समाचारं

सिचुआन्-नगरस्य एकस्य काउण्टी-नगरस्य कश्चन नेता द्वेषपूर्णं भाषणं कृतवान्? काउण्टी पार्टी समितिः अन्ये विभागाः च अस्य विषयस्य निबन्धनार्थं हस्तक्षेपं कृतवन्तः

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव शेन्झेन्-नगरे १० वर्षीयः जापानी-छात्रः विद्यालयं गन्तुं गच्छन् आक्रमणं कृतवान् उद्धार-प्रयासाः असफलाः अभवन्, येन सम्पूर्णः देशः प्रभावितः अभवत् । घटनायाः अनन्तरं बहवः नागरिकाः शोकसंवेदनार्थं सम्बद्धं विद्यालयं प्रति पुष्पाणि अर्पयितुं गतवन्तः। तस्य प्रतिक्रियारूपेण सिचुआन्-नगरस्य एकः सार्वजनिकाधिकारी द्वेषभाषणस्य प्रचारं ऑनलाइन-रूपेण करोति इति शङ्का आसीत्, येन व्यापकचिन्ता उत्पन्ना ।

ऑनलाइन प्रकाशित स्क्रीनशॉट् मध्ये ज्ञातं यत् wechat इत्यत्र "huang ruyi" इति उपनामधारी एकः नेटिजनः wechat समूहे अवदत् यत् "बालकं मारयितुं कियत् महत् कार्यम् अस्ति?" old "किन्तु "हुआङ्ग रुयी" इत्यनेन यत् उक्तं तत् अनुचितम् इति न अवगतम् इव तथापि समूहे प्रासंगिकानि द्वेषपूर्णानि टिप्पण्यानि कृतवान्।

ऑनलाइन समाचारानुसारं नेटिजन "हुआङ्ग रुयी" सिचुआन् प्रान्तस्य गार्जे प्रान्तस्य सिन्लोङ्ग काउण्टी इत्यस्य अस्थायी उपकाउण्टी मजिस्ट्रेट् इति शङ्का अस्ति।

२१ सेप्टेम्बर् दिनाङ्के एकः अन्तःस्थः लेखकं न्यवेदयत् यत् wechat समूहस्य गपशपस्य अभिलेखाः अन्तर्जालद्वारा प्रकाशिताः सत्याः सन्ति। तस्य मते, समूहचर्चायां शतशः जनानां विशालः समूहः सम्मिलितः आसीत्, मुख्यतया प्रकाशन-माध्यम-आदि-उद्योगेषु पुस्तकप्रेमिणः सः अवदत् यत् "हुआङ्ग रुयी" इत्यनेन उपर्युक्तं वचनं कृत्वा "सर्वः तस्य वार्तालापं (आलोचनं) कुर्वन्ति, (सः इदानीं) समूहे नास्ति" इति ।

अतः, अन्तर्जालस्य अफवाः "हुआङ्ग रुयी" इत्यस्य सार्वजनिक-आधिकारिक-स्थितिः सत्या वा ?

२२ तमे दिनाङ्के लेखकः गन्जी-प्रान्तस्य, सिन्लोङ्ग-मण्डलस्य च प्रासंगिकविभागं कृत्वा ज्ञातवान् यत् तत्र सम्बद्धः नेटिजनः खलु क्षिन्लोङ्ग-मण्डलसर्वकारस्य प्रमुखः सदस्यः अस्ति वर्तमान समये अनेके स्थानीयविभागाः अस्य विषयस्य अन्वेषणं कुर्वन्ति, प्रासंगिकस्थितिः च आधिकारिक-अनुवर्तन-सूचनायाः प्रतीक्षां करोति ।

सिन्लोङ्ग-मण्डल-सरकारीकार्यालयस्य एकः कर्मचारी अवदत् यत् - "अस्माभिः एतत् विषयं गृहीतम्, अस्य महत्त्वं दत्तम्, तस्य निबन्धनं च क्रियते, गन्जी-प्रान्तस्य सर्वकारीयकार्यालयस्य एकः कर्मचारी अपि अवदत् यत् - "अस्माभिः एतत् अवगतम्, निवेदितम् च it to the police इति निश्चितरूपेण to deal with” इति ।

सिन्लोङ्ग-मण्डलस्य एकस्य आधिकारिकस्रोतस्य अनुसारं अन्वेषणे सम्बद्धेषु विभागेषु काउण्टी-पक्षस्य समितिः, जनसुरक्षा, प्रचारः इत्यादयः विभागाः "अनन्तरं निबन्धनस्य परिणामाः घोषिताः भविष्यन्ति" इति

सार्वजनिकसूचनाः दर्शयति यत् हुआङ्ग रुयी इत्यस्य जन्म १९८३ तमे वर्षे अभवत् ।सः चोङ्गकिङ्ग् विश्वविद्यालये सिचुआन् विश्वविद्यालये च अध्ययनं कृतवान् २००४ तमे वर्षे सः सिचुआन् प्रान्तीयग्रामीण ऊर्जाकार्यालये प्रवेशं कृतवान् तथा च २०२१ तमे वर्षे प्रान्तीयग्रामीण ऊर्जाविकासकेन्द्रस्य उपनिदेशकपदे पदोन्नतः अभवत् तस्मिन् एव वर्षे हुआङ्ग रुयी प्रान्तीयलक्षितसहायतायाः अन्यकार्यस्य च उत्तरदायी गन्जीप्रान्तस्य सिन्लोङ्ग-मण्डलस्य स्थायीसमितेः सदस्यत्वेन उप-काउण्टी-दण्डाधिकारी च नियुक्तः तदतिरिक्तं हुआङ्ग रुयी लोकप्रिय-इतिहासलेखने अपि संलग्नः अस्ति, "लोह-रक्तयुक्तः प्रबल-गीत-वंशः", "हिम-अग्नि-मिंग-वंशः" इत्यादीनि कृतीनि प्रकाशितवान् अस्ति