समाचारं

अर्थव्यवस्थां पुनः विस्तारात्मकवृद्धिमार्गे आनेतुं आर्थिकप्रोत्साहनयोजनां प्रारम्भं कर्तुं विशेषज्ञाः अनुशंसन्ति

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

तृतीयत्रिमासिकात् आरभ्य प्रमुखानां आर्थिकसूचकानाम् विकासस्य दरः मन्दः अभवत्, विकासस्य स्थिरीकरणस्य दबावः च वर्धितः ।
२१ सितम्बर् दिनाङ्के चीनस्य स्थूल-आर्थिक-मञ्चेन (cmf) स्थूल-आर्थिक-विश्लेषणस्य पूर्वानुमानस्य च प्रतिवेदनं प्रकाशितम् । प्रतिवेदने सूचितं यत् चीनस्य स्थूल-आर्थिकं २०२४ तमस्य वर्षस्य प्रथमत्रि-त्रैमासिकेषु निरन्तरं पुनरुत्थानम् अभवत्, पुनर्प्राप्तेः मुख्यं चालकं च बाह्यमागधा, आधारभूतसंरचना, निर्माणनिवेशः च अभवत् परन्तु समग्ररूपेण प्रभावी घरेलुमागधा अपर्याप्तं भवति, विशेषतः विपण्य-उन्मुखस्य अन्तःजातीयमागधस्य मन्दपुनरुत्थानम् ।
प्रतिवेदने सूचितं यत् एकतः स्थूलनीतिभिः अपेक्षाः प्रबन्धयितुं शक्यन्ते, पुरातननवीनचालकशक्तयोः मध्ये परिवर्तनस्य प्रक्रियायां सर्वेषां विश्वासः निर्वाहः करणीयः, अपरतः तेषां लयस्य स्थायित्वस्य च विचारः करणीयः, प्रगतेः च प्रयासः करणीयः स्थिरतां निर्वाहयन् ।
चीनस्य रेन्मिन् विश्वविद्यालयस्य अर्थशास्त्रस्य प्राध्यापकः यू ज़े इत्यनेन विश्लेषितं यत् प्रथमत्रित्रिमासेषु आर्थिकवृद्धेः त्रैमासिकरूपेण मन्दता ऋतुकाले अप्रत्याशितकारकैः यथा चरममौसमविकारैः अपि प्रभाविता अभवत् निवासिनः, उद्यमाः, स्थानीयसरकाराः च तुलनपत्राणां मन्दमरम्मतं भवति स्म, येन विश्वासः उत्पन्नः अपर्याप्तसमस्या। परन्तु वास्तविक सकलराष्ट्रीयउत्पादस्य नाममात्रस्य सकलराष्ट्रीयउत्पादवृद्धेः च दीर्घकालीनः कैंची-अन्तरालः, अचल-सम्पत्-विपण्यं गम्भीर-निम्न-स्तरं निरन्तरं वर्तते, प्रथम-स्तरीय-नगराणि उपभोग-वृद्धेः न्यूनतायाः नेतृत्वं कुर्वन्ति, एताः समस्याः सिद्धयन्ति यत् वर्तमान-स्थितिः क सरलविश्वासप्रकरणं चक्रीयप्रकरणं च, अधिकं व्यापकं अध्ययनं निर्णयं च आवश्यकम् .
