समाचारं

बाजारं गत्वा स्वादिष्टं भोजनं स्वादु कुर्वन्तु चाङ्गपिङ्ग् ज़िंगशौ नगरे ग्रामीणभोजनप्रतियोगिता भवति

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग न्यूज (रिपोर्टरः तियान जिएक्सिओङ्ग्) २१ सितम्बर् दिनाङ्के चाङ्गपिङ्ग्-नगरस्य ज़िंग्शौ-नगरस्य सिन्झुआङ्ग-ग्रामः पूर्वशनिवासरेभ्यः अपेक्षया अधिकं व्यस्तः आसीत् । एकः सुप्रसिद्धः कलात्मकः ग्रामः इति नाम्ना अस्मिन् दिने सिन्झुआङ्ग-ग्रामे न केवलं प्रतिशनिवासरे सांस्कृतिकः रचनात्मकः च जीवनविपण्यः उद्घाटितः भवति, अपितु अस्मिन् वर्षे प्रथमा चाङ्गपिङ्ग्-मण्डलस्य जिंगशौ-नगरस्य ग्रामीणखाद्यप्रतियोगिता अपि अत्र उद्घाटिता भवति साहित्यिक-कलाशैली आतिशबाजीभिः सह मिलति, अनेके नागरिकाः शरदऋतौ बीजिंग-उपनगरस्य आरामस्य, आरामस्य च अनुभवाय अत्र आगच्छन्ति
चाङ्गपिङ्ग ज़िंगशौ नगरस्य ग्रामीणभोजनप्रतियोगिता सिन्झुआङ्गग्रामे आयोजिता। तस्बिरम् xinghou town, changping district इत्यस्य सौजन्येन
शरदविषुवस्य पूर्वं अन्तिमशनिवासरे सिन्झुआङ्ग् ग्रामस्य प्रवेशद्वारं, क्षिंगशौ-नगरस्य, चाङ्गपिङ्ग्-नगरस्य यातायातस्य चञ्चलता आसीत् । एषः बीजिंग-नगरस्य नूतन-परिक्रमे “शतशः सहस्राणि परियोजनानि” इति प्रथमेषु ग्राम्यपुनरुत्थानप्रदर्शनग्रामेषु अन्यतमः अस्ति तथा च बीजिंग-नगरस्य उपनगरे प्रसिद्धः सांस्कृतिकः कलात्मकः च ग्रामः अस्ति प्रतिशनिवासरे ग्रामे आयोजितेन विपणेन एतत् स्थानं बीजिंग-नगरस्य उपनगरे अन्तर्जाल-सेलिब्रिटी-चेक्-इन्-स्थानेषु अन्यतमं कृतम् अस्ति । परन्तु अद्य ये नागरिकाः सिन्झुआङ्ग-ग्रामं गतवन्तः ते केवलं विपण्यार्थं न आगच्छन्ति स्म ।
संवाददाता ज्ञातवान् यत् तस्य दिवसस्य प्रातःकाले चङ्गपिङ्ग-मण्डलस्य क्षिङ्गशौ-नगरे प्रथमा ग्रामीण-खाद्य-प्रतियोगिता अपि सिन्झुआङ्ग-ग्रामे अभवत् २० तः अधिकानां स्थानीयभोजनकम्पनीनां, भिन्नलक्षणयुक्तानां खानपानभण्डाराणां च समीक्षा नागरिकानां स्वादकणिकाभिः क्रमशः ऑनलाइन-अफलाइन-रूपेण कृता
"मूल्यांकनप्रक्रियाणां द्वौ सेटौ ऑनलाइन-अफलाइन्-इत्यत्र सन्ति।" नागरिकानां स्वादनार्थम्। अपरपक्षे, ऑनलाइन, नागरिकाः ऑनलाइन लघु कार्यक्रमस्य माध्यमेन xingshou नगरे स्वस्य प्रियभोजनागारस्य मतदानं कर्तुं शक्नुवन्ति मतदानस्य अवधिः अक्टोबर् ७ दिनाङ्के समाप्तः भवति। आयोजनस्य समये मतदातारः भण्डारे कतिपयानां छूटानाम् आनन्दं प्राप्तुं मतदानस्य एप्लेट् इत्यस्य उपयोगं कर्तुं शक्नुवन्ति ।
खाद्यचयनस्य अतिरिक्तं रेन् काई इत्यनेन उक्तं यत् राष्ट्रियदिवसस्य कालखण्डे क्षिंगशौ-नगरे लोकबाजाराः, गुलदाउदीप्रदर्शनानि, चित्रकलाप्रदर्शनानि च सन्ति “वयं शतशः परियोजनानां अवसरान् अपि गृहीतुं आशास्महे तथा च स्वादिष्टं भोजनं निर्मातुं सर्वप्रयत्नाः कुर्वन्तु।
सम्पादक झांग शुजिंग
झांग यान्जुन द्वारा प्रूफरीड
प्रतिवेदन/प्रतिक्रिया