समाचारं

किं इन्टेल् इत्यस्य अधिग्रहणं कर्तुं शक्यते ? अमेरिकीमाध्यमेषु क्वालकॉम् इन्टेल् इत्यस्य अधिग्रहणं कर्तुं शक्नोति इति ज्ञापयन्ति

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२० दिनाङ्के वालस्ट्रीट् जर्नल् इति पत्रिकायाः ​​प्रतिवेदनानुसारं विषये परिचितानाम् उद्धृत्य अमेरिकीचिप्-कम्पनी क्वालकॉम् अद्यैव अस्य अधिग्रहणस्य विषये अमेरिकी-चिप्-निर्मातृसंस्थायाः इन्टेल्-इत्यस्य सम्पर्कं कृतवती अस्ति बहुविधवित्तीयमाध्यमेन उक्तं यत् यदि क्वालकॉम् इन्टेल् इत्यस्य अधिग्रहणे सफलः भवति तर्हि प्रौद्योगिक्याः इतिहासे बृहत्तमेषु अधिग्रहणेषु अन्यतमः भविष्यति, वैश्विकचिप् उद्योगः च प्रमुखपरिवर्तनानां आरम्भं कर्तुं शक्नोति।

अद्यैव क्वालकॉम् इन्टेल् निगमस्य अधिग्रहणस्य विषये इन्टेल् इत्यनेन सह सम्पर्कं कृतवान् अस्ति यत् अस्मिन् मासे द्वितीयवारं मीडियाद्वारा क्वालकॉम् इन्टेल् इत्यस्य अधिग्रहणे रुचिः अस्ति इति ज्ञापितम्। अस्मिन् मासे प्रारम्भे रायटर्-पत्रिकायाः ​​समाचारः अस्ति यत् क्वाल्कॉम्-प्रबन्धनं स्वस्य उत्पाद-विभागस्य समृद्धीकरणाय इन्टेल्-संस्थायाः चिप्-डिजाइन-व्यापारस्य अधिग्रहणं कर्तुं विचारयति, अपि च इन्टेल्-संस्थायाः अन्येषां व्यवसायानां यथा सर्वर-इत्यस्य अधिग्रहणस्य विषये अपि विचारयति

तदनन्तरं इन्टेल्-क्वालकॉम्-योः प्रतिनिधिभिः क्रयणवार्तालापस्य विषये किमपि वक्तुं अनागतम् । परन्तु २० दिनाङ्के अमेरिकी-शेयर-विपण्ये निवेशकाः शीघ्रमेव प्रतिक्रियाम् अददुः । परन्तु द्वयोः कम्पनीयोः शेयरमूल्यानां प्रवृत्तिः सर्वथा विपरीतम् अस्ति । एकदा इन्टेल्-कम्पन्योः शेयर-मूल्यं ८% अधिकं उच्छ्रितम्, यदा तु क्वाल्कॉम्-कम्पन्योः शेयर-मूल्यं एकदा तस्मिन् दिने ५% अधिकं न्यूनीकृतम्, समापनसमये च क्षयः संकुचितः