समाचारं

"म्यूचुअल् एड् एण्ड् गारण्टी कप" इत्यस्य अष्टमः बीजिंग-कर्मचारि-तैरण-प्रतियोगिता आरभ्यते

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२१ सितम्बर् दिनाङ्के शरदऋतुस्य उष्णसूर्यप्रकाशेन सह २०२४ तमस्य वर्षस्य "म्यूचुअल् एड् गारण्टी कप" इत्यस्य ८ वी बीजिंग-कर्मचारितैरणप्रतियोगिता टोङ्गझौ-मण्डलस्य जियान्लोङ्गसेन्-क्रीडा-सुष्ठुता-क्लबे आरब्धा अवगम्यते यत् अस्य आयोजनस्य मेजबानी बीजिंग-नगरस्य श्रमिक-सङ्घस्य, बीजिंग-नगरीय-क्रीडा-ब्यूरो-इत्यनेन च भवति, यस्य आतिथ्यं बीजिंग-कर्मचारि-क्रीडा-सङ्घस्य, तथा च बीजिंग-सामाजिक-क्रीडा-प्रबन्धन-केन्द्रेण भवति (बीजिंग) स्पोर्ट्स कल्चर कं, लिमिटेड, बीजिंग इदं नगरपालिकातैरणसङ्घेन तथा जियानलोङ्गसेन् क्रीडा तथा फिटनेस क्लबेन सह-आयोजितम् अस्ति, तथा च चीनकर्मचारिणां बीमा परस्परसहायतासङ्घस्य बीजिंगकार्यालयेन समर्थितम् अस्ति
आयोजनस्य आयोजकस्य मते अस्मिन् स्पर्धायां ब्रेस्टस्ट्रोक्, बैकस्ट्रोक्, फ्रीस्टाइल्, ४x५० मीटर् मिश्रितरिले इति चत्वारि स्पर्धाः सन्ति । बीजिंगनगरस्य ६७ तृणमूल-एककानां कुलम् ४१० कर्मचारीः भागं ग्रहीतुं पञ्जीकरणं कृतवन्तः ।
विशेषतः ४x५० मीटर् मिश्रितरिले इति स्पर्धायाः पराकाष्ठां यावत् धक्कायमानः अयं कार्यक्रमः उत्साहपूर्णः आसीत् । प्रत्येकस्य दलस्य क्रीडकाः मौनेन सहकार्यं कुर्वन्ति स्म, क्रमेण कन्दुकं पारयन्ति स्म, दलस्य कृते सम्मानं प्राप्तुं प्रयतन्ते स्म ।
समाचारानुसारं राजधानीयाः कर्मचारीब्राण्ड्-कार्यक्रमेषु अन्यतमत्वेन बीजिंग-कर्मचारि-तैरण-प्रतियोगिता अष्टवर्षेभ्यः क्रमशः आयोजिता अस्ति, यत्र सम्पूर्णे नगरे कर्मचारिणां व्यापकं ध्यानं सक्रियभागीदारी च आकृष्टा अस्ति
आयोजनस्य आयोजनेन न केवलं नगरे तैरण-उत्साहिनां कृते परस्पर-सञ्चारस्य शिक्षणस्य च मञ्चः प्रदत्तः, अपितु राष्ट्रिय-सुष्ठुता-अभियानानां गहन-विकासस्य प्रवर्धने, कर्मचारिणां शारीरिक-मानसिक-स्वास्थ्यस्य सुधारणे, तथा च कार्यबलस्य समन्वयं केन्द्रीयबलं च वर्धयन्।
प्रतिवेदन/प्रतिक्रिया