समाचारं

जियानवाई स्ट्रीट् इत्यस्य दवाङ्गजियायुआन् समुदाये आपत्कालीनमरम्मतस्वयंसेवीसेवादलः निवासिनः कृते परिचर्याकर्ता अभवत्।

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विलम्बेन रात्रौ परिपथानाम् मरम्मतं, वृद्धानां कृते स्विचस्य प्रतिस्थापनं... जियानवाई स्ट्रीट् इत्यस्य दवाङ्गजियायुआन समुदाये "सार्वजनिक आशा अग्रणी" आपत्कालीनमरम्मतस्वयंसेवीसेवादलः अस्ति यस्य समन्वयः समुदायेन क्रियते, यस्य नेतृत्वं सामुदायिकसङ्गठनैः क्रियते, उद्यमैः योगदानं दत्तम् , तथा च स्वयंसेवकैः भागं गृहीतवन्तः ते समुदायस्य निवासिनः विद्युत् उपकरणानि प्रदास्यन्ति , पाइपलाइनमरम्मतं, सार्वजनिकक्षेत्रस्य सुविधानां अनुरक्षणं च अन्यसेवाः च कृतवन्तः, तथा च युग्मीकरणं, गृहसहचर्यं, तथा च समीपस्थसहायता इत्यादीनि कार्याणि कृतवन्तः, तथा च हृदयं तापयितुं बहु कृतवन्तः निवासिनः कृते वस्तूनि।
"अग्रणी" आपत्कालीन मरम्मत स्वयंसेवी सेवा दलदवाङ्गजियायुआन समुदायस्य महिमा पुरातनः समुदायः अस्ति अधुना एव निवासी सुश्री लियू इत्यस्याः गृहे अचानकं विलम्बेन विद्युत् विच्छेदः अभवत्। "सायं ११ वादनस्य समीपे गृहे आकस्मिकं विद्युत्-विच्छेदः अभवत् । परिपथस्य समस्या भवितुम् अर्हति, परन्तु अस्मिन् समये वयं कथं विलम्बेन समस्यायाः समाधानं कुर्मः?" पायनियर" आपत्कालीनमरम्मतस्वयंसेवकसेवादलम्, अतः सा प्रयत्नं कृतवती परीक्षणमानसिकतायाः सह अहं साहाय्यार्थं आहूतवान्। अनुरक्षणकर्मचारिणः जाँचार्थं आगन्तुं बहुकालं न व्यतीतवान्।
परिपथं पश्यन्तुअनुरक्षणकर्मचारिणः प्रथमं परिपथस्य जाँचं कृतवन्तः, किञ्चित् संचारस्य, स्थलनिरीक्षणस्य च अनन्तरं ते अन्ततः निर्धारितवन्तः यत् परिपथस्य मुख्यस्विचस्य भागाः क्षतिग्रस्ताः सन्ति, येन विद्युत्विच्छेदः जातः यथाशीघ्रं विद्युत्पुनर्स्थापनार्थं अनुरक्षणकर्मचारिणः नूतनानि प्रासंगिकानि भागानि प्राप्य प्रतिस्थापनमरम्मतं कृतवन्तः । लियूमहोदयायाः गृहे प्रकाशं पुनः स्थापयितुं केवलं प्रायः विंशतिनिमेषाः एव अभवन् ।
"सायं प्रायः १२ वादनम् अस्ति। मया अपेक्षितं नासीत् यत् अनुरक्षणकर्मचारिणः एतावत् शीघ्रं द्वारे आगमिष्यन्ति। मरम्मतं अल्पकाले एव सम्पन्नम्। सेवा द्रुतगतिः उत्तमः च अस्ति। तेभ्यः अङ्गुष्ठानि! .लिउ अवदत्।
विद्युत्-विच्छेदादि-आपातकालानाम् अतिरिक्तं, पुरातन-समुदायत्वेन, गुआङ्गहुइली-नगरस्य केषाञ्चन निवासिनः अद्यापि वृद्धावस्थायाः परिपथाः, परिपथ-उपकरणानाम् इत्यादीनां समस्याः सन्ति, येषां उन्नयनस्य आवश्यकता वर्तते
सुश्री सन-पत्न्याः बालकाः वर्षभरि बहिः कार्यं कुर्वन्ति, तेषां गृहे प्रकाश-स्विच्-मध्ये अद्यापि पुल-स्ट्रिंग्-स्विच्-इत्यस्य उपयोगः भवति, येषां उपयोगाय अतीव सुविधाजनकाः न सन्ति, केचन सुरक्षा-जोखिमाः च भवन्ति वृद्धः गृहे एव स्विच् प्रतिस्थापयितुम् इच्छति स्म, अतः सः आपत्कालीनमरम्मतस्वयंसेविकसेवादलस्य साहाय्यं याचितवान् ।
स्विचं प्रतिस्थापयन्तुअनुरक्षणकर्मचारिणः शीघ्रमेव प्रासंगिकानि साधनानि सामग्रीश्च प्रतिस्थापनार्थं द्वारे आनयन्ति स्म । अनुरक्षणकर्मचारिभिः सुश्रीसनस्य गृहे परिपथस्य अधिकं उचितं समायोजनं कृतम्, गृहे चतुर्णां प्रकाशस्विचानां स्थाने पटलस्विचः स्थापिताः, वृद्धानां विद्युत्प्रयोगस्य सुरक्षां सुनिश्चित्य भित्तिसॉकेटं च स्थापितं गमनात् पूर्वं अनुरक्षणकर्मचारिणः वृद्धाय अवदत्- "भवतः बहिः गमनसमये सर्वदा विद्युत् निष्क्रियं कृत्वा प्लगं विमोचयितुं स्मर्यताम्। यदि भविष्ये भवतः किमपि कष्टं भवति तर्हि कृपया अस्मान् कदापि आह्वयन्तु। वयं चालू भविष्यामः।" आह्वानम्‌।"
स्ट्रीट् फोटो सौजन्येन
प्रतिवेदन/प्रतिक्रिया