समाचारं

एशियाई रग्बी सेवेन्स् श्रृङ्खला हाङ्गझौ-स्थानकम् : चीनीयपुरुष-महिला-रग्बी-दलानि सेमीफाइनल्-पर्यन्तं गच्छन्ति

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मूल शीर्षक : १.
एशियाई रग्बी सेवेन्स् श्रृङ्खला हाङ्गझौ-स्थानकम् : चीनीयपुरुष-महिला-रग्बी-दलानि सेमीफाइनल्-पर्यन्तं गच्छन्ति
सिन्हुआ न्यूज एजेन्सी, हाङ्गझौ, २१ सितम्बर (रिपोर्टर ज़िया लिआङ्ग) २०२४ एशियाई रग्बी सेवेन्स सीरीज हाङ्गझौ स्टेशनस्य आरम्भः २१ तमे दिनाङ्के युहाङ्ग-मण्डले, हाङ्गझौ-नगरस्य एशियाई-क्रीडा-रग्बी-क्रीडाङ्गणे अभवत् -अन्तिम।
एशियादेशस्य उच्चतमस्तरस्य रग्बी-सप्तक-प्रतियोगिता इति नाम्ना हाङ्गझौ-प्रतियोगिता एशिया-देशस्य १६ शीर्ष-दलानि एकत्र आनयति । गतवर्षे अस्मिन् स्थले चीनदेशस्य महिलानां फुटबॉलदलेन हाङ्गझौ एशियाईक्रीडायां स्वर्णपदकं प्राप्तम्। पेरिस् ओलम्पिकक्रीडायां बालिकाः षष्ठस्थानं प्राप्तवन्तः । हाङ्गझौ-स्थानके भागं गृह्णन्तः चीनीय-महिला-फुटबॉल-दलः मूलतः "००-उत्तर-" युवानां क्रीडकैः निर्मितः अस्ति यद्यपि ते युवानः सन्ति तथापि ते केवलं कोरिया-देशस्य अन्तिम-क्रीडायां २६:० इति निरपेक्ष-लाभेन चीन-देशस्य हाङ्गकाङ्ग-दलं पराजितवन्तः स्टेशन, महत् बलं दर्शयन् .
२१ दिनाङ्के समूहक्रीडायां चीनीयमहिलापदकक्रीडादलेन सिङ्गापुरं, कजाकिस्तानं, थाईलैण्ड् च अत्यधिकं लाभं प्राप्य त्रीणि विजयानि प्राप्य सेमीफाइनल्-पर्यन्तं गता
"हाङ्गझौ-नगरस्य एशिया-क्रीडा-स्थले प्रत्यागत्य अहं बहु सौहार्दपूर्णः अनुभवामि। अहं चॅम्पियनशिपं जितुम् प्रयत्नेन चीनीय-महिला-फुटबॉल-दलस्य शैलीं दर्शयिष्यामि च!" क्रीडा।
चीनदेशस्य पुरुषपदकक्रीडादलः समूहपदे जापानीदलेन सह पराजितः भूत्वा द्वयोः विजययोः एकपराजयेन च सेमीफाइनल्-क्रीडायां प्रविष्टवान्, समूहे द्वितीयस्थानं प्राप्तवान् चीनदेशस्य पुरुषाणां राष्ट्रियपदकक्रीडादलस्य कप्तानः ली हैताओ क्रीडायाः अनन्तरं अवदत् यत् "अधुना एव दलं सक्रियरूपेण स्वस्य रणनीतयः रणनीतिः च समायोजयति। अस्य क्रीडायाः लक्ष्यं चॅम्पियनशिपं जितुम् अस्ति!
२२ तमे दिनाङ्के सेमीफाइनल्-क्रीडायां चीन-देशस्य पुरुष-महिला-रग्बी-दलस्य प्रतिद्वन्द्वी चीन-देशस्य हाङ्गकाङ्ग-दलम् आसीत् ।
स्रोतः - सिन्हुआ न्यूज एजेन्सी
प्रतिवेदन/प्रतिक्रिया