समाचारं

पञ्चसु स्थायी सदस्येषु एकमात्रः देशः यः विमानवाहकं निर्मातुम् न शक्नोति, तस्य बलं अमेरिकादेशं भयभीतं करोति: सः अमेरिकादेशस्य १० वारं नाशं कर्तुं समर्थः भवेत्

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पञ्चसु स्थायी सदस्येषु एकमात्रः देशः यः विमानवाहकं निर्मातुम् न शक्नोति, तस्य बलं अमेरिकादेशं भयङ्करं करोति: सः अमेरिकादेशं १० वारं नाशयितुं शक्नोति। सम्भवतः अस्मिन् क्षणे बहवः सार्जन्ट्-जनाः पूर्वमेव अनुमानं कृतवन्तः यत् अयं देशः वस्तुतः रूसः एव ।

यद्यपि पञ्चसु स्थायीसदस्येषु अन्यतमः रूसदेशः सैन्यबलं प्रबलं धारयति तथापि विमानवाहकविमाननिर्माणे पश्चात्तापं कुर्वन् अस्ति ।

सम्प्रति रूसदेशे केवलं एकं विमानवाहकं कुज्नेत्सोव् इति सोवियतयुगस्य विरासतः अस्ति एतत् विमानवाहकं २० वर्षाणाम् अधिकं कालात् सेवायां वर्तते, पुनः पुनः विफलतां प्राप्य दुर्बलं भवति अन्येषां पी५ देशानाम् अपेक्षया रूसस्य विमानवाहकपोतनिर्माणे कष्टानि बहुकारणात् उद्भूताः सन्ति ।

आर्थिकदुःखाः विमानवाहकपोतनिर्माणस्य उच्चव्ययः च

विमानवाहकस्य निर्माणे अत्यन्तं उच्चपूञ्जीनिवेशस्य आवश्यकता भवति, विशेषतः आधुनिकविमानवाहकानां डिजाइनं, निर्माणं, अनुरक्षणं, संचालनव्ययः च नूतनविमानवाहकस्य निर्माणे कोटिकोटिरूप्यकाणां व्ययः भवितुम् अर्हति इति अनुमानं भवति ।

परन्तु सोवियतसङ्घस्य पतनस्य अनन्तरं रूसस्य आर्थिकस्थितिः दुर्बलः अस्ति विशेषतः अन्तिमेषु वर्षेषु पाश्चात्त्यानां आर्थिकप्रतिबन्धानां, तैलस्य न्यूनमूल्यानां च कारणात् रूसस्य वित्तबजटं कृशं जातम् सैन्यव्ययस्य उपयोगः मुख्यतया विद्यमानसैन्यबलानाम् निर्वाहार्थं भवति, विशेषतः परमाणुशस्त्रागाराः, सामरिकक्षेपणास्त्राः च इत्यादिषु क्षेत्रेषु विमानवाहकपरियोजनानि प्रायः सीमितसम्पदां कारणात् स्थगितानि भवन्ति