समाचारं

सूडानदेशस्य उत्तरदारफुर्राज्यराजधानीयां सशस्त्रसङ्घर्षेषु ११ जनाः मृताः

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, कैरो, 21 सितम्बर (रिपोर्टर लु यिंगक्सू तथा झांग मेङ्ग) खारतूमतः समाचारः : सूडानस्य गैरसरकारीसंस्थायाः "सूडान डाक्टर्स् नेटवर्क्" इत्यनेन 21 दिनाङ्के एकं वक्तव्यं जारीकृतं यत् सूडानस्य सशस्त्रसेनाः सूडानस्य द्रुतसमर्थनबलेन च संचालनं कृतम् उत्तरदारफुरराजधानी फ्रान्सदेशे सैन्यकार्यक्रमः तस्मिन् एव दिने हिल्-नगरे सङ्घर्षः अभवत्, यत्र ३ बालकाः सह ११ जनाः मृताः, अन्ये १७ जनाः घातिताः च ।

वक्तव्ये उक्तं यत् एल-फशेर्-नगरस्य जनसंख्या १० लक्षाधिका अस्ति, तस्य संघर्षस्य निरन्तरता मानवीय-आपदं अवश्यमेव जनयिष्यति इति अन्तर्राष्ट्रीयसङ्गठनानि स्थितिं न वर्धयितुं दबावं प्रयोक्तव्यानि तथा च एल फाशर् निवासिनः तत्र शरणार्थिनः च मानवीयसहायतां दातव्याः।

संयुक्तराष्ट्रसङ्घस्य महासचिवस्य प्रवक्ता गुटेरेस् २१ दिनाङ्के एकं वक्तव्यं प्रकाशितवान् यत् सूडानस्य द्रुतसमर्थनसेनाभिः फाशेर् इत्यस्य उपरि पूर्णरूपेण आक्रमणं कृतम् इति समाचारैः गुटेरेस् अतीव आहतः अभवत्, तथा च "युद्धविरामः सर्वोच्चप्राथमिकता अस्ति, भवेत् वा" इति बोधयति in fasher वयम् अद्यापि सूडानस्य अन्येषु संघर्षक्षेत्रेषु स्मः।"

अस्मिन् वर्षे मे-मासस्य १० दिनाङ्कात् आरभ्य उत्तरदारफुर-नियन्त्रणस्य विषये एल-फाशेर्-नगरे सूडान-सशस्त्रसेनाभिः स्थानीयसशस्त्रसेनाभिः च सूडान-देशस्य द्रुत-सहायक-सेनाभिः सह घोर-युद्धे प्रवृत्ताः सन्ति, येन बहूनां नागरिकानां क्षतिः अभवत् सम्प्रति सूडानदेशस्य द्रुतसहायकबलेन उत्तरदारफुरं विहाय पश्चिमे डार्फुरक्षेत्रे अन्यचत्वारि राज्यानि नियन्त्रितानि सन्ति ।

२०२३ तमस्य वर्षस्य एप्रिल-मासस्य १५ दिनाङ्के राजधानी-खार्तूम-नगरे सूडान-सशस्त्रसेनानां सूडान-देशस्य द्रुत-सहायक-सेनायाः च मध्ये सशस्त्र-सङ्घर्षः अभवत्, तदनन्तरं अन्येषु क्षेत्रेषु अपि युद्धं प्रसृतम् एकवर्षात् अधिकं यावत् चलितस्य सशस्त्रसङ्घर्षस्य कारणात् सूडानदेशे प्रायः १८,८०० जनाः मृताः, १०.१७ मिलियनतः अधिकाः जनाः विस्थापिताः च । (उपरि)