समाचारं

टेस्ला रोबोटाक्सि इत्यस्य त्रीणि पेटन्ट्-पत्राणि : स्वचालित-चार्जिंग्, स्वचालित-कीटाणुनाशकं, बेडा-प्रबन्धनं च

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

(अयं लेखः मुख्यतया गेल आल्फार् इत्यस्याः x विषये लेखात् अनुवादितः अस्ति)

1.

रोबोटाक्सी इत्यस्य आगमनेन सर्वे उत्साहिताः सन्ति। कैलिफोर्निया-देशस्य बर्बैङ्क्-नगरस्य वार्नर्-ब्रोस्-स्टूडियो-इत्यस्य पार्किङ्ग-स्थलस्य समीपे नेटिजन-जनाः पीत-छद्म-वस्त्रेण वेष्टितं पृष्ठ-दर्पणं विना च वाहनं स्वायत्ततया चालयन्तं दृष्टवन्तः

इदं कारं सम्भवतः अक्टोबर्-मासस्य १० दिनाङ्कस्य कृते अस्तिटेस्लारोबोटाक्सी इत्यनेन अस्मिन् कार्यक्रमे पदार्पणं कृतम्, जनानां कृते प्रदर्शनानि, सवारी अपि प्रदत्तानि ।

tesla robotaxi इत्यस्य विषये वयं सम्प्रति यत् जानीमः तत् अस्ति :

क. गिगाफैक्ट्री टेक्सास्-नगरे अस्य सामूहिकरूपेण उत्पादनं भविष्यति (एलोन् इत्यनेन एतस्य उल्लेखः कृतः) ।

ख. टेक्सास् गीगाफैक्ट्री इत्यस्मिन् "कोर्टेक्स" इति बृहत्-परिमाणेन कम्प्यूटिङ्ग्-समूहेन तस्य दृढतया समर्थनं भविष्यति ।

अगस्तमासस्य ६ दिनाङ्के एलोन् टेक्सास् गीगाफैक्ट्री इत्यत्र स्थितस्य नूतनस्य कृत्रिमबुद्धिप्रशिक्षणस्य सुपरक्लस्टरस्य कोर्टेक्स् इत्यस्य आन्तरिकं भिडियो साझां कृतवान् । तस्मिन् विडियो मध्ये nvidia h100 तथा h200 gpus दृश्यन्ते । एतेषां gpus इत्यस्य प्रायः एकलक्षं cortex इत्यत्र भविष्यति, येन tesla robotaxi इत्यस्य कृते आवश्यकस्य ai प्रशिक्षणस्य कृते दृढशक्तिः प्रदास्यति ।

एलोन् : अद्यतनस्य आन्तरिकः विडियो कोर्टेक्सस्य – विशालः नूतनः एआइ प्रशिक्षणसुपरक्लस्टरः यः वास्तविकजगतः एआइ समस्यानां समाधानार्थं ऑस्टिननगरे टेस्ला मुख्यालये निर्मितः अस्ति

अनेक-टेस्ला-पेटन्ट्-आधारितं वयं रोबोटाक्सी-इत्यस्य केषाञ्चन लक्षणानाम् विषये अनुमानं कर्तुं शक्नुमः :

क. रोबोटाक्सी वायरलेस् रूपेण सुपर चार्ज भविष्यति।

ख. रोबोटाक्सी स्वयमेव कीटाणुनाशकं करिष्यति।

ग. रोबोटाक्सी इत्यनेन बेडाप्रबन्धनार्थं क्षमताः सज्जीकृताः सन्ति

2. वायरलेस चार्जिंग

टेस्ला-संस्थायाः वायरलेस् चार्जिंग् पेटन्ट् अस्ति, यत् विपो-जालस्थले द्रष्टुं शक्यते । notateslaapp इत्यस्य अनुसारं : १.

