समाचारं

एआइ "सामान्यजनानाम् गृहेषु उड्डीयताम्", "परिदृश्यम्" किमर्थं कुञ्जी?

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, बीजिंग, सितम्बर् २१ (रिपोर्टरः ज़िया बिन्) जीवनस्य सर्वेषु क्षेत्रेषु प्रफुल्लितानां गतवर्षस्य बृहत्-परिमाणस्य मॉडल्-तः आरभ्य, अस्मिन् वर्षे राष्ट्रिय-द्वयोः सत्रस्य सर्वकारीय-कार्य-रिपोर्ट् यावत् स्पष्टतया “कृत्रिम-बुद्धि +”-कार्याणां प्रारम्भस्य प्रस्तावः कृतः , ए.आइ.
स्थानीयसरकारानाम् कार्याणां आधारेण कृत्रिमबुद्धिप्रयोगपरिदृश्यानां कृते उच्चभूमिनिर्माणं विभिन्नस्थानेषु एआइ-उद्योगस्य विकासाय सर्वोच्चप्राथमिकता अभवत् अपूर्ण-आँकडानां अनुसारं १८ सितम्बर-दिनाङ्कपर्यन्तं सूझोउ, शेन्झेन्, हाङ्गझौ, झेङ्गझौ इत्यादिषु स्थानेषु अस्मिन् वर्षे कृत्रिमबुद्धि-उद्योगस्य विन्यासस्य परितः नूतनाः नीतयः अथवा नवीनाः उपायाः जारीकृताः, तेषु बहवः अनुप्रयोग-परिदृश्यानां विस्तारं करिष्यन्ति कुञ्जीरूपेण व्यवस्थापयिष्यन्ति विषयः।
अन्येषु शब्देषु एआइ आलिंगयितुं “परिदृश्यम्” अनिवार्यम् अस्ति । “कृत्रिमबुद्धिः व्यापारप्रतिमानानाम् जीवनशैल्याः च अभूतपूर्ववेगेन पुनः आकारं ददाति तेषु एल्गोरिदम् बुद्धिः, गणनाशक्तिः भौतिकशक्तिः, आँकडा च रक्तम् अस्ति परन्तु एआइ यथार्थतया सामान्यजनानाम् गृहेषु उड्डीयत इति कुञ्जी तस्य गभीरतायां निहितम् अस्ति with specific scenarios.
अलीबाबा समूहस्य उपाध्यक्षः, लिङ्गयाङ्ग इंटेलिजेण्ट् टेक्नोलॉजी इत्यस्य मुख्यकार्यकारी च पेङ्ग ज़िन्युः २०२४ तमे वर्षे युन्की सम्मेलने भाषणं कृतवान् । आयोजकेन प्रदत्तं छायाचित्रम्।
तस्य दृष्ट्या एआइ-मध्ये निवेशं कुर्वन् सर्वाणि कम्पनयः परिदृश्यविनिर्माणं, व्यापारपुनर्निर्माणं च आरभणीयम् । एवं एव एआइ यथार्थतया व्यापारे एकीकृत्य सहस्रेषु उद्योगेषु नवीनतां विकासं च प्रवर्धयितुं शक्यते।
परिदृश्यानां महत्त्वस्य विषये चीनस्य उद्योग-सूचना-प्रौद्योगिकी-मन्त्रालयस्य परिचालन-निरीक्षण-समन्वय-ब्यूरो-निदेशकः ताओ किङ्ग् इत्यनेन पूर्वं पत्रकारसम्मेलने उक्तं यत् विनिर्माण-उद्योगस्य बुद्धिमान् परिवर्तनं प्रवर्धयितुं सशक्तीकरणं च प्रक्रियायां... उच्चस्तरस्य औद्योगिकनिर्माणप्रणाली, परिदृश्यानुप्रयोगानाम् आधाररूपेण उपयोगः करणीयः।
श्नाइडर इलेक्ट्रिकस्य उपाध्यक्षः चीनस्य पूर्व एशियायाः च विपणनविभागस्य प्रमुखः गु यू अपि मन्यते यत् एआइ केवलं "परिदृश्यानां" समर्थनेन एव यथार्थतया बहुमूल्यानि प्रयोक्तुं शक्नोति।
ज्ञातव्यं यत् एआइ मूलतः एकं प्रौद्योगिकी साधनं च अस्ति केवलं परिदृश्येषु गहनतया एकीकृत्य व्यापारे एकीकृत्य एव उद्यमाः डिजिटलरूपान्तरणस्य नवीनतां विकासं च प्रवर्धयितुं शक्नुवन्ति तथा च यथार्थतया उत्पादकतायां परिणमयितुं शक्नुवन्ति।
पेङ्ग ज़िन्यु इत्यस्य मतं यत् अद्यतनजटिलजगति यत्र व्यापारः प्रौद्योगिकी च परस्परं सम्बद्धौ स्तः, तत्र परिदृश्यानि द्वयोः सम्पर्कं कुर्वन् सेतुः अभवन्, नवीनतायाः प्रतिस्पर्धायाः च कुञ्जी सन्ति अफलाइन-वाणिज्यतः आरभ्य चल-अन्तर्जाल-युगपर्यन्तं प्रत्येकं प्रौद्योगिकी-नवीनीकरणेन नूतनाः व्यापार-प्रतिमानाः उपभोक्तृ-अनुभवाः च आनिताः सन्ति .
