समाचारं

पत्नी पुनरावृत्त्या गर्भधारणं कर्तुं असमर्था अभवत् पतिना विवाहस्य रद्दीकरणाय आग्रहः कृतः, परन्तु न्यायालयेन तत् अङ्गीकृतम् ।

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विवाहानन्तरं पुनरावृत्तेः कारणेन पत्नी गर्भधारणं कर्तुं असमर्था भवति यदि पतिः विवाहस्य रद्दीकरणस्य अनुरोधं करोति तर्हि न्यायालयः तस्य समर्थनं करिष्यति वा? अधुना एव गुआङ्गक्सी उच्चन्यायालयेन एतादृशः प्रकरणः निवेदितः ।

२०१७ तमे वर्षे झोउ दान (छद्मनाम) इत्यस्य अण्डकोषस्य पुटी इति निदानं जातम्, सः चिकित्सालये शल्यक्रियाम् अकरोत्, ततः परं सः चिकित्सालये ५ दिवसेभ्यः परं निर्वहनं कृतवान् ।

२०२१ तमस्य वर्षस्य अक्टोबर्-मासे गुओ रुई (छद्मनाम) कस्यचित् परिचयस्य माध्यमेन झोउ दान् इत्यनेन सह मिलितवान् । अस्मिन् काले झोउ दानः गुओ रुइ इत्यस्मै अण्डकोषस्य पुटीभिः पीडितस्य इतिहासं न सूचितवान् । तस्मिन् एव वर्षे डिसेम्बर्-मासस्य ३१ दिनाङ्के विवाहस्य पञ्जीकरणार्थं द्वयोः पक्षयोः विवाहपूर्वचिकित्सापरीक्षा कृता, विवाहपूर्वपरीक्षायाः परिणामाः च सामान्याः आसन् विवाहानन्तरं दम्पत्योः वियोगं परिहरितुं गुओ रुई, झोउ दान् च गुआङ्गडोङ्ग-नगरं गत्वा कार्यं कर्तुं, एकत्र निवासं कर्तुं च गतवन्तौ ।

परन्तु विवाहस्य बहुकालं न व्यतीतः, जुलाई २०२२ तमे वर्षे झोउ दानः शारीरिक असुविधायाः कारणात् गुआङ्गडोङ्गस्य अनेकेषु अस्पतालेषु अस्पताले प्रवेशं कृतवान् द्विपक्षीय अंडाशय ग्रेनुलोसा कोशिका ट्यूमर लगाव अधिक चिकित्सा शुल्क आवश्यक।

यद्यपि पूर्वं तयोः मध्ये सुसम्बन्धः आसीत् तथापि किञ्चित् आन्तरिकसङ्घर्षस्य विचारस्य च अनन्तरं गुओ रुई इत्यस्य मतं आसीत् यत् झोउ दानः विवाहात् पूर्वं स्वस्य गम्भीरं चिकित्सावृत्तान्तं जानीतेव गोपयति स्म तस्मै प्रहारं कुरुत।

२०२२ तमस्य वर्षस्य अक्टोबर्-मासस्य ११ दिनाङ्के गुओ रुई इत्यनेन झोउ दान् इत्यस्य विरुद्धं गुइगाङ्ग्-नगरस्य गङ्गनान्-जिल्ला-जनन्यायालये, गुआङ्ग्सी-झुआङ्ग् स्वायत्तक्षेत्रस्य समक्षं मुकदमा कृतः, यत्र झोउ-दानः विवाहात् पूर्वं गम्भीरं रोगं गोपितवान् इति आधारेण विवाहस्य रद्दीकरणस्य अनुरोधं कृतवान्

न्यायालयः- रोगः न भवतिशून्यविवाहस्य सन्दर्भे प्रमुखः रोगः

अस्मिन् प्रकरणे विवादस्य केन्द्रबिन्दुः अस्ति यत् झोउ दानस्य रोगः प्रमुखः रोगः अस्ति वा? किं गुओ रुई इत्यस्य विवाहस्य रद्दीकरणार्थं आवेदनस्य अधिकारः अस्ति ?

गङ्गनान् मण्डलस्य जनन्यायालयेन, गुइगाङ्ग-नगरस्य, गुआंगक्सी झुआङ्ग स्वायत्तक्षेत्रस्य, श्रुत्वा,गुओ रुई तथा झोउ दान इत्येतयोः परस्परं परिचयः अभवत् तथा च स्वेच्छया विवाहः अभवत् प्रतिवादी विवाहात् पूर्वं दक्षिण अण्डकोषस्य पुटीः अवश्यं पीडितः यद्यपि प्रतिवादी विवाहात् पूर्वं वादीं रोगस्य विषये न सूचितवान्, मातृशिशुस्वास्थ्यसेवाकानूनानुसारम् मम देशः, विवाहपूर्वचिकित्सापरीक्षायां समाविष्टानां रोगानाम् प्रकाराः ते गम्भीराः आनुवंशिकाः रोगाः, निर्दिष्टाः संक्रामकरोगाः, तत्सम्बद्धाः मानसिकरोगाः च सन्ति, परन्तु झोउ दानस्य रोगः उपर्युक्तेषु कस्यापि न अन्तर्भवति, तथा च वंशानुगत, संक्रामक, असाध्यादिप्रमुखरोगाः । चिकित्सामानकानां अतिरिक्तं "प्रमुखरोगस्य" परिचयः अपि प्रकरणस्य परिस्थित्या आधारेण भवितुमर्हति यत् वैवाहिकजीवने रोगस्य प्रभावः निर्धारयितुं शक्यते, येन विवाहः निरस्तः कर्तव्यः वा इति निर्धारयितुं शक्यते

