समाचारं

"स्थायिविकासस्य प्रवर्धनं साधारणगृहस्य निर्माणं च" इति एससीओ थिंक टैंक अन्तर्राष्ट्रीयमञ्चः शीआन्नगरे आयोजितः

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीन दैनिक, २२ सितम्बर (रिपोर्टर सोङ्ग पिंग) २१ सितम्बर् तः २२ सितम्बर् पर्यन्तं शान्क्सी सामान्यविश्वविद्यालये "स्थायिविकासस्य प्रवर्धनं साधारणगृहस्य निर्माणं च" इति एससीओ थिङ्क् टैंक अन्तर्राष्ट्रीयमञ्चः आयोजितः। मञ्चस्य सह-प्रायोजकत्वं चीनीयसामाजिकविज्ञान-अकादमीयां रूसी-पूर्वीय-यूरोपीय-मध्य-एशिया-अध्ययन-संस्थायाः, शान्क्सी-सामान्य-विश्वविद्यालयस्य मध्य-एशिया-अध्ययन-संस्थायाः, चीन-पेट्रोलियम-विश्वविद्यालयेन च अस्ति
एससीओ सदस्यराज्यानि, पर्यवेक्षकराज्यानि, संवादसाझेदारराज्यानि च सहितं १० देशानाम् १०० तः अधिकाः प्रतिनिधिः मञ्चे उपस्थिताः आसन् । सहभागिभिः विद्वांसः अन्तर्राष्ट्रीयपरिवर्तनानि एससीओसहकार्यं च, नवीनाः उत्पादकशक्तयः तथा एससीओ-सङ्घस्य स्थायिविकासः, त्रयः प्रमुखाः उपक्रमाः तथा च साझीकृतभविष्यस्य एससीओसमुदायस्य निर्माणम् इत्यादिषु चर्चां आदानप्रदानं च कृतवन्तः।
२०२४ तमस्य वर्षस्य सितम्बर्-मासस्य २१ दिनाङ्कात् २२ दिनाङ्कपर्यन्तं शान्क्सी-सामान्यविश्वविद्यालये "स्थायिविकासस्य प्रचारः, साधारणगृहस्य निर्माणं च" इति एससीओ थिङ्क् टैङ्क् अन्तर्राष्ट्रीयमञ्चः आयोजितः
चीनी सामाजिकविज्ञान-अकादमीयां रूसी-पूर्वीय-यूरोपीय-मध्य-एशिया-अध्ययन-संस्थायाः निदेशकः दर्शितवान् यत् एससीओ-अस्ताना-शिखरसम्मेलनस्य अनन्तरं चीन-देशः एससीओ-सङ्घस्य घूर्णन-अध्यक्षपदं स्वीकृतवान्, "एससीओ-स्थायि-विकासः" इति विषये केन्द्रितः भविष्यति वर्ष" प्रमुखक्षेत्रेषु क्रियाकलापं कर्तुं। सहकार्यस्य कार्याणां च श्रृङ्खला। एससीओ-सङ्घस्य स्थायिविकासं अधिकं प्रवर्धयितुं उत्तमदेशनिर्माणस्य लक्ष्यं प्राप्तुं च अस्माभिः विभिन्नानां बाह्यकारकाणां चुनौतीनां प्रभावीरूपेण प्रतिक्रिया कर्तव्या, क्षेत्रीयशासनस्य कठिनकार्यस्य सामनां कुर्वन्तः परिचालनसमस्यानां समये एव समाधानं कर्तव्यम् मार्गचयनस्य कठिनताः यथाशीघ्रं दूरीकर्तुं व्यावहारिकसहकार्यं , विशेषतः आर्थिकव्यापारसहकार्यं, क्षेत्रे बहुविधसभ्यतानां प्रभावस्य सामनां कुर्वन्तः विभिन्नदेशानां वर्तमानविकासस्य आवश्यकतानां समाधानार्थं केन्द्रबिन्दुः भवितुमर्हति विस्तृतसंवादद्वारा सेतुबन्धनं करणीयम्, राजनैतिकपरस्परविश्वासः स्थापनीयः, समानतायाः परस्परसम्मानस्य च तन्त्रं निर्मातव्यम्।
किर्गिजगणराज्यस्य विदेशमन्त्रालयस्य कूटनीतिक-अकादमीयाः डीनः किलिचेव अकिबेक् इत्यनेन उक्तं यत् यूरेशियादेशे महत्त्वपूर्णा अन्तर्राष्ट्रीयसङ्गठनत्वेन एससीओ विभिन्नक्षेत्रेषु व्यापकसहकार्यस्य तथा च परस्परसमझस्य प्रवर्धनस्य मञ्चः अस्ति, भिन्नैः देशैः सह एकीकृत्य इतिहासान् संस्कृतिश्च वयं मिलित्वा अधिकं न्यायपूर्णं समृद्धं च विश्वं निर्मातुं कार्यं कुर्मः। सम्प्रति द्रुतगत्या परिवर्तमानवैश्विकचुनौत्यस्य सम्मुखे एससीओ-संस्थायाः जलवायुपरिवर्तनं, बृहत्-स्तरीय-महामारीः, प्राकृतिक-आपदाः, साइबर-सुरक्षा च इत्यादीनां सीमापार-धमकीनां निवारणाय सहकार्य-तन्त्राणि सक्रियरूपेण विकसितव्यानि येन क्षेत्रस्य समृद्धिः सुरक्षा च सुनिश्चिता भवति |.
