुरुषस्य गृहीतस्य घोषणां कृतवन्तः यत् सः ईरानीगुप्तचरसेवायां नियोजितः इति मन्यते, इजरायलस्य प्रधानमन्त्री बेन्जामिन नेतन्याहू इत्यादीनां गणमान्यजनानाम् विरुद्धं हत्यायोजनासु संलग्नः इति मन्यते। अयं व्यक्तिः अस्मिन् वर्षे द्विवारं इरान्देशं गत्वा मिशननिर्देशान् प्राप्तुं पारिश्रमिकं च प्राप्तवान् इति कथ्यते ।

वर्षाणां यावत् इरान्-इजरायल-देशयोः परस्परं गुप्तचर्यायाः, विध्वंसस्य च आरोपः भवति । इजरायल-अमेरिका-गुप्तचर-संस्थानां कृते गुप्तचर-कार्यक्रमेषु प्रवृत्तानां जनानां गृहीतस्य, इरान्-देशस्य राष्ट्रिय-सुरक्षायाः क्षतिं च कुर्वन्तः जनाः इरान्-देशः समये समये घोषितवान् (जियांग गुओपेङ्ग) ९.

सम्पादक ली यिलिन्जी