समाचारं

संयुक्तराष्ट्रसङ्घस्य प्रमुखः चेतयति- लेबनानदेशः 'अन्यः गाजा' भवितुम् अर्हति।

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सीसीटीवी-वार्तानुसारं लेबनान-इजरायल-देशयोः मध्ये अन्तिमेषु दिनेषु तनावः तीव्रः अभवत्, इजरायल-रक्षा-सेनाः, लेबनान-हिजबुल-सङ्घः च बहुधा परस्परं आक्रमणं कुर्वन्ति पूर्णरूपेण युद्धस्य प्रारम्भस्य विषये बहवः पक्षाः चिन्तिताः सन्ति, ते च द्वन्द्वस्य न्यूनीकरणस्य आह्वानं कुर्वन्ति ।

संयुक्तराष्ट्रसङ्घस्य महासचिवः गुटेरेस् इत्यनेन २२ दिनाङ्के लेबनान-इजरायल-देशयोः अस्थायीसीमायाः स्थितिविषये चिन्ता प्रकटिता। गुटेरेस् चेतवति स्म यत् -इजरायल्-लेबनान-हिजबुल-सङ्घयोः शत्रुता तीव्रताम् अवाप्नोति इति कारणेन लेबनान-देशस्य 'अन्य-गाजा'-रूपेण परिणतुं जोखिमः अस्ति

तस्मिन् एव दिने लेबनानदेशस्य संयुक्तराष्ट्रसङ्घस्य विशेषसमन्वयिका यानिना हेनिस्-प्लाश्चट् इत्यनेन सामाजिकमाध्यमेषु उक्तं यत् यथा यथा लेबनानदेशे हिजबुल-इजरायलयोः मध्ये तनावः वर्धते तथा तथामध्यपूर्वस्य स्थितिः "आपदस्य" कगारं गतवती अस्ति।, सैन्यसाधनेन कस्यापि दलस्य सुरक्षितता न भविष्यति इति च बोधितवान् ।

विदेशकार्याणां सुरक्षानीतिविषये च यूरोपीयसङ्घस्य उच्चप्रतिनिधिः बोरेल् २०६८ तमस्य वर्षस्य २२ दिनाङ्के विज्ञप्तौ उक्तवान् ।इजरायल-लेबनान-हिजबुल-योः मध्ये द्वन्द्वस्य वर्धनस्य विषये यूरोपीयसङ्घः "अत्यन्तं चिन्तितः" अस्ति तथा च उभयपक्षयोः मध्ये "तत्काल" युद्धविरामस्य आह्वानं करोति. बोरेल् इत्यनेन उक्तं यत् लेबनान-इजरायल-देशयोः उभयतः नागरिकाः महत् मूल्यं ददति, एकदा पूर्णरूपेण युद्धं प्रारभ्यते चेत् ते पुनः बृहत्तमाः शिकाराः भविष्यन्ति। कूटनीतिकमध्यस्थता इत्यादिभिः प्रयत्नैः पूर्णयुद्धं परिहर्तव्यम् ।

तस्मिन् एव दिने ब्रिटिशविदेशसचिवः डेविड् लेमी इत्यनेन उक्तं यत् इजरायल्-लेबनान-हिजबुल-सङ्घयोः मध्ये वर्धमानः तनावः चिन्ताजनकः अस्ति । सः राजनैतिकसमाधानं प्राप्तुं इजरायल-लेबनान-देशयोः नागरिकानां कृते शान्ति-सुरक्षायाः वातावरणं निर्मातुं पक्षयोः मध्ये तत्कालं युद्धविरामस्य आह्वानं कृतवान्

सम्पादक ली यिलिन्जी