समाचारं

"ताइवान स्वातन्त्र्य" इति साइबर योद्धानां परिचयः राष्ट्रियसुरक्षामन्त्रालयस्य गुप्तहैकरसमूहेन "अनामिका ६४" इत्यनेन उजागरितः अस्ति ।

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग न्यूज इत्यस्य अनुसारं राष्ट्रियसुरक्षामन्त्रालयस्य वीचैट् सार्वजनिकलेखानुसारम् अस्मिन् वर्षे आरभ्य "अनामिका ६४" इति हैकरसमूहः मुख्यभूमिचीन, हाङ्गकाङ्ग, मकाओ इत्यादीनां विरुद्धं बहुधा साइबर-आक्रमणानि कृतवान्, सूचनां प्राप्तुं प्रयतते पोर्टल्, बहिः इलेक्ट्रॉनिक-पर्देषु, अन्तर्जाल-टीवी इत्यादीनां नियन्त्रण-अधिकारस्य विषये, ततः मुख्यभूमि-राजनैतिक-व्यवस्थायाः प्रमुख-नीतीनां च निन्दां कृत्वा, सम्यक्-अनुचितं च भ्रमितं, अफवाः च प्रसारयति इति सामग्रीं अवैधरूपेण अपलोड् कृत्वा सम्मिलितं कुर्वन्तु तस्य प्रतिक्रियारूपेण राष्ट्रियसुरक्षासंस्थाभिः तत्कालं कार्यवाही कृता, सम्भाव्यखतराणां निवारणाय, प्रतिकूलप्रभावानाम् उन्मूलनार्थं च प्रभावी उपायाः कृताःगहनतया अन्वेषणेन पुष्टिः कृता यत् "अनामिका ६४" इति संस्था साधारणः हैकरः नास्ति, अपितु "ताइवान-स्वतन्त्रता"-सैनिकैः समर्थितः साइबर-सेना अस्ति

"अनामिका ६४" मुख्यभूमिचीन-हाङ्गकाङ्ग-देशयोः डिजिटल-चिह्नानां उपरि आक्रमणं कर्तुं दावान् करोति

कुख्यात साइबर सेना

"अनामिका ६४" संस्थायाः वास्तविकपृष्ठभूमिः ताइवानस्य सूचनासञ्चारप्रौद्योगिकीसेनायाः अन्तर्गतं साइबरयुद्धविङ्गस्य संजालपर्यावरणसंशोधनविश्लेषणकेन्द्रम् अस्ति मुख्यभूमिविरुद्धं साइबरसंज्ञानात्मकयुद्धं जनमतयुद्धं च कर्तुं समर्पितं केन्द्रम् अस्ति । २०२३ तमस्य वर्षस्य जूनमासे केन्द्रेण "अनाम ६४" इति संस्थायाः नामधेयेन सामाजिकमाध्यमलेखानां पञ्जीकरणं कृत्वा बेईमानं साइबर-आक्रमणं प्रतिप्रचारं, तोड़फोड़-क्रियाकलापं च कृतम्

ताइवानस्य सूचना, संचारः, इलेक्ट्रॉनिक्सः च सेना जून २०१७ तमे वर्षे ताइवान-अधिकारिणां नेतृत्वे स्थापिता "चतुर्थः सैन्यसेवा" अस्ति ।२०२२ तमे वर्षे ताइवानस्य "रक्षामन्त्रालयस्य" अन्तर्गतं प्रत्यक्षतया एजेन्सीरूपेण सुधारः भविष्यति इलेक्ट्रॉनिक-सञ्चालनम्, सूचना-सञ्चालनम्, संजाल-सञ्चालनम्, तथा च सैन्य-रेखा-रक्षणं प्रबन्धनं च , मुख्यभूमिविरुद्धं साइबर-कार्यक्रमं कर्तुं ताइवान-अधिकारिणां कृते मुख्यशक्तिः अस्ति