चीनस्य मोबाईलसञ्चारसङ्घस्य ब्लॉकचेन् तथा डाटा एलिमेण्ट्स् व्यावसायिकसमितेः निदेशकः चेन् जिओहुआ इत्यनेन उक्तं यत् एप्लिकेशनपरिदृश्यानां विस्तारः वस्तुतः जीवनस्य सर्वेषु क्षेत्रेषु एआइ प्रौद्योगिक्याः निरन्तरं प्रवेशः अस्ति, तथा च कृत्रिमबुद्धेः कुञ्जी अस्ति तथा च विविधविशिष्टपरिदृश्यानां तादृशानां उत्पादनं सेवां च इति रूपेण।
वित्तीयक्षेत्रं उदाहरणरूपेण गृहीत्वा परिदृश्यानां लक्ष्यीकरणं विशेषतया महत्त्वपूर्णम् अस्ति । "मॉडल-सङ्घर्षस्य युगे प्रवेशः - २०२३ वाणिज्यिकबैङ्क-जोखिम-नियन्त्रण-प्रवृत्ति-अनुसन्धान-प्रतिवेदनम्" दर्शयति यत् एआइ-बृहत्-माडल-प्रौद्योगिक्याः उदयेन सह सर्वेक्षणं कृतेषु ८०% अधिकाः बङ्काः एआइ-बृहत्-माडल-जोखिम-नियन्त्रण-परिदृश्यानां संयोजनस्य विषये अत्यन्तं आशावादीः सन्ति .
अतः, यदा कम्पनीभिः "कृत्रिमबुद्धिः +" कार्यान्वितं तदा किं कर्तव्यम्? पेङ्ग ज़िन्यु इत्यनेन "(एल्गोरिदम् + कम्प्यूटिंग पावर + डाटा) x परिदृश्यस्य" उत्पादबुद्धि-रणनीतिक-प्रतिरूपं प्रस्तावितं ।
विशेषतः उद्यमेषु एआइ-कार्यन्वयनं प्रमुखपदेषु विभक्तुं शक्यते प्रथमं सोपानं परिदृश्यविनिर्माणं भवति, यत् समस्यानां समाधानार्थं एआइ प्रयोक्तुं वेदनाबिन्दवः निर्धारयितुं भवति द्वितीयं सोपानं व्यावसायिकपुनर्निर्माणम् अस्ति दृश्ये विशिष्टकार्येषु एआइ क्षमतां प्रभावीरूपेण एकीकृत्य।
विपणनक्षेत्रं दृष्ट्वा पारम्परिकप्रचारक्रियासु कम्पनयः प्रायः त्रीणि प्रमुखाणि आव्हानानि सम्मुखीभवन्ति : लक्षितप्रयोक्तृणां अवगमनं कठिनं भवति, प्रचारविचारानाम् सज्जीकरणं कठिनं भवति, तथा च समीचीनसञ्चारस्य अवसरं प्राप्तुं कठिनं भवति अधुना "डाटा + एआइ" इत्यस्य बुद्धिमान् विपणनवृद्धिमञ्चस्य नूतनपीढीयाः quick audience इत्यस्य माध्यमेन कम्पनयः स्वयमेव लक्ष्यसमूहचित्रं संग्रहीतुं विश्लेषितुं च शक्नुवन्ति, येन अन्वेषणप्रतिवेदनानि जनयितुं समयः ५०% न्यूनीकरोति
बुद्धिमान् विपणनसहायकः विपणनदलं ३ निमेषेषु एकेन क्लिकेण १० अधिकानि विपणनपोस्टरं जनयितुं शक्नोति, येन रचनात्मकदक्षतायां महती उन्नतिः भवति तथा च रचनात्मकनिर्माणस्य समयनिर्धारणस्य प्रतीक्षायाः आवश्यकता न भवति। तस्मिन् एव काले बुद्धिमान् समयपरिचयप्रौद्योगिकी बुद्धिमान् विश्लेषणद्वारा संचारसमयं, चैनलानि च अनुकूलयति, येन पहुँचदृश्यतायाः दरं ९०% यावत् वर्धते
उपर्युक्तं समाधानं प्रयोज्य, byd इत्यस्य उच्चस्तरीयब्राण्डः denza motors इत्यनेन सफलतया एकं डिजिटलविपणनमञ्चं निर्मितम् यत् एआइ प्रौद्योगिक्याः उपयोगेन वास्तविकसमयस्य आँकडानिरीक्षणस्य बहुआयामी गतिशीलविश्लेषणस्य च माध्यमेन शीघ्रं प्रतिक्रियां दातुं शक्नोति परिवर्तनं विपणननिर्णयानां कृते वास्तविकसमयदत्तांशसमर्थनं प्रदाति, प्रभावीरूपेण सम्भाव्यग्राहकआमन्त्रणदक्षतां 80% वर्धयति तथा च परीक्षणड्राइवनियुक्तिदरं 21.9% वर्धयति।
द्रष्टुं शक्यते यत् विश्लेषणं, विपणनं, ग्राहकसेवा इत्यादिषु मूलपरिदृश्येषु उद्योगप्रवृत्तीनां व्यावसायिकावकाशानां च अन्वेषणार्थं कृत्रिमबुद्धेः पूर्णप्रयोगः उद्यमानाम् कृते महत्त्वपूर्णं व्यावसायिकवृद्धिइञ्जिनं भवति, तथा च प्रक्रियायां नूतनगतिम् अपि योजयिष्यति आर्थिक परिवर्तन। (उपरि)
प्रतिवेदन/प्रतिक्रिया