चतुर्णां पेटन्ट्-पत्रेषु प्रथमः तापमानसंवेदकानां, वायरलेस् चार्जिंग्-अनुप्रयोगैः च सम्बद्धः अस्ति । द्वितीयः पेटन्टः एकस्य शॉर्टिंग् स्विचस्य कृते अस्ति यत् वायरलेस् चार्जिंग मेट् इत्यस्य समीपे ग्राउण्ड् स्रोतः प्रति ऊर्जायाः लीकेजं निवारयितुं न्यूनीकर्तुं वा विनिर्मितम् अस्ति । तृतीयः पेटन्टः वस्तुतः वायरलेस् चार्जिंग् सर्किट् इत्यस्य एव अस्ति, तथा च कथं निर्मातव्यम् इति । अन्तिमः पेटन्टः वायरलेस् चार्जिंग लेआउट् तथा सिस्टम् इत्येतयोः परिवर्तनस्य बुद्धिपूर्वकं अनुमानं कर्तुं अनुकूलितुं च अस्ति ।

3. स्वचालितं कीटाणुशोधनम्

टेस्ला-संस्थायाः अद्यतन-पेटन्ट्-माध्यमेन रोबोटाक्सि-सफाई-व्यवस्थायाः विषये अपि वयं अनुमानं कर्तुं शक्नुमः । जूनमासे पेटन्टशोधकः seti park इत्यनेन x इत्यत्र अस्याः अद्भुतस्य प्रणाल्याः विवरणं घोषितम् ।

टेस्ला इत्यस्य पेटन्ट wo2023/163943a1 इत्यनेन स्वयमेव बन्दस्थानानां कीटाणुनाशकार्थं प्रणालीं पद्धतिं च प्रस्तावितं यत् बहुभिः जनाभिः, विशेषतः वाहनस्य अन्तःभागैः साझां कर्तुं शक्यते

अस्य पेटन्टस्य मूलं निबद्धस्थाने वर्तमानपर्यावरणस्थितीनां अन्वेषणं, सफाईप्रक्रियायाः निर्माणं तदनुसारं निष्पादनं च अस्ति एषा सफाईप्रक्रिया यानस्य अन्तः विविधघटकानाम् उपयोगाय निर्मितवती अस्ति ।

प्रणाल्याः प्रमुखविशेषताः सन्ति- १.

क. विभिन्नसंवेदकानां माध्यमेन पर्यावरणस्य अन्वेषणम् : तापमानस्य, आर्द्रतायाः, रोगजनकानाम् उपस्थितेः इत्यादीनां पत्ताङ्गीकरणम्।

ख. व्यक्तिगत सफाई प्रक्रिया : ज्ञातानां पर्यावरणीयस्थितीनां आधारेण समुचितसफाईप्रक्रिया उत्पन्नं कुर्वन्तु।

ग. विभिन्नाः सफाईविधयः : एचवीएसी वातानुकूलनप्रणाली, पराबैंगनीप्रकाशः, वाष्पजनरेटर् इत्यादीनां उपयोगः।

d. स्वचालितप्रक्रिया : यदा जनाः दूरं भवन्ति तदा स्वयमेव सफाईप्रक्रिया निष्पादयन्तु।

ङ.अनुकूली प्रणाली : बाह्यमौसमस्य, वाहनस्य उपयोगस्य इतिहासस्य इत्यादीनां आधारेण सफाईविधिं समायोजयन्तु।

4. बेडा प्रबन्धन

waymo इति स्वायत्तवाहनकम्पनी, या पूर्वमेव अमेरिकादेशे अनेकस्थानेषु कार्यं करोति, सा बेडाप्रबन्धनार्थं उबेर् इत्यनेन सह सहकार्यं करोति, परन्तु टेस्ला इत्यस्य हाले एव पेटन्ट् wo2023/069635a9 इति दर्शयति यत् तेषां कृते एतादृशस्य सहकार्यस्य आवश्यकता न भवेत्