शान्क्सी सामान्यविश्वविद्यालयस्य मध्य एशियासंस्थायाः निदेशकः ली क्यूई स्वस्य उद्घाटनभाषणे अवदत् यत् चीनगणराज्यस्य स्थापनायाः ७५ वर्षाणि, शान्क्सी सामान्यविश्वविद्यालयस्य ८० वर्षाणि, २० वर्षाणि च of the founding of shaanxi normal university on central asia, the sco think tank international रेशममार्गस्य आरम्भबिन्दौ प्राचीननगरे शीआन्-नगरे मञ्चः भव्यतया आयोजितः क्षेत्रीयसहकार्यस्य महत्त्वपूर्णमञ्चरूपेण एससीओ क्षेत्रीयस्थिरतां समृद्धिं च प्रवर्धयितुं प्रमुखशक्तिः अभवत् । यस्मिन् नूतने परिस्थितौ वैश्विक-आर्थिक-संरचनायाः गहन-समायोजनं जातम् अस्ति तथा च नवीन-प्रौद्योगिकीः, नवीन-उद्योगाः, नवीन-प्रतिमानाः च निरन्तरं उद्भवन्ति, तत्र क्षेत्रीय-आर्थिक-सहकार्यस्य महत्त्वपूर्ण-मञ्चरूपेण एससीओ-संस्था कथं नूतन-उत्पादक-सन्दर्भे स्थायि-विकासं प्राप्तुं शक्नोति | बलानि अस्माकं गहन-अध्ययनस्य योग्यम् अस्ति।
सभायां उपस्थितानां विद्वांसः मन्यन्ते यत् अद्यत्वे विश्वे एकशताब्दे अदृष्टाः प्रमुखाः परिवर्तनाः भवन्ति अन्तर्राष्ट्रीयव्यवस्थायाः पुनर्निर्माणं, वैश्विकशासनस्य परिवर्तनं, देशानाम् मध्ये स्पर्धा, सहकार्यं च परस्परं सम्बद्धम् अस्ति, येन क्षेत्रीयवैश्विकसुरक्षायाः कृते नूतनाः आव्हानाः आगताः सन्ति तथा च विकासस्य आव्हानानि। अस्याः पृष्ठभूमितः एससीओ, नूतनप्रकारस्य अन्तर्राष्ट्रीयसम्बन्धनिर्माणार्थं प्रतिबद्धस्य बहुपक्षीयसहकारतन्त्रस्य रूपेण, अन्तर्राष्ट्रीयकार्येषु महत्त्वपूर्णः प्रतिभागी योगदानदाता च अभवत्, तथा च, सः एकं वर्धमानं महत्त्वपूर्णं ऐतिहासिकं मिशनं अपि स्कन्धे धारयति अस्मिन् मञ्चे एससीओ-सङ्घस्य कृते चिन्तनसमूहस्य बुद्धिः योगदानं दत्तम् यत् सः अधिकं सुरक्षाबाधा, सहकार्यस्य सेतुः, मैत्रीबन्धः, क्षेत्रे रचनात्मकशक्तिः च भवितुम् अर्हति
स्रोतः चीन दैनिक डॉट कॉम
प्रतिवेदन/प्रतिक्रिया