समाचारं

लेबनानदेशे हिजबुल-लक्ष्येषु इजरायल-वायु-आक्रमणानन्तरं हिज्बुल-सङ्घः उत्तर-इजरायल-वायु-अड्डेषु आक्रमणं करोति

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाठ/पर्यवेक्षकजालम् यान शान्शान्] लेबनानदेशे भयानकस्य बृहत्परिमाणस्य संचारसाधनविस्फोटस्य अनन्तरं प्रतिहत्यायाः सज्जतां कुर्वन् इजरायल् इत्यनेन लेबनानदेशे हिजबुलविरुद्धं तथाकथितस्य "पूर्वनिवारक" आक्रमणानां नूतनं दौरं घोषितम् उत्तरे इजरायल्-देशे रात्रौ एव क्षेपणास्त्रं प्रविशति स्म ।

सीएनएन तथा टाइम्स् आफ् इजरायल् जालस्थलस्य समाचारानुसारं इजरायल् रक्षासेना २१ सितम्बर् दिनाङ्के स्थानीयसमये उक्तवान् यत् तस्मिन् अपराह्णे सायं च लेबनानदेशे अनेकाः वायुप्रहाराः आरब्धाः, यस्य उद्देश्यं लेबनानदेशे हिजबुल-सङ्घस्य उपरि आक्रमणं कृत्वा "तेषां उपयोगं कर्तुं इजरायल् आक्रमणं कुर्वन्तु।" प्रादेशिक अग्निप्रक्षेपकम्"।

इजरायलसैन्येन उक्तं यत् एतत् प्रायः ४०० हिजबुल-रॉकेट-प्रक्षेपण-मञ्चेषु आहतवान्, सहस्राणि हिजबुल-प्रक्षेपण-मञ्चाः अपि आहताः । लेबनानदेशस्य राष्ट्रियसवार्तासंस्थायाः कथनमस्ति यत् २१ तमे स्थानीयसमये सायंकाले ४० निमेषेभ्यः न्यूनेन समये दक्षिणलेबनानदेशस्य बहवः स्थानानि ५० तः अधिकानि विमानप्रहारैः आहताः।

प्रतिकाररूपेण लेबनानदेशस्य हिज्बुल-सङ्घः उत्तर-इजरायल-देशस्य रमत-डेविड्-वायुस्थानके विमानस्थानके च रात्रौ एव "दर्जनशः रॉकेट्-प्रहारं कृतवान्" इति अवदत् । अलजजीरा इत्यनेन उक्तं यत् हिजबुल-सङ्घः प्रथमवारं अस्मिन् क्षेत्रे रॉकेट्-प्रहारं कृतवान्, अपि च इजरायल्-देशे गतवर्षस्य अक्टोबर्-मासात् आरभ्य हिजबुल-सङ्घटनेन आक्रमणं कृतं दूरतमं लक्ष्यम् अपि अस्ति

अलजजीरा इत्यनेन उक्तं यत् गतवर्षस्य अक्टोबर् मासे संघर्षः वर्धितः ततः परं पक्षद्वयस्य मध्ये एषः बृहत्तमः अग्निविनिमयः अस्ति। अमेरिकीविदेशविभागेन २१ दिनाङ्के यात्राचेतावनी जारीकृता, यत्र स्वनागरिकाः यथाशीघ्रं लेबनानदेशात् निर्गन्तुं आग्रहं कृतवान् ।

"गतवर्षस्य अक्टोबर्-मासात् लेबनान-इजरायलयोः मध्ये बृहत्तमः अग्नि-आदान-प्रदानः" इति ।

आईडीएफ-प्रवक्ता अवदत् यत् इजरायल्-देशः दक्षिण-लेबनान-देशे “व्यापक-प्रहाराः” कृतवान् यतः हिजबुल-सङ्घस्य योजना “इजरायल-क्षेत्रे रॉकेट्-द्वारा आक्रमणं” कर्तुं योजना अस्ति इति ज्ञात्वा, हिज्बुल-सङ्घस्य क्षमतां “नाशयितुं दुर्बलं च” कर्तुं निरन्तरं आक्रमणं कर्तुं प्रतिज्ञां कृतवान्

लेबनानस्य राष्ट्रियसमाचारसंस्थायाः कथनमस्ति यत् इजरायलस्य वायुप्रहारैः दक्षिणलेबनानदेशस्य तीरहर्फा, शिहिन्, अल-जिबीन् इत्यादीनां नगराणां लक्ष्यं कृतम् ।

तस्मिन् एव काले इजरायल्-देशः लेबनान-देशे हिज्बुल-सङ्घस्य "आसन्निहितस्य बृहत्-प्रमाणस्य आक्रमणस्य सम्भावनायाः" सज्जतां कुर्वन् अस्ति इति अवदत् । इजरायल-सर्वकारेण २१ दिनाङ्के चेतावनी दत्ता यत् हिजबुल-सङ्घः "अति अल्पे काले" आक्रमणं कर्तुं शक्नोति तदनुसारं च हैफा-नगरस्य निवासिनः इजरायलस्य अन्येषु उत्तरक्षेत्रेषु च अधिकानि प्रतिबन्धानि स्थापितानि

लेबनान-इजरायल-सीमायाः प्रायः ५० किलोमीटर् दूरे इजरायलस्य रमत-डेविड्-वायुसेनास्थानकं लक्ष्यं कृत्वा रात्रौ एव रॉकेट्-सहितं प्रति-आक्रमणं कृतवान् लेबनान-हिजबुल-सङ्घः अल जजीरा इत्यनेन उक्तं यत् अन्तर्जालद्वारा प्रकाशितानां चित्राणां, भिडियानां च अनुसारं केचन रॉकेट्-आच्छादिताः, परन्तु अद्यापि भूमौ प्रभावं कृतवन्तः रॉकेट्-आकाराः सन्ति