पेटन्टे अनामिकदत्तांशसङ्ग्रहस्य भविष्यसूचक-रक्षणस्य च उपयोगेन एकत्रितरूपेण सहस्राणि वाहनानां प्रबन्धनं कर्तुं समर्थस्य उन्नतकृत्रिमबुद्धि-सञ्चालितस्य प्रणाल्याः वर्णनं कृतम् अस्ति गोपनीयता-संरक्षण-सम्पत्त्या सह एषा प्रौद्योगिकी बृहत्-परिमाणस्य रोबोटाक्सी-सञ्चालनानां कृते अनुरूपं दृश्यते, यत् सूचयति यत् टेस्ला स्वतन्त्रतया रोबोटाक्सी-सेवानां आरम्भार्थं पूर्णतया सज्जः अस्ति

पेटेंटधारी कोर नवीनता : १.

1️⃣अनाम वाहन डाटा संग्रहण एवं प्रसंस्करण

किं करोति : अनामपरिचयकानां उपयोगेन वाहनदत्तांशसङ्ग्रहणं विश्लेषणं च करोति।

लाभाः : व्यक्तिगतवाहनगोपनीयतायाः रक्षणं कुर्वन् बृहत्-परिमाणेन बेडा-निरीक्षणं सक्षमं करोति ।

2️⃣कृत्रिम बुद्धि चालित वाहन चेतावनी प्रौद्योगिकी

किं करोति : बहुवाहनात् एकत्रितदत्तांशस्य आधारेण सम्भाव्यसमस्यानां पूर्वानुमानं कुर्वन्तु।

लाभाः : पूर्वनिर्वाहः, बेडानां समग्रविश्वसनीयतायां सुधारः।

3️⃣लक्षित निर्देश वितरण

कार्यम् : चेतावनीपरिणामानां आधारेण विशिष्टवाहनानां कृते निर्देशान् प्रेषयन्तु।

लाभाः : गोपनीयतायाः क्षतिं विना बृहत् बेडानां कुशलतापूर्वकं प्रबन्धनं कुर्वन्तु।

4️⃣आधारितयन्त्रशिक्षणम्पूर्वानुमान

भूमिका : एकत्रितदत्तांशस्य परिणामस्य च आधारेण पूर्वानुमानस्य सटीकतायां निरन्तरं सुधारः भवति।

लाभः - कालान्तरे सम्भाव्यसमस्यानां पहिचानं समाधानं च कर्तुं प्रणाल्याः क्षमता वर्धिता।

5. 

गेल आल्फार् इत्यनेन उक्तं यत् -

अहं प्रतिदिनं टेक्सास्-नगरस्य ऑस्टिन्-नगरस्य अन्तः जटिलनिर्माणस्थलेषु व्यस्तक्षेत्रेषु च टेस्ला-एफएसडी १२.५-इत्यस्य उपयोगं करोमि । tesla vision प्रणाली अधिकांशतः उत्तमं चालयति, यदि न सर्वेभ्यः (वास्तवतः सर्वेषां कृते वक्तुं कठिनम् अस्ति)।

टेस्ला इत्यस्य दृष्टिव्यवस्था केवलं एकं वस्तु जानाति यत् एकस्मात् स्थानात् अन्यस्मिन् स्थाने सुरक्षितरूपेण वाहनचालनम् । तथापि जनाः नित्यं स्वमस्तिष्कस्य उपयोगं कृत्वा सर्वविधकार्यं कुर्वन्ति । अस्मिन् किमपि दोषः नास्ति, मानवस्वभावः जीवनस्य तथ्यं च अस्ति।

एकस्मिन् दिने वयं यथा अद्य लिफ्टं पश्यामः तथा robotaxi इति पश्यामः। वयं अन्तः गत्वा तलस्य बटनं नुदामः, लिफ्टात् बहिः गच्छामः च। तथा रोबोटाक्सी अपि भविष्यति।

चित्रम् : टेस्लाइकोनॉमिक्स