समाचारं

अग्रणी उच्चगुणवत्तायुक्तानां संस्थानां पूंजीप्रतिबन्धानां शिथिलीकरणाय प्रतिभूतिकम्पनीनां कृते जोखिमनियन्त्रणसूचकानाम् नूतनसंस्करणं कार्यान्वितम् अस्ति।

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

["जोखिमनियन्त्रणसूचकविनियमाः" प्रतिभूतिसंस्थानां स्टॉकनिवेशस्य, बाजारनिर्माणस्य अन्यव्यापाराणां च जोखिमनियन्त्रणसूचकानाम् गणनामानकानां अनुकूलनं कुर्वन्ति उपर्युक्तप्रतिभूतिकम्पनीषु गैर-बैङ्कविश्लेषकाः मन्यन्ते यत् जोखिमनियन्त्रणसूचकव्यवस्थायाः अनुकूलनेन उच्चगुणवत्तायुक्तप्रतिभूतिकम्पनयः पूंजीप्रतिबन्धान् शिथिलं कर्तुं शक्नुवन्ति तथा च पूंजीबाजारनिवेशेषु अधिकतया भागं ग्रहीतुं शक्नुवन्ति वृद्धिशीलनिधिप्रवेशं प्रवर्तयन्ति तथापि वर्तमानविपण्यवातावरणे प्रतिभूतिकम्पनयः त्वरयन्ति विपण्यप्रवेशस्य प्रेरणा अतीव महती न भविष्यति, पूंजीप्रतिफलमपि अनिश्चितम् अस्ति। ] .

१० मासाधिकं यावत् मतं याचयित्वा दलालीजोखिमनियन्त्रणसूचकसमायोजनस्य नूतनसंस्करणं आधिकारिकतया कार्यान्वितम् अस्ति।

अद्यैव चीनप्रतिभूतिनियामकआयोगेन संशोधितं "प्रतिभूतिकम्पनीनां जोखिमनियन्त्रणसूचकानाम् गणनायाः मानकविनियमाः" (अतः परं "जोखिमनियन्त्रणसूचकविनियमाः" इति उच्यन्ते), यत् आधिकारिकतया १ जनवरी २०२५ दिनाङ्के कार्यान्वितं भविष्यति

"जोखिमनियन्त्रणसूचकविनियमानाम्" समायोजनेषु अन्तर्भवति: प्रतिभूतिकम्पनीनां स्टॉकनिवेशस्य, बाजारनिर्माणस्य अन्यव्यापाराणां च कृते जोखिमनियन्त्रणसूचकगणनामानकानां अनुकूलनं, जोखिमनियन्त्रणसूचकानाम् वर्गीकरणसमायोजनगुणकानां अनुकूलनं, तथा च प्रतिभूतीनां वर्गीकरणमूल्यांकनस्य समुचितरूपेण समायोजनं त्रयवर्षेभ्यः क्रमशः सर्वोच्चवर्गीकरणमूल्यांकनयुक्ताः कम्पनयः जोखिमपूञ्जीभण्डारसमायोजनगुणकः तथा कुलतुल्यपत्रस्य उपरि-बहिः-संपत्ति-रूपान्तरणगुणकः, उपलब्ध-स्थिर-निधि-विभेदित-समृद्धिः इत्यादयः।

एकस्मिन् प्रतिभूतिसंस्थायाः गैर-बैङ्कविश्लेषकः चाइना बिजनेस न्यूज इत्यस्मै अवदत् यत् जोखिमनियन्त्रणसूचकप्रणाल्याः अनुकूलनस्य सकारात्मकं महत्त्वं वर्तते, येन उच्चगुणवत्तायुक्ताः प्रतिभूतिसंस्थाः पूंजीप्रतिबन्धान् शिथिलं कर्तुं शक्नुवन्ति। वर्गीकरणनियामकमानकानां समायोजनस्य अल्पकालीनरूपेण सीमितप्रभावः भविष्यति, परन्तु उच्चगुणवत्तायुक्तप्रतिभूतिसंस्थासु प्रभावः तदा वर्धते यदा आर्थिकपुनरुत्थानस्य त्वरितता भविष्यति। सूचीकृतप्रतिभूतिसंस्थायाः अन्यः व्यक्तिः मन्यते यत् वर्गीकृतनिरीक्षणेन प्रतिभूतिसंस्थानां निरन्तरं कार्यं कर्तुं क्षमता परीक्षिता भविष्यति, दीर्घकालं यावत् प्रमुखानां उच्चगुणवत्तायुक्तप्रतिभूतिसंस्थानां अन्यप्रतिभूतिसंस्थानां च मध्ये अन्तरं अधिकं विस्तारितं भविष्यति, येन अन्यप्रतिभूतिसंस्थाः सुधारं कर्तुं बाध्यन्ते तेषां विभेदितसञ्चालनक्षमता।

स्टॉक्स् तथा मार्केट मेकिंग बिजनेस इत्यत्र निवेशार्थं जोखिमनियन्त्रणसूचकानाम् शिथिलीकरणं