इजरायल-रक्षासेनायाः कथनमस्ति यत् लेबनान-देशात् उत्तर-इजरायल-देशं प्रति रात्रौ एव प्रायः १० रॉकेट्-प्रहाराः कृताः, "एकं विहाय सर्वे अवरुद्धाः" इति । चिकित्सकाः अवदन् यत् अवरोधस्य समये ६० वर्षीयः एकः पुरुषः किञ्चित् क्षतिग्रस्तः अभवत् ।

हिजबुल-सङ्घः एकं वक्तव्यं प्रकाशितवान् यत् एतत् लेबनान-देशस्य अनेकस्थानेषु आक्रमणानां प्रतिकारः अस्ति तथा च नागरिकानां मृत्योः प्रतिकारः अस्ति इति उल्लेखः न कृतः यत् एतत् १७, १८ दिनाङ्केषु आक्रमणानां, संचार-उपकरणानाम् विस्फोटस्य, तस्य हत्यायाः च प्रतिकारः इति सेनापतिः । अल जजीरा इत्यनेन उक्तं यत् एतस्य अर्थः अस्ति यत् हिजबुलः "अधिकं प्रतिकारात्मकं कार्याणि" कर्तुं शक्नोति।

तदतिरिक्तं इजरायल-रक्षा-सेनायाः कथनमस्ति यत् २१ दिनाङ्के दिनभरि उत्तर-इजरायल-देशे लेबनान-देशस्य दिशि प्रक्षिप्तैः प्रायः ९० रॉकेट्-आक्रमणम् अभवत्

इजरायलस्य सार्वजनिकप्रसारकेन उक्तं यत् इजरायलस्य एकर, नहरिया, टिबेरियास्, सफेद् इत्यादिनगरेषु विद्यालयाः बन्दाः भविष्यन्ति यतः हिजबुल-सङ्घस्य उत्तर-इजरायल-देशे आक्रमणं कृतम् अस्ति। टाइम्स् आफ् इजरायल् इति पत्रिकायाः ​​उक्तं यत् हाइफानगरस्य विद्यालयाः अपि बन्दाः भविष्यन्ति।

यथा यथा संघर्षः अधिकं वर्धते तथा तथा लेबनानदेशे मृतानां संख्या निरन्तरं वर्धते । लेबनानदेशस्य स्वास्थ्यमन्त्री २१ दिनाङ्के उक्तवान् यत् विगतदिनेषु लेबनानदेशे इजरायल्-देशस्य आक्रमणेषु कुलम् ८२ जनाः मृताः तेषु लेबनान-राजधानी-बेरुत-नगरस्य दक्षिण-उपनगरे इजरायल-देशस्य आक्रमणे ३८ जनाः मृताः २० तमः ।

अमेरिकादेशः स्वनागरिकान् यथाशीघ्रं लेबनानदेशात् निर्गन्तुं आग्रहं करोति

२१ सेप्टेम्बर् दिनाङ्के स्थानीयसमये अमेरिकीराष्ट्रपतिस्य राष्ट्रियसुरक्षासल्लाहकारः सुलिवन् अवदत् यत् यथा यथा खतरा “अधिकं गम्भीरः” भवति तथा तथा इजरायल्-लेबनान-हिजबुल-योः मध्ये “उत्कर्षस्य जोखिमः” अवश्यमेव अस्ति

दक्षिणबेरुतदेशे इजरायलस्य आक्रमणं व्याप्तिः अस्ति वा इति पृष्टे सुलिवन् अङ्गीकृतवान् यत् यदा व्याप्तेः विषयः आगच्छति तदा यत् चर्चा भवति तत् अस्ति यत् "एतस्मात् दृष्ट्या वयं बृहत्तरेण युद्धे एव अन्ते गमिष्यामः। युद्धम्? अद्यापि तावत् दूरं न। आशासे वयं तत्र न प्राप्नुमः।”

२१ सितम्बर् दिनाङ्के स्थानीयसमये अमेरिकीविदेशविभागेन लेबनानदेशं प्रति नवीनतमयात्राचेतावनी जारीकृता, यत् उच्चतमस्तरचतुष्टये समायोजितम् आसीत् - "यात्रा न कुर्वन्तु" तथा च अमेरिकीनागरिकान् लेबनानदेशात् निर्गन्तुं आग्रहं कृतवान् यदा वाणिज्यिकविमानयानानि अद्यापि प्रचलन्ति।

अमेरिकीविदेशविभागेन उक्तं यत् यतः लेबनानदेशे इजरायल्-हिजबुल-सङ्घयोः मध्ये द्वन्द्वः अप्रत्याशितरूपेण वर्तते तथा च बेरूत-नगरे सहितं सम्पूर्णे लेबनान-देशे विस्फोटाः भवन्ति, अतः अमेरिकी-दूतावासः अमेरिकी-नागरिकान् लेबनान-देशात् निर्गन्तुं आग्रहं करोति, यदा तु सम्प्रति वाणिज्यिक-विमानाः उपलभ्यन्ते | .

अमेरिकीदूतावासः लेबनानदेशे स्थातुं चयनं कुर्वन्तः अमेरिकीनागरिकाणां सहायतां कर्तुं न शक्नोति इति वक्तव्ये उक्तं, लेबनानदेशे स्थातुं चयनं कुर्वन्तः अमेरिकीनागरिकाः चेतवन्तः यत् यदि ते लेबनानदेशे स्थातुं चयनं कुर्वन्ति तर्हि यदि स्थितिः दुर्गता भवति तर्हि ते स्थाने आश्रयं प्राप्तुं सज्जाः भवेयुः इति।

अयं लेखः observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यते ।