समाचारं

लेबनान-इजरायल-मोर्चायां एषः बृहत्तमः "धूसर गैण्डा" कारकः अस्ति

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना लेबनान-इजरायल-देशयोः मध्ये द्वन्द्वः वर्धमानः अस्ति ।
स्थानीयसमये २१ सितम्बर् दिनाङ्के सायं इजरायलस्य युद्धविमानैः दक्षिणलेबनानदेशे न्यूनातिन्यूनं द्वौ चक्रौ बृहत्प्रमाणेन वायुप्रहारः कृतः ।
इजरायल-माध्यमेन ज्ञापितं यत् गतवर्षस्य अक्टोबर्-मासे इजरायल्-लेबनान-अन्तरिम-सीमाक्षेत्रे इजरायल्-लेबनान-हिजबुल-सङ्घयोः मध्ये संघर्षः प्रारब्धः ततः परं लेबनान-देशे लक्ष्येषु इजरायल-सेनायाः एषः बृहत्तमः वायु-आक्रमणः अस्ति
türkiye’s anadolu agency इत्यस्य प्रतिवेदनस्य स्क्रीनशॉट्
चीनस्य समकालीन-अन्तर्राष्ट्रीय-सम्बन्ध-संस्थायाः मध्यपूर्व-संस्थायाः उपनिदेशकः किन् तियानः चीन-केन्द्रीय-रेडियो-दूरदर्शन-स्थानकस्य वैश्विक-सूचना-प्रसारण-स्थानकस्य संवाददातृणा सह साक्षात्कारे विश्लेषणं कृतवान् यत् लेबनान-इजरायल-देशयोः सैन्य-कार्यक्रमस्य अधिकं विस्तारः भवितुम् अर्हति इति
विगतवर्षे इजरायल्-देशः बेरूत-नगरस्य दक्षिण-उपनगरे त्रीणि लक्षित-आक्रामक-कार्यक्रमाः कृतवान्, प्रत्येकं समये अस्य कार्यस्य वर्धनं जातम् परन्तु पूर्वकार्यैः प्रथमं वर्धनं, ततः क्षीणीकरणं, संकटप्रबन्धनं च द्वयोः पक्षयोः प्रक्रियां निर्वाहितम्, निरन्तरं वर्धनं न निर्मितम्
कतिपयदिनानि पूर्वं लेबनानदेशे पेजर-विस्फोटः जातः, यस्मिन् लक्षित-हत्या-कार्यक्रमेण सह मिलित्वा लेबनान-इजरायल-सङ्घर्षः प्रारम्भस्य मार्गे आसीत्
इजरायलस्य निर्णयस्य अग्रिमः सोपानः अस्ति यत् लेबनानदेशे हिजबुल-विरुद्धं भू-सञ्चालनं प्रारभ्यते वा भू-निष्कासन-कार्यक्रमं वा भविष्ये लेबनान-इजरायल-मोर्चायां एतत् सर्वाधिकं "धूसर-गैण्डा" कारकम् अस्ति।
ब्रिटिश "गार्डियन" प्रतिवेदनस्य स्क्रीनशॉट्
इजरायल्-देशः प्यालेस्टिनी-गाजा-पट्टिकायाः ​​विरुद्धं सैन्य-कार्यक्रमं निरन्तरं कुर्वन् अस्ति, तत्रत्याः मानवीय-स्थितिः च निरन्तरं क्षीणा भवति ।
गाजापट्टिकायाः ​​स्वास्थ्यविभागेन २१ सितम्बर् दिनाङ्के एकं वक्तव्यं प्रकाशितं यत् तस्मिन् दिने इजरायलसेना उत्तरगाजापट्टे गाजानगरे एकस्मिन् विद्यालये बमप्रहारं कृतवती, यत्र न्यूनातिन्यूनं २२ जनाः मृताः, ३० जनाः घातिताः च।
तस्मिन् एव काले प्यालेस्टिनी-इजरायल-सङ्घर्षे युद्धविरामस्य विषये, निरुद्धानां मुक्तिविषये च द्वयोः पक्षयोः मध्ये वार्तायां महती प्रगतिः न अभवत्, येन इजरायल-जनानाम् असन्तुष्टिः उत्पन्ना अस्ति अन्तिमेषु दिनेषु इजरायल्-देशे बृहत्-प्रमाणेन प्रदर्शनं प्रारब्धम् अस्ति ।
कतारस्य अलजजीरा-रिपोर्टस्य स्क्रीनशॉट्
तुर्कीदेशस्य राष्ट्रपतिः एर्दोगान् ७९ तमे संयुक्तराष्ट्रसङ्घस्य महासभायां भागं ग्रहीतुं अमेरिकादेशस्य न्यूयॉर्कनगरं गमनात् पूर्वं २१ सितम्बर् दिनाङ्के भाषणं कृतवान्, यत्र अन्तर्राष्ट्रीयसमुदायः गाजा-लेबनान-देशयोः इजरायलस्य सैन्यकार्यक्रमेषु निवारणार्थं कार्यवाही कर्तुं आग्रहं कृतवान्
किन् तियान इत्यनेन अग्रे विश्लेषितं यत् प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतन-चक्रस्य कारणेन आगताः स्पिलओवर-प्रभावाः क्षेत्रं विश्वं अपि अधिकतया प्रभावितं कुर्वन्ति।
शीतयुद्धस्य समाप्तेः आरभ्य वर्तमानप्यालेस्टिनी-इजरायल-सङ्घर्षस्य प्रारम्भपर्यन्तं प्रायः ३० वर्षेषु प्यालेस्टिनी-इजरायल-सङ्घर्षस्य प्रभावः तुल्यकालिकरूपेण अल्पः आसीत्, मुख्यतया च उपक्षेत्रीयः संघर्षः आसीत्
परन्तु प्यालेस्टिनी-इजरायल-सङ्घर्षस्य प्रभावः अतीव विशालः अस्ति यत् एषः न केवलं क्षेत्रीय-सङ्घर्षः अभवत्, अपितु अन्येषु अनेकेषु मोर्चेषु अपि उद्भूतः अस्ति, येन सम्पूर्णं मध्यपूर्वं प्रभावितम् अस्ति
इजरायल-प्यालेस्टिनी-सङ्घर्षस्य वैश्विकः प्रभावः अपि बहुधा अभवत् । आर्थिकपक्षेषु च हौथीसशस्त्रसेनानां लालसागरस्य नौकायानस्य उपरि आक्रमणेन वैश्विकरसदव्यवस्थायां, जहाजयानव्यवस्थायां च किञ्चित्पर्यन्तं परिवर्तनं जातम्
वैश्विकसंरचनायाः दृष्ट्या वर्तमानेन प्यालेस्टिनी-इजरायल-सङ्घर्षेण ध्रुवीकरणस्य घटना अपि निर्मितवती अस्ति यत् अमेरिका-पश्चिमयोः हठपूर्वकं इजरायलस्य समर्थनं भवति, तथा च देशानाम् एकः समूहः, विशेषतः वैश्विकदक्षिणस्य देशाः, प्यालेस्टाइनस्य आधारेण भेदस्य समर्थनं कुर्वन्ति मुद्देषु स्थितिः।
सामग्री स्रोत丨वैश्विक सूचना प्रसारण "live world"
संवाददाता丨यांग झूओयिंग
सम्पादक丨लिन वेइशांगजुआन
हस्ताक्षर समीक्षा丨ली पेङ्ग तथा लियू यियाओ
प्रतिवेदन/प्रतिक्रिया