अस्मिन् सन्दर्भे झोउ दानस्य रोगस्य आरम्भस्य चिकित्सायाश्च समयात् न्याय्यं चेत्, २०१७ तमे वर्षे चिकित्सायाः अनन्तरं सः उत्तमशारीरिकदशायां आसीत्, पुनरावृत्तिः वा परिणामः वा नासीत्, सामान्यरूपेण कार्यं कर्तुं जीवितुं च समर्थः आसीत् झोउ दान् केवलं एकवारं रोगेन पीडितः आसीत् यदा २०२१ तमस्य वर्षस्य अन्ते गुओ रुई, झोउ दान् च स्वविवाहस्य पञ्जीकरणं कृतवन्तौ तदा झोउ दानः रोगस्य कोऽपि लक्षणं न दृष्टवन्तौ । अतः झोउ दानस्य रोगः शून्यविवाहस्थितीनां कृते नागरिकसंहितायां निर्धारितप्रमुखरोगाणां श्रेण्यां न पतति।

विवाहस्य निरस्तीकरणार्थं गुओ रुई इत्यस्य आवेदनस्य विषये न्यायालयेन उक्तं यत् विवाहनिवृत्तिप्रकरणस्य श्रवणसमये दम्पत्योः सम्बन्धः भग्नः अस्ति वा इति आधारेण अनुमोदनस्य अस्वीकारस्य वा आधारः भवेत् यद्यपि झोउ दानः विवाहात् पूर्वं दक्षिण-अण्डकोष-पुटी-रोगेण पीडिता इति तथ्यं गोपयति स्म तथापि विवाहात् पूर्वं तस्याः रोगः निरामयः अभवत्, विवाहानन्तरं किञ्चित्कालं यावत् सा सुस्वास्थ्यं कृतवती वयस्कः द्विपक्षीयः अण्डकोषस्य ग्रेनुलोसा कोशिका अर्बुदः यः झोउ दानः अभवत् सः विवाहस्य अनन्तरं पुनरावृत्तिः आसीत्, तथा च पुरातनस्य रोगस्य पुनरावृत्तिः इति निदानं कृत्वा झोउ दानः चिकित्सायाः कृते सक्रियरूपेण चिकित्सालये निक्षिप्तः अभवत् एषा स्थितिः नासीत् यत्र एकः पक्षः रोगं संक्रमितवान् यदा दम्पती एकत्र निवसति स्म, दीर्घकालीनचिकित्सायाः अनन्तरं चिकित्सां कर्तुं न शक्तवान् ।

अस्य प्रकरणस्य विशिष्टपरिस्थितेः विषये न्यायालयेन कृतस्य विवेचनस्य मध्यस्थतायाः च समये गुओ रुई इत्यनेन झोउ दान इत्यस्य तलाकस्य आग्रहः कृतः, परन्तु झोउ दान् तलाकं न स्वीकृतवान्, पक्षद्वयं मध्यस्थतायाः सम्झौतां कर्तुं असमर्थौ अभवताम् रोगग्रस्तस्य पतिपत्नीत्वेन गुओ रुई इत्ययं तथ्यं स्वीकुर्वितुं न शक्तवान् यत् झोउ दानः किञ्चित्कालं यावत् रोगी आसीत्, तलाकस्य कृते मुकदमान् कर्तुम् इच्छति स्म न्यायालयेन न ज्ञातव्यं यत् "पक्षद्वयस्य सम्बन्धः खलु भग्नः अस्ति" इति । " " .

गङ्गनान्-मण्डलस्य जनन्यायालयेन, गुइगाङ्ग-नगरस्य, गुआङ्ग्क्सी झुआङ्ग-स्वायत्तक्षेत्रस्य,विवाहसम्बन्धे मूलमूल्यानि परिचर्या, उत्तरदायित्वं, समर्पणं च भवन्ति । गुओ रुई इत्यनेन गम्भीररूपेण रोगी स्वपत्न्याः उपरि अधिकं विश्वासः, परिचर्या, विचारः, सहिष्णुता च दातव्या, पतिपत्न्याः सम्बन्धस्य प्रबन्धनार्थं च मिलित्वा कार्यं कर्तव्यम् अतः गुओ रुई इत्यस्य मुकदमा अङ्गीकृत्य निर्णयः कृतः