समाचारं

यदि अहं अनुमतिं विना "कोऽपि मनुष्यस्य भूमिः" फसन् अस्मि तर्हि मया उद्धारशुल्कं दातव्यम् वा?

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मूलशीर्षकम् : यदि अहं अनुमतिं विना "कोऽपि मनुष्यस्य भूमिः" फसन् अस्मि तर्हि उद्धारशुल्कं दातव्यं वा?
विधिराज्य दैनिक संवाददाता पान कोङ्गवु
विधि शासन दैनिक संवाददाता झांग हैयान ब्रान नुर्कामुली
३१ जुलै दिनाङ्के झेजियांग-प्रान्तस्य चत्वारः पर्यटकाः झिन्जियाङ्ग-उयगुर् स्वायत्तक्षेत्रस्य निलेके-मण्डलं गत्वा प्राधिकरणं विना हिमशैलस्य नो-मैन्-भूमिं भित्त्वा फसन्ति स्म पर्यटकानाम् अलार्म-आह्वानं प्राप्य निलेक्-मण्डलस्य अग्नि-उद्धार-ब्रिगेड्-कमाण्ड्-केन्द्रेण तत्क्षणमेव उद्धार-कार्यक्रमाः आरब्धाः, पर्यटन-कम्पनीतः त्रीणि नागरिक-हेलिकॉप्टर्-इत्येतत् उद्धार-अश्व-दलं च घटनाक्षेत्रं प्रति उद्धारकार्यं कर्तुं समन्वयितम् ४८ घण्टानां कठिनसन्धानस्य उद्धारस्य च अनन्तरं अन्ततः हिमशैलस्य निर्जनक्षेत्रे फसन्तः पर्यटकाः प्राप्ताः ।
तदनन्तरं पर्यटनकम्पनी, सहकारी अश्वदलः, अन्वेषण-उद्धारार्थं त्रीणि हेलिकॉप्टराणि प्रेषयन् एकः मार्गदर्शकः च चतुर्णां पर्यटकानां कृते उद्धारस्य व्ययस्य विषये पृष्टवन्तः, परन्तु पर्यटकाः तत् सहितुं न अस्वीकृतवन्तः फलतः पर्यटनकम्पनी, सहकारी अश्वदलः, मार्गदर्शकः च चतुर्णां पर्यटकानां विरुद्धं नीलेक् काउण्टी जनन्यायालयस्य "शून्यदूरतायुर्टन्यायालये" मुकदमान् कृतवन्तः
"ते चेतावनीचिह्नानां अवहेलनां कृत्वा नो-मैन् इत्यस्य भूमिं प्रति धावितवन्तः। वयं तान् उद्धारितवन्तः। किं तेषां उद्धारशुल्कं न वहितव्यम्?"
पक्षद्वयस्य नित्यं कलहं दृष्ट्वा गुओ लेइ इत्यनेन पृष्ठतः पृष्ठतः मध्यस्थतां कर्तुं निर्णयः कृतः यतः न्यायाधीशेन धैर्यपूर्वकं कानूनस्य व्याख्यानं कृत्वा चत्वारः पर्यटकाः स्वस्य त्रुटयः अवगच्छन्ति स्म, परन्तु उच्चं उद्धारव्ययम् वहितुं न इच्छन्ति स्म अतः गुओ लेई मूलेन प्रतिवादीना सह एकैकशः संवादं कृतवान् अन्ते पक्षद्वयं निपटनं प्राप्तवान् तथा च चत्वारः पर्यटकाः स्थले एव उद्धारव्ययस्य भुक्तिं कृतवन्तः ।
"मया वास्तवमेव चेतावनीचिह्नानां अवहेलना कृत्वा अनुमतिं विना हिमशैलस्य निर्जनक्षेत्रं न गन्तव्यम् आसीत्। एतत् न केवलं मम कृते गैरजिम्मेदारिकं, अपितु समाजस्य उपरि भारं अपि वर्धयति इति पर्यटकः झोउ लज्जया अवदत्।
पर्यटनस्य ऋतुस्य आगमनेन अधिकाधिकाः जनाः मातृभूमिस्य महान् नद्यः, पर्वताः च द्रष्टुं निर्गच्छन्ति तथापि तथाकथितस्य "उत्साहस्य" अनुसरणं कर्तुम् इच्छन्तः जनाः सर्वदा सन्ति, अन्धरूपेण च खतरनाकक्षेत्रेषु गन्तुं इच्छन्ति । तेषां जीवनस्य सम्पत्तिस्य च कृते तर्जनं कृत्वा। न्यायाधीशः पर्यटकानाम् स्मरणं कृतवान् यत् ते तर्कसंगतरूपेण बहिः साहसिककार्यक्रमेषु भागं गृह्णन्तु, अनावश्यकहानिः न भवेत् इति सुरक्षाप्रतिश्रुतिं विना यूनिट्-व्यक्तिभिः आयोजितानि विविधानि क्रियाकलापाः न चिन्वन्तु इति।
स्रोतः - विधिराज्य दैनिक
प्रतिवेदन/प्रतिक्रिया