समाचारं

इजरायल-रक्षासेना : लेबनान-देशस्य हिजबुल-सङ्घः उत्तरदिशि २४ रॉकेट्-प्रहारं कृतवान्, ये सर्वे अवरुद्धाः

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

इजरायल-रक्षा-सेनायाः अनुसारं २२ तमे स्थानीयसमये प्रातःकाले लेबनान-हिजबुल-सङ्घः उत्तर-इजरायल-देशे २४ रॉकेट्-प्रहारं कृतवान्, ये सर्वे वायु-रक्षा-सेनाभिः अवरुद्धाः

इजरायलसेनारेडियोना तस्मिन् दिने उक्तं यत् लेबनानदेशस्य हिजबुल-सङ्घः २१ दिनाङ्के रात्रौ २२ दिनाङ्के प्रातःकाले च कुलम् प्रायः ११० रॉकेट्-प्रहारं कृतवान् मुख्यस्थानकस्य एकः संवाददाता ज्ञातवान् यत् २२ दिनाङ्के उत्तरक्षेत्रे प्रायः ७५ रॉकेट्-आघाताः अभवन् ।

△उत्तरकिरियातनगरस्य एकं भवनं रॉकेट्-आघातेन आहतः भूत्वा अग्निः प्रज्वलितः

लेबनानपक्षेण उक्तं यत् इजरायलसेना २१ दिनाङ्के मध्याह्ने १२० वायुप्रहारं कृतवती, तस्य प्रतिक्रियारूपेण लेबनानदेशस्य हिजबुलः इजरायलसैन्यकेन्द्रे ९० "कट्युशा" रॉकेट् प्रहारं कृतवान् ततः idf इत्यनेन द्वितीयं चक्रं प्रायः ५० वायुप्रहाराः आरब्धाः ।

इजरायलसेना अवदत् यत् २१ तमे दिनाङ्के अपराह्णे सायं च लेबनानदेशे बृहत्रूपेण वायुप्रहाराः उत्तरदिशि लक्ष्यं कृत्वा शतशः हिजबुल-रॉकेट-प्रक्षेपकान् आहतवन्तः। (मुख्यालयस्य संवाददाता झाङ्ग झूओया)

स्रोतः - सीसीटीवी न्यूज