समाचारं

अमेरिकी-समूहः अभिलेख-उच्चतमं स्तरं प्राप्तवान्

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ऑक्सफोर्ड अर्थशास्त्रस्य वरिष्ठः अर्थशास्त्री बॉब श्वार्ट्ज् चाइना बिजनेस न्यूज इत्यस्य साक्षात्कारे अवदत् यत् सेप्टेम्बरमासे फेडस्य निर्णयः केन्द्रीयबैङ्कस्य मृदु-अवरोहणस्य सम्भावनां वर्धयितुं पूर्वनिर्णयः अस्ति। डॉट् प्लॉट् दृष्ट्वा फेड् इत्यनेन तटस्थव्याजदरस्य अन्तिमलक्ष्यं प्रायः ३% इत्येव समायोजितम्, परन्तु नीतिनिर्मातारः आर्थिकदत्तांशस्य विषये स्वदृष्टिकोणानां आधारेण विभक्ताः एव तिष्ठन्ति ] .

[अमेरिकनबन्धनस्य उपजः स्थिरः भवति, वर्धते च। शिकागो मर्कण्टाइल एक्स्चेन्जस्य फेडवाच् उपकरणस्य आँकडानुसारं नवम्बरमासे फेड् व्याजदरेषु २५ आधारबिन्दुभिः कटौतीं करिष्यति इति प्रायः ६०% सम्भावना अस्ति, तथा च ५० आधारबिन्दुकटनस्य सम्भावना प्रायः ४०% अस्ति ] .

फेडरल् रिजर्व इत्यनेन व्याजदरकटनचक्रे प्रथमं पदं स्वीकृत्य, यथा यथा जोखिमस्य भूखः पुनः प्राप्तः, तथैव मार्केट् सामान्यवृद्धिं दर्शितवान्, वैश्विकनिधिः पुनः आगतः, अमेरिकी-स्टॉक्-संस्थाः पुनः अभिलेख-उच्चतम-पर्यन्तं शुल्कस्य नूतनं दौरं प्रारब्धवन्तः अधुना त्रयः प्रमुखाः स्टॉकसूचकाङ्काः मासस्य आरम्भे अल्पकालीन-अशान्ति-कारणात् उत्पन्नं हानिम् अवाप्तवन्तः सकारात्मक-मौद्रिक-नीतिं पचयित्वा, सितम्बर-मासस्य शापं भङ्गयितुं शक्नोति वा लाभ-ग्रहणस्य दबावस्य सामना कर्तुं शक्नोति वा इति आर्थिकसूचकानाम् क्रीडा तदनन्तरं नीतिमार्गाणां च।

फेड् अनन्तरं नीतेः विकल्पान् धारयति

चतुर्वर्षेभ्यः अनन्तरं फेडरल् रिजर्व् इत्यनेन नूतनं चक्रं शिथिलीकरणचक्रं प्रारब्धम् अस्ति । यथा यथा महङ्गानि स्वस्य लक्ष्यस्य समीपं गच्छन्ति तथा तथा संघीयमुक्तबाजारसमितिः (fomc) अधुना श्रमबाजारस्य परिस्थितौ अधिकं ध्यानं ददाति यत् तस्य पूर्णरोजगारस्य मूल्यस्थिरतायाः च द्वयात्मकं जनादेशं अधिकं सन्तुलितं भविष्यति।

वर्षस्य उत्तरार्धात् आरभ्य रोजगारस्य आपूर्तिः माङ्गल्याः च मध्ये तनावः शीतलः अभवत्, यतः निगमस्य नियुक्तिः, कार्यस्य उद्घाटनं च न्यूनीकृतम्, येन सम्भाव्यस्य कठिन-अवरोहणस्य विषये चिन्ता उत्पन्ना फेडरल् रिजर्वस्य अध्यक्षः जेरोम पावेल् इत्यनेन वार्ताकारसम्मेलने उक्तं यत्, अन्तिमेषु मासेषु श्रमबाजारस्य स्थितिः मृदुः अभवत्, रोजगारसृजनं च मन्दं जातम्। सः अर्थव्यवस्थायाः पूर्वं रक्षणस्य महत्त्वं बोधयति यत् "श्रमविपण्यस्य समर्थनस्य समयः तदा भवति यदा तत् सुदृढं भवति, न तु यदा भवन्तः श्रमिकान् परित्यक्तुं आरभन्ते" इति