समाचारं

सीरियादेशस्य फलकृषकाः : युद्धोत्तरप्रतिबन्धानां अन्तर्गतं कृषिउत्पादनस्य पुनर्स्थापनार्थं बहवः कष्टानि सन्ति

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एकदा देशस्य मुख्यकृषिनिर्यातेषु अन्यतमं पिस्तां सिरियादेशे समृद्धम् अस्ति । दशकाधिकस्य घरेलु-अशान्तिकाले पिस्ता-उद्योगस्य भृशं क्षतिः अभवत् । अधुना मुख्यस्थानकस्य एकः संवाददाता सीरियादेशस्य पिस्ता-उत्पादकक्षेत्रस्य हामा-प्रान्तस्य दर्शनार्थं गतः यत् अत्रत्यानां फलकृषकाः कथं पुनः उत्पादनं आरभन्ते इति।

मृदुभूमिः, मृदुजलवायुः च सीरियादेशस्य हामा-इद्लिब्-प्रान्तयोः ग्राम्यक्षेत्राणि पिस्ता-उत्पादकक्षेत्राणि महत्त्वपूर्णानि भवन्ति । परन्तु एते क्षेत्राणि अपि सीरियादेशस्य गृहयुद्धे अत्यन्तं विध्वस्तक्षेत्रेषु अन्यतमाः सन्ति ।

मुख्यालयस्य संवाददाता वाङ्ग वेइवेई - वयं हामा-इद्लिब-योः मध्ये ग्राम्यक्षेत्रे आगताः। युद्धकाले अत्र घोरयुद्धम् अभवत्, अत्रत्याः कृषकाः स्वभूमिं पलायितवन्तः । अधुना वयं पश्यामः यत् अनेके कृषकाः क्रमेण अत्र प्रत्यागच्छन्ति यद्यपि स्थानीयस्थितिः पुनः स्थिरतां प्राप्तवती तथापि युद्धस्य प्रभावेण कृषिपुनर्प्राप्तिः अद्यापि अनेकेषां संकटानाम् सामनां कुर्वन् अस्ति।

३५ वर्षीयः मुरेकः स्वपितुः कृते एतत् पिस्ता-उद्यानं उत्तराधिकारं प्राप्तवान् । युद्धकाले फलोद्यानं दग्धम्, ते च गतवर्षे गृहं प्रत्यागन्तुं पूर्वं षड्वर्षाणि यावत् विस्थापिताः अभवन् ।

मुरेक्, हामा पिस्ताकृषकः : केचन जनाः स्वभूमिं विक्रीतवन्तः। अस्माकं वाहनम् आसीत्, वयं जीवितुं तत् विक्रीतवन्तः।

अस्य फलोद्यानस्य मार्गे वयं दृष्टवन्तः यत् अन्तर्राष्ट्रीयपिस्ताविपणनं पुनः उद्घाटितम् अस्ति । युद्धात् पूर्वं अत्रत्याः पिस्ताः खाड़ीदेशेभ्यः विक्रीयन्ते स्म, येन स्थानीयक्षेत्रे अतीव उत्तमः लाभः भवति स्म । परन्तु मुरेक् इत्यनेन उक्तं यत् गतवर्षे व्यस्तवर्षस्य अनन्तरं तेषां प्रायः कोऽपि आयः न प्राप्तः।

मुरेक्, हामा पिस्ताकृषकः - यदा वयं पुनः आगताः तदा वयं वृक्षाः मृताः इति ज्ञातवन्तः, अतः वयं नूतनान् रोपयित्वा मृतान् छित्त्वा, रोगी पिष्टवृक्षान् पश्यन्तः।

हमा कृषिब्यूरो इत्यस्य अनुसारं २०११ तः २०२१ पर्यन्तं युद्धस्य कारणेन कृषकाः विस्थापिताः अभवन् तथा च पिस्तावृक्षरोगाः कीटकीटानां प्रसारः च अभवन्

मुरेक्, हामा पिस्ताकृषकः - कीटानां अण्डानि प्रायः अत्रैव भवन्ति, वृक्षस्य मूलपर्यन्तं अवतरन्ति, ततः वृक्षं पोषयन्ति शाखाः यावत् पिष्टवृक्षस्य सम्पूर्णतया नाशं न कुर्वन्ति तावत् म्रियन्ते

२०२१ तमे वर्षात् आरभ्य सीरिया-सर्वकारः कृषकाणां फलवृक्षस्य उत्पादनं पुनः आरभ्यतुं साहाय्यं कर्तुं उपायान् करिष्यति । परन्तु यूरोपीय-अमेरिका-देशयोः आर्थिकप्रतिबन्धानां अन्तर्गतं रासायनिक-उर्वरक-कीटनाशकानाम् आयातस्य आवश्यकता कृषिस्य पुनरुत्थानं प्रतिबन्धयति

अहमदः, हामाकृषिब्यूरो-निदेशकः : उर्वरकानि कीटनाशकानि च अतीव महत् मूल्यानि सन्ति, अतः तानि प्राप्तुं न शक्नुमः, अतः तानि प्राप्तुं कठिनम् अस्ति।

सीरियादेशे इन्धनस्य अभावेन सिञ्चनस्य व्ययः अपि वर्धितः अस्ति । हामा कृषिब्यूरो इत्यनेन उक्तं यत् हामाप्रान्ते गोधूमस्य उत्पादनं युद्धात् पूर्वं ३० लक्षटनतः अद्य ११०,००० टनपर्यन्तं न्यूनीकृतम् अस्ति, युद्धपूर्वस्य कृषिउत्पादनस्तरं प्रति प्रत्यागन्तुं समयः स्यात्।

मुरेक् स्वस्य कारविक्रयात् प्राप्तं धनं सौरपटलस्थापनार्थं सिञ्चनार्थं विद्युत् उत्पादनार्थं प्रयुक्तवान्, कठिनतां ज्वारं कृत्वा भूमिजीवनं पुनः स्थापयितुं आशां कुर्वन्

(स्रोतः सीसीटीवी न्यूजः)

अधिकरोमाञ्चकारीसूचनार्थं कृपया आवेदनबाजारे "जिमु न्यूज" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रणं न कुर्वन्तु तथा च एकवारं स्वीकृत्य भवन्तः भुक्तिं प्राप्नुयुः।

प्रतिवेदन/प्रतिक्रिया