समाचारं

फूजियान्, गुआङ्गडोङ्ग, हैनान् इत्यादिषु स्थानेषु अत्यधिकवृष्टिः भवति गौणविपदाभ्यः सावधानाः भवन्तु ।

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

केन्द्रीयमौसमवेधशालायाः अनुसारं कालः फुजियान्, गुआङ्गडोङ्ग, हैनान् द्वीपः इत्यादिषु स्थानेषु प्रचण्डवृष्टिः केन्द्रीकृता अस्ति इति निरीक्षणेन ज्ञातं यत् दक्षिणपूर्वी झेजियांग, फुजियान्, दक्षिणपूर्वी गुआङ्गडोङ्ग, लेइझोउ प्रायद्वीपः, हैनान् द्वीपः, उत्तरं दक्षिणपश्चिमं च ताइवानस्य केचन भागाः द्वीप इत्यादयः वर्षातूफानानि अथवा भारी वर्षातूफानानि अभवन्, यत्र फुजियान्-नगरे फुझोउ-नगरे, पुटियान्-नगरे च स्थानीय-प्रचण्डवृष्टिः (२५०-४२४ मि.मी.), हैनान्-नगरे हाइकोउ, वेन्चाङ्ग्, चेङ्गमाई च सन्ति

शीतवायुस्य मानसूनस्य च गर्तस्य संयुक्तप्रभावेन प्रभावितः दक्षिणचीनस्य दक्षिणपूर्वदिशि जियांग्नानस्य च तटीयक्षेत्रेषु अद्य श्वः च वर्षा निरन्तरं भविष्यति इति अपेक्षा अस्ति यत् दक्षिणपूर्वदिशि झेजियांग, फुजियान्, गुआङ्गडोङ्ग, हैनान् द्वीपस्य केषुचित् भागेषु महतीतः अधिकाधिकं वर्षा भविष्यति तथा अन्येषु स्थानेषु गुआङ्गडोङ्ग-तटीयक्षेत्रेषु, हैनान्-द्वीपे, दक्षिणपूर्व-फुजियान्-देशे इत्यादिषु स्थानेषु प्रचण्डवृष्टि-तूफानानि अथवा अत्यन्तं प्रचण्ड-वृष्टि-तूफानानि सन्ति अद्य मुख्यः वर्षाकालः अस्ति, पूर्वोक्तक्षेत्रेषु प्रचण्डवृष्टिः श्वः आरभ्य दुर्बलतां प्राप्स्यति ।

केन्द्रीयमौसमवेधशाला अद्य प्रातःकाले पीतवर्णीयवृष्टि-तूफानस्य चेतावनीम् अयच्छति यत् अद्यत्वे दक्षिणपूर्व-झेजियांग-फूजियान्-नगरस्य, पूर्वीय-दक्षिण-गुआङ्गडोङ्ग-द्वीपस्य, हैनान्-द्वीपस्य च केषुचित् भागेषु दिवसात् रात्रौ यावत् प्रचण्डवृष्टिः भविष्यति इति अपेक्षा अस्ति फुजियान्, दक्षिणपूर्वी गुआङ्गडोङ्ग, हैनान् द्वीपः च पश्चिमस्य केषुचित् भागेषु अन्येषु च स्थानेषु प्रचण्डवृष्टिः, गुआङ्गडोङ्गस्य दक्षिणपूर्वतटे च अत्यन्तं प्रचण्डवृष्टिः (२५०-२७० मि.मी.) अभवत् उपर्युक्तेषु केषुचित् क्षेत्रेषु अल्पकालिकं प्रचण्डवृष्टिः भवति, तत्र स्थानीयवज्रपाताः, प्रचण्डवायुः अन्ये च प्रबलाः संवहनवायुः च भवति