समाचारं

दर्जनशः घण्टानां अविरामप्रशिक्षणम्! युद्धविमानानि जलान्तरलक्ष्यस्य मृगयाम् अवलोकयन्तु

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव दक्षिण-रङ्गमण्डप-कमाण्ड्-मध्ये एकेन निश्चितेन नौसैनिक-विमान-एककेन दर्जनशः घण्टानां अविराम-पनडुब्बी-अन्वेषण-आक्रमण-प्रशिक्षणस्य आयोजनं कृतम्, यत्र पनडुब्बी-विरोधी-सहकार्यं व्यापकरूपेण परिष्कृत्य गस्ती-पनडुब्बी-विरोधी, आन-कॉल-पनडुब्बी-विरोधी इत्यादिषु विषयेषु केन्द्रितम् आसीत् तथा वायुचालकदलस्य युद्धक्षेत्रस्य आपत्कालीनप्रतिक्रियाक्षमता।

प्रातःकाले दक्षिणचीनदेशस्य एकस्मिन् विमानस्थानके बहुविधाः युद्धविमानाः चालनस्य आदेशं पालयित्वा, आफ्टरबर्नर्-इत्यनेन उड्डीयन्ते स्म, शीघ्रं च मिशन-समुद्रं वायुक्षेत्रं च प्रति उड्डीयन्ते स्म, येन कतिपयानि घण्टानि अविराम-अन्वेषण-आक्रमण-पनडुब्बी-प्रशिक्षणस्य आरम्भः अभवत् रूक्षसमुद्रे लक्ष्यं पनडुब्बी समुद्रजलं बाधकरूपेण अवलम्ब्य लेशं न त्यजति स्म ।

चालकदलेन शीघ्रमेव बोयानिरीक्षणमार्गः स्थापितः । केबिने सोनार-दलः पूर्णतया केन्द्रितः आसीत्, एकैकशः बोया-शृणोति स्म, सोनार-वर्णक्रमीय-रेखानां सावधानीपूर्वकं विश्लेषणं कुर्वन् समुद्रक्षेत्रे शङ्कितानां लक्ष्याणां निकटतया अन्वेषणार्थं च विमानचालकाः उच्चस्तरीयं सतर्कतां धारयन्ति स्म , वास्तविकसमये उड्डयनमार्गान् ऊर्ध्वतां च समायोजितवान्, जलान्तरे च तीव्ररूपेण व्यवस्थितरूपेण च मृगयाम् अकरोत् ।

सहसा प्रदर्शनपटले असामान्यः संकेतस्य उतार-चढावः ज्वलितः, यः सजगचुम्बकीयविज्ञापकेन सफलतया गृहीतः । सूचनां प्राप्य पायलट् युद्धविमानं दक्षिणतः कृत्वा, तीव्रसानुषु तस्य मार्गं समायोजयित्वा पुनः चुम्बकीयपरिचयसत्यापनार्थं लक्ष्यबिन्दुं प्रति उड्डीयत अन्ते चालकदलेन १० अधिकानि सूचनानां दत्तांशसमूहानां विश्लेषणं कृत्वा लक्ष्यस्य ऊर्ध्वता पनडुब्बी इति शङ्का इति निष्कर्षः कृतः ।

चालकदलः समीचीनक्षणं लक्ष्यं कृत्वा बम्बविमोचनस्य बटनं नुदति स्म, लक्ष्यपनडुब्बीम् सफलतया "मग्नं" च कृतवान् ।

पुनरागमनमार्गे चालकदलः "शत्रु"विमानस्य सम्मुखीकरणस्य अनुकरणं कृतवान् तथा च अग्निनियन्त्रणरडारस्य तालीकरणं प्रचलति स्म । चालकदलस्य अधिकारिणः सैनिकाः च शान्ताः शान्ताः च आसन्, बृहत्प्रमाणेन युक्तिं स्वीकृतवन्तः, "शत्रु"-अन्वेषणं परिहरितुं अनेकाः जामिंग्-बम्बाः अन्ये च पद्धतयः पातयन्ति स्म, "शत्रु"-रडार-परिचयात् सफलतया परिहारं कृत्वा सुरक्षिततया प्रत्यागतवन्तः

रात्रौ विलम्बेन लक्ष्यसमुद्रस्य वायुक्षेत्रस्य च रात्रौ टोहीकार्यं कर्तुं पुनः युद्धविमानानि प्रेषितानि आसन् ।

दक्षिणी नाट्यकमाण्डस्य नौसैनिकविमाननविभागस्य झा जिङ्गलेईतस्मिन् एव काले, अविराम-पनडुब्बी-अन्वेषण-आक्रमण-प्रशिक्षणं तथा वास्तविक-गहन-बम्ब-प्रशिक्षणं आयोजितं भवति, तथा च 10 तः अधिकाः "शत्रु-स्थितिः" तथा च परिचालन-पृष्ठभूमिः एकीकृता भवति, यत्र पनडुब्बी-विरोधी-युद्धस्य, आत्मरक्षा-सङ्घर्षस्य इत्यादीनां कार्यान्वयनम् आच्छादितम् अस्ति पाठ्यक्रमेषु, प्रशिक्षणे एकं सशक्तं "युद्धस्वादं" योजयितुं तथा च कर्मचारिणां उपकरणानां च व्यापकरूपेण परीक्षणं कर्तुं, वास्तविकशस्त्रप्रयोगक्षमतानां आपत्कालीनप्रतिक्रियाक्षमतानां च, परिसरे अधिकारिणां सैनिकानाञ्च पनडुब्बीविरोधीक्षमतानां क्षयीकरणे केन्द्रीकृत्य युद्धपर्यावरणम्।