"रिपोर्ट्" विश्लेषणं करोति यत् प्रथमत्रिषु त्रैमासिकेषु स्थूल-आर्थिक-सञ्चालनस्य पृष्ठतः त्रीणि बलानि सन्ति: प्रथमं महामारी-पश्चात् सामाजिक-व्यवस्थायाः पुनर्स्थापनेन चालितं उत्पादनस्य उपभोगस्य च सामान्यीकरणं द्वितीयं भवति the market is the new विकासस्य प्रतिमानं त्वरितम् अस्ति तथा च उच्चगुणवत्तायुक्तः विकासः ठोसरूपेण उन्नतः अभवत्। यतो हि घरेलुमागधा मुख्यतया व्यवस्थायाः पुनर्स्थापनेन चालिता भवति, अतः अपर्याप्तः अन्तःजातीयशक्तिः भवति, यस्य परिणामेण त्रैमासिकरूपेण विद्युत्क्षयः भवति । तस्मिन् एव काले यत् नूतनं गतिं उद्भूतं तत् अद्यापि विशालस्य स्टॉक-अर्थव्यवस्थायाः प्रतिपूर्तिं, लाभं च कर्तुं कठिनं वर्तते, यस्य परिणामेण समग्रतया दुर्बल-आर्थिक-पुनरुत्थानम् अभवत्
भविष्यं दृष्ट्वा प्रतिवेदने सूचितं यत् चतुर्थे त्रैमासिके आर्थिककार्यं स्थिरतां निर्वाहयितुम् प्रगतिम् अन्वेष्टुं च सामान्यस्वरस्य पालनम् अवश्यं कर्तव्यं, तलरेखां आच्छादयितुं प्रतिचक्रीयनीतयः सुदृढाः करणीयाः, तृतीयत्रिमासे सुधारलाभांशस्य उपयोगः च करणीयः आर्थिकसञ्चालनप्रतिरूपस्य परिवर्तनं त्वरितं कर्तुं २० तमे सीपीसी केन्द्रीयसमितेः पूर्णसत्रं तथा स्थानीयसर्वकारः प्रोत्साहनतन्त्रस्य पुनर्निर्माणं कुर्वन्तु। प्रतिचक्रीयनीतयः शिथिलाः एव तिष्ठन्ति, तथा च सक्रियवित्तनीतयः विशेषसरकारीबन्धकानां शीघ्रनिर्गमनद्वारा वर्धिताः भवन्ति, यत्र राजकोषीयव्ययः नूतननगरीकरणे निवासिनः कृते सार्वजनिकसेवानां प्रति अधिकं झुकावः भवति, वित्तीयसंस्थानां वित्तपोषणव्ययस्य न्यूनीकरणं स्वस्य मूलदिशारूपेण गृह्णाति, अग्रे समग्रवित्तपोषणव्ययस्य न्यूनीकरणं अर्धप्रतिस्थापनमध्यमकालीनऋणसुविधा (mlf) वित्तीयसंस्थानां देयताव्ययस्य न्यूनीकरणं कुर्वन् तरलतां स्थिरीकरोति।
वर्तमान आर्थिकसञ्चालने एकः प्रमुखः अटङ्कः प्रभावी माङ्गल्याः अभावः अस्ति । कथं अधिकं माङ्गं वर्धयितुं शक्यते ? राज्यपरिषदः विकाससंशोधनकेन्द्रस्य पूर्वउपनिदेशकः लियू शिजिन् मञ्चे सुझावम् अयच्छत् यत् अर्थव्यवस्थां पुनः विस्तारात्मकवृद्धिमार्गे आनेतुं प्रोत्साहनस्य सुधारस्य च आर्थिकपुनरुत्थानयोजनानां संकुलं प्रारब्धव्यम् इति। मुख्य उद्देश्यं अतिदीर्घकालीनविशेषकोषबन्धनानां निर्गमनद्वारा धनसङ्ग्रहः अस्ति, येन एकतः द्वयोः वर्षयोः अन्तः १० खरब युआनतः न्यूनं न भवति इति आर्थिकप्रोत्साहनपरिमाणं भवति
