समाचारं

चीनदेशः जलशीतलचुम्बकानां विश्वविक्रमं ताजगं करोति

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२२ सितम्बर् दिनाङ्के चीनीयविज्ञानअकादमी हेफेई भौतिकविज्ञानसंस्थायाः उच्चचुम्बकीयक्षेत्रविज्ञानकेन्द्रेण स्वतन्त्रतया विकसितः जलशीतलचुम्बकः निर्मितः४२०,२०० गाउस् (अर्थात् ४२.०२ टेस्ला) इत्यस्य स्थिरस्थित्या चुम्बकीयक्षेत्रं २०१७ तमे वर्षे राष्ट्रिय उच्चचुम्बकीयक्षेत्रप्रयोगशालायाः जलशीतलचुम्बकेन उत्पन्नस्य ४१४,००० गौस् इत्यस्य विश्वविक्रमं भङ्गं कृतवान्अन्तर्राष्ट्रीय उच्चचुम्बकीयक्षेत्रजलशीतलचुम्बकप्रौद्योगिक्याः विकासे एतत् नूतनं माइलस्टोन् अभवत् । संकरचुम्बकेन २०२२ तमे वर्षे ४५२,२०० गाउस् इति विश्वस्थिरस्थितिचुम्बकीयक्षेत्रस्य अभिलेखं सफलतया स्थापितं कृत्वा स्थिरावस्थायाः प्रबलचुम्बकीयक्षेत्रप्रयोगयन्त्रेण प्राप्तम् अन्यत् प्रमुखं प्रौद्योगिकीय सफलता अपि अस्ति

स्थिर-स्थिति-प्रबल-चुम्बकीय-क्षेत्रं भौतिक-वैज्ञानिक-संशोधनार्थं आवश्यकं चरम-प्रयोगात्मक-स्थितिः अस्ति तथा च प्रमुख-वैज्ञानिक-आविष्कारानाम् प्रचारार्थं "तीक्ष्ण-उपकरणम्" अस्ति विगतदशकेषु विश्वस्य वैज्ञानिकाः स्थिरस्थितौ प्रबलचुम्बकीयक्षेत्रस्य परिस्थितौ वैज्ञानिकसंशोधनस्य अनेकाः प्रमुखाः वैज्ञानिकसंशोधनपरिणामाः प्राप्तवन्तः, दशाधिकानि वैज्ञानिकसंशोधनपरिणामानि च नोबेल्पुरस्कारं प्राप्तवन्तः सम्प्रति विश्वे पञ्च प्रमुखाः स्थिरावस्थायाः प्रबलचुम्बकीयक्षेत्रप्रयोगशालाः सन्ति, ये अमेरिका, फ्रान्स, नेदरलैण्ड्, जापान, चीनदेशस्य हेफेई विज्ञानद्वीपे च स्थिताः सन्ति स्थिरावस्थायाः उच्चक्षेत्रचुम्बकाः त्रयः प्रकाराः विभक्ताः सन्ति, यथा जलशीतलचुम्बकाः, अतिचालकचुम्बकाः, संकरचुम्बकाः च ये जलशीतलचुम्बकानां अतिचालकचुम्बकानां च संयोजनं भवन्ति जलशीतलाः चुम्बकाः वैज्ञानिकाः प्रयुक्ताः प्रारम्भिकाः प्रकाराः सन्ति येषां चुम्बकीयक्षेत्रनियन्त्रणं लचीलं द्रुतं च भवति, तथा च अतिचालकचुम्बकानाम् अपेक्षया दूरतरं चुम्बकीयक्षेत्रबलं जनयितुं समर्थाः भवन्ति भौतिकविज्ञानसंशोधनार्थम् ।

चीनी विज्ञान-अकादमीयाः अनहुई-प्रान्तस्य च संयुक्तवैज्ञानिकसंशोधनपरियोजनायाः समर्थनेन प्रायः चतुर्वर्षेभ्यः अदम्यप्रयत्नानाम् अनन्तरं सशक्तेन चुम्बकीयक्षेत्रप्रौद्योगिकीसंशोधनदलेन चुम्बकसंरचनायाः नवीनता कृता, निर्माणप्रक्रियायाः अनुकूलनं कृतम्, अन्ततः ४२०,२०० गौस् एट् a power supply of 32.3 megawatt. अस्य चुम्बकस्य सफलविकासः न केवलं द्रुतनियन्त्रितस्य, स्थिरस्थितेः प्रबलचुम्बकीयक्षेत्रस्य वैज्ञानिकसंशोधनप्रयोक्तृणां वास्तविकआवश्यकतानां पूर्तिं करोति, अपितु वैज्ञानिकानां कृते नूतनानां घटनानां अन्वेषणाय, नूतनानां नियमानाम् प्रकाशनाय च शक्तिशालिनः प्रयोगात्मकाः परिस्थितयः अपि प्रदाति अस्माकं देशे उच्चक्षेत्राणां निर्माणं दृढं स्थिरस्थितिचुम्बकाः एकस्य प्रमुखप्रौद्योगिक्याः आधारं स्थापयन्ति।

उच्चचुम्बकीयक्षेत्रविज्ञानकेन्द्रस्य शैक्षणिकनिदेशकः कुआङ्ग् गुआङ्गली इत्यनेन स्थिरस्थितेः उच्चचुम्बकीयक्षेत्रप्रौद्योगिक्याः विकासस्य तुलना टेबलटेनिसक्रीडाङ्गणे प्रतियोगितायाः सजीवरूपेण कृता "जलशीतलचुम्बकाः अतिचालकचुम्बकाः च 'एकलमास्टर'," इति तथा च संकरचुम्बकाः 'मिश्रितयुगलसंयोजनानि सन्ति।2022 तमे वर्षे वयं अस्माकं व्यापकलाभैः सह मिश्रितयुगलविजेतृत्वं प्राप्तवन्तः।

राष्ट्रियप्रमुखं वैज्ञानिकं प्रौद्योगिकी च आधारभूतसंरचना स्थिर-स्थिति-सशक्त-चुम्बकीय-क्षेत्र-प्रयोग-यन्त्रं २०१० तमे वर्षे "एकस्मिन् समये निर्माणं संचालितं च" आरब्धम्, २०१७ तमे वर्षे च पूर्णतया सम्पन्नं पूर्णतया परिचालनं च कृतम् २०२३ तमस्य वर्षस्य अन्ते यावत् एतत् यन्त्रं ६,००,००० तः अधिकं यन्त्रघण्टां यावत् प्रचलति, येन देशे विदेशे च १९७ यूनिट्-इत्यस्य प्रयोगात्मकाः परिस्थितयः प्राप्यन्ते उपकरणप्रयोक्तारः भौतिकशास्त्रं, रसायनशास्त्रं, सामग्रीविज्ञानं, जीवनविज्ञानं, औषधविज्ञानं, अभियांत्रिकीप्रौद्योगिकी इत्यादिक्षेत्रेषु ३००० तः अधिकविषयेषु अत्याधुनिकसंशोधनं कृतवन्तः, प्रमुखवैज्ञानिकप्रौद्योगिकीसाधनानाम् एकां श्रृङ्खलां च प्राप्तवन्तः

(सीसीटीवी संवाददाता शुआइ जुन्क्वान् तथा वाङ्ग ली)