समाचारं

विक्रयमात्रायाः कारणात् bmw मूल्ययुद्धं प्रति प्रत्यागतम् इति प्रकाशितम् अस्ति ब्लोगरः 4s भण्डारस्य अन्वेषणं करोति: समानानि बृहत् मूल्यकटनानि निरन्तरं कर्तुं बकवासः अस्ति।

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कुआइ प्रौद्योगिकी समाचारः सितम्बर् २२ दिनाङ्के अद्यैव वार्ता आसीत् यत्,यतः मूल्यवृद्धेः अनन्तरं विक्रयमात्रायां न्यूनता अभवत्,बीएमडब्ल्यूमूल्ययुद्धं प्रति प्रत्यागत्य २०२४ तमे वर्षे विक्रयलक्ष्यं प्राप्तुं स्वस्य मॉडल्-मूल्यानां महतीं न्यूनीकरणं कर्तुं सज्जा अस्ति ।

अस्मिन् विषये @赵师说che इत्यनेन weibo इत्यत्र पोस्ट् कृत्वा उक्तं यत्,विगतदिनद्वये यः कोऽपि भवन्तं वदति यत् bmw पुनः मूल्ययुद्धे अस्ति, तत्र बहु ​​कार-छूटः अस्ति, सः अवरुद्धः भवेत् एतत् निरपेक्षं बकवासम्।

"यद्यपि मूल्ययुद्धात् bmw इत्यस्य निवृत्तेः सह अहं सहमतः नास्मि तथापि वर्तमानकाले i7 50 इत्येतत् विहाय यत् bmw इत्यस्य एकं वा अधिकं वर्षं यावत् स्टॉक् अस्ति,bmw ixइन्वेण्ट्री-क्लियरेन्स्-मूल्यं वस्तुतः न्यूनं भवति, परन्तु भवान् एकवर्षेण अन्तः विक्रेतुं न शक्यते इति कारं क्रीणाति वा? " " .

ब्लोगरः अवदत् यत् अहं भण्डारम् आगत्य अन्येषां कारानाम् विषये पृष्टवान्, परन्तु तदपि तथैव आसीत् १७०,००० i3 कुत्र प्राप्नुयाम्? किं भवन्तः जानन्ति यत् वर्तमानकाले निर्माता प्रतिमासं कति i3s विक्रयति? किं भवन्तः जानन्ति यत् आरम्भे कति आसन् ? तदतिरिक्तं x5 तथा 5 श्रृङ्खलायाः मूल्येषु परिवर्तनं न अभवत् किं मूल्ययुद्धस्य पुनरागमनरूपेण किञ्चित् उतार-चढावः गण्यते?

3 श्रृङ्खलायाः पुरातनस्य मॉडलस्य मूल्यं निकासीकालस्य मध्ये किञ्चित् शिथिलं जातम्, अद्यापि 3 वर्षाणि यावत् 0 व्याजं वर्तते the x3 अपि सम्प्रति विक्रीयते, यत् गैरजिम्मेदारस्य बकवासस्य समूहः अस्ति।

परन्तु मम यत् निश्चयः अस्ति तत् अस्ति यत् केषाञ्चन बीएमडब्ल्यू-वाहनानां मूल्यानि न्यूनीभवन्ति, न तु बीएमडब्ल्यू मूल्ययुद्धे प्रत्यागतवती इति कारणतः।यतो हि dsci ब्रेक सिस्टम् इत्यस्य कारणेन x1 तथा 5 series इत्येतयोः आंशिकरूपेण पुनः आह्वानं भवति, उन्नयनं च भवति यदि आगामिमासे कारानाम् पश्चात्तापः बृहत् परिमाणेन विक्रेतृभ्यः आगच्छति तर्हि मूल्यानि स्वाभाविकतया न्यूनानि भविष्यन्ति।

अधुना गत्वा पृच्छतु यत् मूल्यं वास्तवमेव न्यूनीकृतम् अस्ति वा?

"वर्तमानं मूल्ययुद्धं कारनिर्मातृणां, उपभोक्तृणां, विक्रेतृणां च कृते अस्वस्थं, अस्थायित्वं च अस्ति, यदा मूल्ययुद्धानां विषये चर्चा कृता, तदा बीएमडब्ल्यू समूहस्य ग्रेटरचीनस्य अध्यक्षः, मुख्यकार्यकारी अधिकारी च गाओ क्षियाङ्गः एवम् अवदत्।

अस्मिन् वर्षे जुलैमासे बीएमडब्ल्यू चीनदेशः मूल्ययुद्धात् निवृत्तः इति वार्ता उद्योगस्य ध्यानं आकर्षितवती । गाओ क्षियाङ्ग इत्यनेन व्याख्यातं यत् बीएमडब्ल्यू-अधिकारिणः अधुना अनुशंसित-खुदरा-मूल्ये किमपि समायोजनं न कृतवन्तः, अस्य वर्षस्य उत्तरार्धे विक्रेतृभ्यः अधिकं लचीलतां दातुं मुख्यः उपायः कृतः ते स्वतन्त्रतया विक्रयसमये टर्मिनल् खुदरामूल्यं विपण्यस्थितेः आधारेण निर्धारयन्ति, निर्मातृणां हस्तक्षेपस्य अधिकारः नास्ति ।