समाचारं

स्कैण्डिनेवियन् एयरलाइन्स् इत्यस्य विमानभोजने जीवितः मूषकः आविष्कृतः

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, बीजिंग, २२ सितम्बर् (सिन्हुआ) अद्यतनस्य स्कैण्डिनेवियन् एयरलाइन्स् विमानस्य भोजने एकः जीवितः मूषकः आविर्भूतः, येन विमानं अन्यविमानस्थानकं प्रति प्रेषितम्।

२१ तमे दिनाङ्के बहुविधमाध्यमेन ज्ञापितं यत् मूलतः १८ दिनाङ्के नॉर्वेदेशस्य ओस्लोतः स्पेनदेशस्य मलागानगरं प्रति विमानयानस्य उड्डयनं निर्धारितम् आसीत् । यात्री यार्ले बोलेस्टेड् तदनन्तरं सामाजिकमाध्यमेषु लिखितवान् यत् "किं भवन्तः विश्वासं कर्तुं शक्नुवन्ति? मम पार्श्वे उपविष्टा महिला मध्याह्नभोजनपेटिकां उद्घाटितवती तदा एकः मूषकः बहिः कूर्दितवान्।"

२०१९ तमस्य वर्षस्य एप्रिल-मासस्य २७ दिनाङ्के स्वीडेन्-देशस्य स्टॉकहोम्-नगरस्य आर्लाण्डा-विमानस्थानके स्कैण्डिनेवियन्-विमानसेवायाः यात्रीविमानं निरुद्धम् । सिन्हुआ न्यूज एजेन्सी द्वारा प्रकाशित (फोटो वेई xuechao)

सः बीबीसी-सञ्चारमाध्यमेन अवदत् यत् जनाः शान्ताः सन्ति, न च आतङ्किताः सन्ति । परन्तु सः शीघ्रमेव स्वस्य पतलूनस्य पादयोः बहिः मोजां स्थापयति स्म यत् मूषकाः तस्य पतलूनस्य पादयोः अन्तः न प्रविशन्ति ।

स्कैण्डिनेवियन् एयरलाइन्स् इत्यनेन उक्तं यत् उद्योगे जहाजे दृश्यमानानां मूषाणां नियन्त्रणस्य कठोरप्रक्रियाः सन्ति येन तेषां तारचर्वणं ​​न भवति तथा च नौकायानस्य सुरक्षां खतरे न भवति। तदतिरिक्तं "जीवितमूषकाणां उपस्थितिः अत्यन्तं दुर्लभा अस्ति" ।

स्कैण्डिनेवियन् एयरलाइन्स् इत्यस्य प्रवक्त्री अलेक्जेण्ड्रा लिण्ड्ग्रेन् कौची इत्यनेन यूएसए टुडे इत्यस्मै उक्तं यत्, मूषकस्य आविष्कारानन्तरं विमानं डेन्मार्कदेशस्य कोपेनहेगेन्नगरं प्रति प्रेषितम्, येन विमानं भोजनं च प्रतिस्थापयितुं शक्यते, यत् मानकप्रक्रिया अस्ति। तत्र सम्बद्धस्य यात्रीविमानस्य निरीक्षणं प्रक्रियां च करणीयम् । सम्पूर्णं विमानं प्रायः सार्धद्विघण्टाः विलम्बितम् आसीत् । (जिंग जिंग) ९.

(स्रोतः - सिन्हुआ न्यूज एजेन्सी)

अधिकरोमाञ्चकारीसूचनार्थं कृपया आवेदनबाजारे "जिमु न्यूज" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रणं न कुर्वन्तु तथा च एकवारं स्वीकृत्य भवन्तः भुक्तिं प्राप्नुयुः।

प्रतिवेदन/प्रतिक्रिया