समाचारं

"अत्यन्तं सुन्दरं रेलमार्गस्य अन्वेषणम्" कार्टूनसमीक्षा

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

हास्य लेखक: ली जिओजी
१८ सितम्बर् दिनाङ्के "discover the most beautiful railway·explore the mark of the republic" इति बृहत्-परिमाणस्य ऑनलाइन-प्रचार-अभियानस्य प्रारम्भ-समारोहः बीजिंग-रेलवे-स्थानके आयोजितः २० तमे दिनाङ्के केन्द्रीय-स्थानीय-मुख्यधारा-माध्यमानां, अन्तर्जाल-सकारात्मक-प्रसिद्धानां, रेल-उद्योग-विशेषज्ञानाम् च ५० तः अधिकैः जनानां युक्तः "सर्वततम-सुन्दर-आविष्कार-समूहः" बीजिंग-झाङ्गजियाको-उच्चगति-रेलमार्गं ११५ वर्षीयं किङ्ग्लोङ्गकियाओ-स्थानकं प्रति नीतवान् to visit the foot of the great wall.
किङ्ग्लोङ्गकियाओ-स्थानकं बीजिंग-झाङ्गजियाकोउ-रेलमार्गे सर्वाधिकं प्रतिनिधिस्थानकम् अस्ति, वर्तमानकाले संरक्षितं शताब्दपुराणं पूर्णतमं स्टेशनम् अपि अस्ति । शताधिकवर्षेभ्यः पूर्वं बीजिंग-झाङ्गजियाकोउ रेलमार्गस्य कठिनः आरम्भः आसीत् बडालिंग्-क्षेत्रे उच्छ्रितपर्वतानां सम्मुखीभूय झान तियान्यौ महोदयः सर्वान् कष्टान् अतिक्रान्तवान्, असाधारणबुद्धेः उपयोगेन चतुराईपूर्वकं "हेरिंग्बोन्" रेखां स्वीकृतवान्, सानुः न्यूनीकृत्य च... वक्रस्य त्रिज्या न्यूनीकरोति, रेलयानानां सुचारु गमनं सुनिश्चितं कृत्वा सम्भावनाः निर्मिताः। चीनस्य रेलमार्गस्य इतिहासे एषः डिजाइनः एकः मीलपत्थरः अस्ति, अतः किङ्ग्लोङ्गकियाओ-स्थानकं चीनस्य रेलमार्ग-प्रौद्योगिकी-नवीनीकरणस्य प्रतिष्ठितं प्रतीकं जातम्, येन विलम्बेन आगतानां कृते प्रौद्योगिकी-उच्चतां निरन्तरं आरोहणं कर्तुं प्रेरितम् अस्ति
चीनस्य प्रथमः बुद्धिमान् उच्चगतिरेलमार्गः इति नाम्ना बीजिंग-झाङ्गजियाकोउ उच्चगतिरेलमार्गस्य उद्घाटनेन न केवलं बीजिंग-झाङ्गजियाकोउ-योः मध्ये दूरं बहु लघु अभवत्, अपितु बीजिंग-तिआन्जिन्-हेबेई-क्षेत्रस्य समन्वितविकासे नूतनं गतिं अपि प्रविष्टम् अस्मिन् उच्चगतिरेलमार्गे महत्त्वपूर्णस्थानकत्वेन किङ्ग्लोङ्गकियाओ-स्थानकं सेतुवत् अस्ति, यत् परम्परां आधुनिकतां च संयोजयति । बीजिंग-झाङ्गजियाकोउ उच्चगतिरेलमार्गस्य भव्यरूपेण किङ्ग्लोङ्गकियाओ-स्थानकं पुनः महत्त्वपूर्णां भूमिकां निर्वहति । नवनिर्मितः बीजिंग-झाङ्गजियाकोउ उच्चगतिरेलमार्गः किङ्ग्लोङ्गकियाओ-स्थानकस्य भूमिगतकेन्द्रेण गच्छति, तथा च पुरातनस्य बीजिंग-झाङ्गजियाकोउ रेलमार्गस्य "हेरिंग्बोन्" रेखायाः सह मिलित्वा "बृहत्" चरित्रं निर्माति नूतनं पुरातनं च बीजिंग-झाङ्गजियाकोउ रेलमार्गाः किङ्ग्लोङ्गकियाओ-स्थानके साकाराः भवन्ति । एषः दृश्यः न केवलं इतिहासस्य श्रद्धांजलिः, अपितु भविष्यस्य प्रतीक्षा अपि अस्ति ।
भविष्यं दृष्ट्वा किङ्ग्लोङ्गकियाओ-स्थानकं बीजिंग-झाङ्गजियाको-रेलमार्गे महत्त्वपूर्णस्य नोड्-रूपेण कार्यं करिष्यति, चीनस्य रेलवे-उद्योगस्य सशक्तविकासस्य साक्षी च भविष्यति किङ्ग्लोङ्गकियाओ-स्थानकं सर्वदिशाभ्यः पर्यटकानाम् अपि अधिकमुक्तवृत्त्या स्वागतं करिष्यति, येन चीनस्य रेलमार्गस्य सशक्तविकासाय संयुक्तरूपेण उज्ज्वलभविष्यस्य संकेतः भविष्यति। (यान यिचुन्) ९.
प्रतिवेदन/प्रतिक्रिया