समाचारं

२०२४ तमे वर्षे चीनदेशस्य शीर्ष ५०० निर्माणकम्पनीनां सूचीयां १० चोङ्गकिङ्ग्-कम्पनयः सन्ति

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२१ सितम्बर् दिनाङ्के नगरपालिका उद्यमसङ्घतः संवाददातारः ज्ञातवन्तः यत् अद्यैव हेफेइनगरे आयोजिते २०२४ तमस्य वर्षस्य विश्वनिर्माणसम्मेलने चीन उद्यमसङ्घः चीन उद्यमीसङ्घः च २०२४ तमे वर्षे चीनदेशस्य शीर्ष ५०० निर्माणकम्पनीनां सूचीं घोषितवन्तः तेषु १० सन्ति चोङ्गकिंगतः उद्यमाः चयनिताः।

चीन-उद्यम-सङ्घः एतां सूचीं घोषितवान् इति २०वारं क्रमशः । अस्मिन् वर्षे सूचीयां शीर्षदशस्थानेषु सिनोपेक्, चाइना बाओवु, सिनोकेम्, चाइना मिन्मेटल्स्, हेङ्गली ग्रुप्, एसएआईसी, हुवावे, चाइना एफएडब्ल्यू, रोङ्गशेङ्ग् ग्रुप्, बीवाईडी च सन्ति । अस्मिन् वर्षे चीनदेशस्य शीर्ष ५०० निर्माणकम्पनीनां "लघुसूची" १७.०६२ अरब युआन् यावत् अभवत्, यत् पूर्ववर्षस्य अपेक्षया ५१२ मिलियन युआन् इत्येव वृद्धिः अभवत् वर्ष।

अस्मिन् समये चयनिताः १० चोङ्गकिंग उद्यमाः सन्ति रासायनिक औषधसमूहः, बोसाई खननम्, जिन्लोङ्ग ताम्र ट्यूब, झीफेई बायोटेक्, जिओकाङ्ग होल्डिङ्ग्स्, यांत्रिकः विद्युत् समूहः, वस्त्रसमूहः, ज़ोङ्गशेन् उद्योगः, वाण्डा शीट्, पनहुआ शीट् च तेषु ६ कम्पनयः पूर्ववर्षस्य तुलने स्वक्रमाङ्कनं सुदृढं कृतवन्तः, यथा ज़िफेई बायोटेक्नोलॉजी, यत् ६५ स्थानेषु वर्धितम्, बोसाई माइनिंग्, यत् ३८ स्थानेषु वर्धितवान्, जिन्लोङ्ग कॉपर ट्यूब, यत् २० स्थानं वर्धितवान्, केमिकल मेडिसिन् होल्डिङ्ग्स्, यत् ८ स्थानेषु वर्धितवान्, वाण्डा शीट् प्लेट्, या ३ स्थानानि वर्धिता, क्षियाओकाङ्ग होल्डिङ्ग्स्, यत् ३ स्थानं वर्धितवती।

▲दत्तांशस्रोतः चीन उद्यमसङ्घः

"अस्माकं नगरे अस्मिन् समये चयनितानां राज्यस्वामित्वयुक्तानां उद्यमानाम् निजीनिर्माणोद्यमानां च राजस्वं स्थिरं वर्धमानं च गतिं निर्वाहयति, यत् नगरीय उद्यमसङ्घस्य प्रभारी व्यक्तिः अवदत् यत् "33618" आधुनिके manufacturing cluster system निर्माणेन चालितः अस्य नगरस्य विनिर्माण-उद्योगः एकवर्षात् अधिकं यावत् निरन्तरं "स्वस्य ऊर्जा-स्तरं वर्धयति" अस्ति विनिर्माण उद्यमानाम् परिमाणं राजस्वं च समन्वययितुं प्रेरितवान्।