सः मन्यते यत् प्रोत्साहनयोजना मूलभूतसार्वजनिकसेवानां दोषाणां पूर्तिं कर्तुं केन्द्रीभूता भवेत् तथा च मुख्यक्षेत्रद्वयात् आरभ्यत: प्रथमं, किफायती आवासेषु, शिक्षा, चिकित्सासेवा, सामाजिकसुरक्षा, वृद्धपरिचर्या इत्यादि। अल्पकालिकं ध्यानं सर्वकारेण अविक्रयणीयं आवासं प्राप्तुं, तत् किफायती आवासरूपेण परिणतुं, नूतननागरिकाणां कृते प्रदातुं च भवति। द्वितीयं महानगरक्षेत्रस्य अन्तः लघुमध्यम-आकारस्य नगरानां निर्माणं त्वरितुं, चीनस्य नगरीकरणस्य द्वितीयतरङ्गं चालयितुं, नगरीयग्रामीणक्षेत्राणां एकीकृतविकासाधारितं उच्चगुणवत्तायुक्तं, स्थायित्वं, आधुनिकं च नगरव्यवस्थां निर्मातुं च
चीनीसामाजिकविज्ञान-अकादमीयाः राष्ट्रिय-उच्च-स्तरीय-चिन्तन-समूहस्य मुख्यविशेषज्ञः कै फाङ्गः सुझावम् अयच्छत् यत् नीतिप्रयत्नाः लक्ष्याणि च निवेशकानां उद्यमानाञ्च गृहेषु स्थानान्तरितव्याः इति। कै फाङ्ग इत्यनेन दर्शितं यत् विगतद्वयत्रयवर्षेषु गृहक्षेत्रस्य कृते अल्पकालीनसहायतानीतिः दीर्घकालीनतन्त्रे परिणतव्या। कारणं यत् भविष्ये चीनस्य आर्थिकविकासः "द्वैधसामान्यस्य" सुपरपोजिशनस्य कालखण्डे भविष्यति - आर्थिकविकासस्य नूतनसामान्यता जनसंख्याविकासस्य च नूतनसामान्यता जनसंख्यावृद्धेः न्यूनजन्मदरस्य च प्रवृत्तेः अन्तर्गतं दमनम् भविष्ये उपभोगं कर्तुं निवासिनः इच्छायाः प्रभावः लक्ष्यस्य दीर्घकालीनकारकाणां उपरि भवितुम् अर्हति।
चीन-अन्तर्राष्ट्रीय-आर्थिक-विनिमय-केन्द्रस्य उपाध्यक्षः वाङ्ग यिमिङ्ग् इत्यनेन सुझावः दत्तः यत् उपभोग-क्षमता, विशेषतः सेवा-उपभोगः, मुक्तुं उपायाः करणीयाः इति एतेषु महत्त्वपूर्णं विपण्यपरिवेषणं शिथिलं कर्तुं मध्यम- उच्च-आय-समूहानां विविध-उपभोग-आवश्यकतानां पूर्तये च अस्ति । वाङ्ग यिमिंग् इत्यनेन उक्तं यत् वाणिज्यमन्त्रालयेन अन्यत्रिविभागैः च चिकित्साक्षेत्रे उद्घाटनस्य पायलटविस्तारस्य विषये हाले एव कृता घोषणा, यत्र बीजिंग, तियानजिन्, शङ्घाई इत्यादिषु नवस्थानेषु पूर्णतया विदेशीयस्वामित्वयुक्तानां चिकित्सालयानाम् स्थापनायाः अनुमतिः दातुं योजना अस्ति , सुधारस्य उद्घाटनस्य च अतीव सकारात्मकः संकेतः अस्ति।
यदा अचलसम्पत्बाजारस्य स्थिरीकरणस्य विषयः आगच्छति तदा वाङ्ग यिमिंग् इत्यनेन सूचितं यत् आपूर्तिपक्षेण "भवनानां गारण्टीकृतवितरणं" कार्यान्वितं कर्तव्यं, विशेषतः श्वेतसूचीपरियोजनानां कृते, तथा च बैंकानां वित्तपोषणचिन्तानां समाप्त्यर्थं ऋणस्य उपयोगमानकानां तथा यथोचितपरिश्रममुक्तिमार्गदर्शिकानां कार्यान्वयनम् अवश्यं करणीयम्। उद्यमजोखिमानां परियोजनाजोखिमानां च समुचितपृथक्करणं ऋणप्रदानार्थं बङ्कानां उत्साहं वर्धयितुं अपि सहायकं भविष्यति। माङ्गपक्षः मुख्यतया विद्यमानानाम् आवासानाम् अधिग्रहणम् अस्ति, यत् पुनर्वित्तपोषणनीतीनां कार्यान्वयनम् प्रवर्धयति । विद्यमान बंधकऋणस्य वृद्धिशीलबन्धकऋणस्य च व्याजदरान्तरस्य समाधानमपि आवश्यकम्, यत् अचलसम्पत्विपण्यस्य स्थिरीकरणे सकारात्मकभूमिकां निर्वहति।
(अयं लेखः china business news इत्यस्मात् आगतः)
प्रतिवेदन/प्रतिक्रिया