समाचारं

बीजिंग उच्चविद्यालययोग्यतापरीक्षायाः संशोधिता योजना विमोचिता अस्ति: केषाञ्चन विषयाणां परीक्षाकालः लघुः भवति, विदेशीयभाषाश्रवणसमूहपरीक्षापद्धतिः च परिवर्तिता भवति।

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्य नगरीयशिक्षाआयोगेन "बीजिंग-सामान्य-उच्चविद्यालयानाम् शैक्षणिक-दक्षता-परीक्षायाः कार्यान्वयन-उपायाः" (अतः परं "उपायाः" इति उच्यन्ते) इत्यस्य संशोधितं संस्करणं प्रकाशितम्अयं पुनरीक्षणः योग्यतापरीक्षायाः परीक्षापद्धतिं अनुकूलितुं केन्द्रितः अस्ति विदेशीयभाषाश्रवणसमूहपरीक्षायाः पद्धत्या परिवर्तनं न कृतम्।. समायोजितयोग्यतापरीक्षा २०२५ तः कार्यान्विता भविष्यति। एकवारं अवलोकयामः↓↓

मुख्यविषयाणि

1 सामान्य उच्च विद्यालय शैक्षणिक प्रवीणता परीक्षा हेतु कार्यान्वयन उपायमुख्य संशोधन

अस्मिन् समये अनुकूलनस्य केन्द्रबिन्दुः योग्यतापरीक्षायाः परीक्षाविधिः अस्ति, तथा च स्तरपरीक्षाभागे परिवर्तनं न जातम् ।

2 योग्यता परीक्षा अवधि समायोजित

"मापाः" इत्यस्य अनुसारं चीनीभाषायाः कृते १२० निमेषाः अपरिवर्तिताः एव तिष्ठन्ति, गणितं १२० निमेषेभ्यः ९० निमेषेभ्यः समायोजितं भवति, विदेशीयभाषा १२० निमेषेभ्यः ९० निमेषेभ्यः समायोजितं भवति, वैचारिकं राजनैतिकं च, इतिहासं, भूगोलं, भौतिकशास्त्रं, रसायनशास्त्रं, जीवविज्ञानं च ९० निमेषतः ६० निमेषपर्यन्तं समायोजिताः भवन्ति .

3 योग्य परीक्षा विषयपरिवर्तनं नास्ति

सामान्य उच्चविद्यालयस्य पाठ्यक्रमयोजनायां निर्धारिताः विषयाः उच्चविद्यालयस्य योग्यतापरीक्षायाः व्याप्ते समाविष्टाः सन्ति, परीक्षाविषयेषु परिवर्तनं न जातम्।

4 योग्यता परीक्षा समयविस्तृत व्यवस्था

शारीरिकशिक्षा-स्वास्थ्य-योग्यता-परीक्षा वरिष्ठ-उच्चविद्यालयस्य द्वितीय-सत्रे, कला-(संगीत-कला)-योग्यता-परीक्षा च वरिष्ठ-उच्चविद्यालयस्य प्रथम-सत्रस्य अन्ते निर्धारिता भवति शेषाः ११ विषययोग्यतापरीक्षाः प्रतिशैक्षणिकवर्षे क्रमशः प्रत्येकं सेमेस्टरस्य अन्ते द्विवारं आयोजिताः भवन्ति ।

साधारण उच्चविद्यालयस्य छात्राणां कृते प्रथमवारं योग्यतापरीक्षां उच्चविद्यालयस्य प्रथमवर्षस्य द्वितीयसत्रस्य अन्ते भवति। छात्राः प्रत्येकस्य विषयस्य आवश्यकपाठ्यक्रमं सम्पन्नं कृत्वा योग्यतापरीक्षां दातुं शक्नुवन्ति, येन ते शिक्षणस्य अनुसरणं कृत्वा परीक्षां दत्त्वा परीक्षां स्वच्छं कर्तुं शक्नुवन्ति। यदि भवान् वर्तमानपरीक्षायां असफलः भवति तर्हि अनन्तरेषु सत्रेषु समानविषयस्य योग्यतापरीक्षां दातुं शक्नोति नगरेण पृथक् मेकअपपरीक्षायाः आयोजनं न भविष्यति।

5 समायोजितयोग्यतापरीक्षा २०२५ तमे वर्षे प्रथमा उच्चविद्यालययोग्यतापरीक्षातः आरभ्य कार्यान्विता भविष्यति।