समाचारं

रोङ्गचाङ्ग बायोटेक छंटनीकाण्डः : आईपीओ वित्तपोषणस्य माध्यमेन प्रायः दग्धः अभवत् तथा च ३ अरबतः अधिकं हानिः संचितः

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सहस्राणां परिच्छेदानां अफवाः अभिनव औषधकम्पनीं rongchang biologics (688331.sh, 09995.hk) अग्रणीं कृतवती अस्ति।

कतिपयदिनानि पूर्वं केचन माध्यमाः ज्ञापयन्ति स्म यत् रोङ्गचाङ्ग बायोटेक् इत्यस्य महत्त्वपूर्णेषु छंटनीषु अनुसंधानविकासस्य उत्पादनस्य च अनेकविभागाः सम्मिलिताः सन्ति, अद्यापि परिच्छेदाः निरन्तरं प्रचलन्ति रोङ्गचाङ्ग बायोलॉजी इत्यनेन छंटनीयाः अफवाः अङ्गीकृत्य प्रतिक्रिया दत्ता यत् "एतत् कम्पनीयाः सामरिकविकासस्य आवश्यकतायाः आधारेण कार्मिकसमायोजनम् अस्ति" इति ।

सूचीकरणात् आरभ्य रोङ्गचाङ्ग बायोटेक इत्यनेन ३ अरब युआन इत्यस्मात् अधिकं शुद्धलाभहानिः संचिता अस्ति ।

रोङ्गचाङ्ग बायोटेक्नोलॉजी इत्यस्य द्वयसूचीभिः कुलम् ६ अरब युआन-अधिकं धनं संग्रहितम्, परन्तु क्रमिकवर्षेषु हानिः, उच्च-अनुसन्धान-विकास-व्ययः च वित्तपोषणं प्रायः “दग्धं” कृतवान् द्वितीयत्रिमासिकस्य अन्ते रोङ्गचाङ्ग बायोटेक् इत्यस्य नकदपरिमाणं ६७६ मिलियन युआन् आसीत्, यत् तस्य सूचीकरणात् परं तस्मिन् एव काले सर्वाधिकं न्यूनम् आसीत्, तथा च ए-शेयर आईपीओ इत्यस्मात् संगृहीतराशिः केवलं प्रायः ६० मिलियन युआन् आसीत् व्ययः १ अरब युआन् अतिक्रान्तवान्, तस्य कार्यपुञ्जं च तानितम् आसीत् ।

वित्तीयदबावस्य कारणात् रोङ्गचाङ्ग बायोटेक् इत्यनेन पुनः "धनार्थं विपण्यं प्रति गमनम्" इति निर्णयः कृतः १.९ अरब युआन् इत्येव अद्यापि नियामक-अनुमोदनं न प्राप्तम् ।

रोङ्गचाङ्ग बायोटेक् इत्यस्य ए-शेयर-समूहस्य मूल्यं सम्प्रति जारीमूल्यात् ५०% छूटं प्राप्नोति, एच्-शेयर-शेयर-मूल्यं च मुद्दा-मूल्येन पञ्चमांशात् न्यूनम् अस्ति भग्नानाम् स्टॉकमूल्यानां उच्चानुपातस्य तुलने उपर्युक्तं "रक्तवर्धनं" निजीस्थापननिधिसङ्ग्रहं सफलतया कार्यान्वितुं शक्यते वा इति निवेशकानां ध्यानस्य केन्द्रम् अस्ति

क्रमशः वर्षाणां कृते बृहत् हानिः, उच्चः अनुसंधानविकासव्ययः च