समाचारं

बीजिंग, तियानजिन्, हेबेई च गुआङ्गडोङ्ग, हाङ्गकाङ्ग, मकाओ च सह मिलित्वा २ अरब युआन् अधिकं अनुबन्धं हस्ताक्षरयन्ति

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२१ सितम्बर् दिनाङ्के २७ तमे बीजिंग-हाङ्गकाङ्ग-मेलायां प्रथमवारं बीजिंग, तियानजिन्, हेबेई तथा गुआङ्गडोङ्ग-हाङ्गकाङ्ग-मकाओ ग्रेटर बे क्षेत्रयोः मध्ये क्षेत्रीयसंवादस्य सहकार्यस्य च क्रियाकलापाः स्थापिताः, येन सहकार्यस्य अन्यत् उच्चस्तरीयं कुशलं च मञ्चं निर्मितम् , आदानप्रदानं, द्वयोः प्रदेशयोः मध्ये एकीकृतविकासः च । आयोजनस्य कालखण्डे डैक्सिङ्ग-विमानस्थानक-विमानस्थानक-आर्थिक-क्षेत्रं, तियानजिन्-बिन्हाई-नवक्षेत्रं, हेबेई-जियोङ्गान्-नवक्षेत्रं च संयुक्तरूपेण ११ बीजिंग-तियान्जिन्-हेबेई-गुआङ्गडोङ्ग-हाङ्गकाङ्ग-मकाओ-उद्यम-सहकार-सम्मेलन-कक्षानां प्रथम-समूहस्य प्रचारं कृतवन्तः, तथा च स्थले परियोजना-हस्ताक्षराणि कृतवन्तः द्वयोः स्थानयोः उद्यमानाम् मध्ये २ अरब युआन् अतिक्रान्तम् ।
११ सहकारीपार्लरस्य प्रथमः समूहः मुक्तः भवति
११ बीजिंग-तियानजिन्-हेबेई तथा गुआङ्गडोङ्ग-हाङ्गकाङ्ग-मकाओ उद्यमसहकारभवनानां प्रथमसमूहेषु बीजिंगनगरे २, तियानजिन्नगरे २, हेबेईप्रान्ते २, हाङ्गकाङ्गविशेषप्रशासनिकक्षेत्रे १, ग्वाङ्गडोङ्गनगरे ४ च सन्ति प्रांत। संवाददाता अवलोकितवान् यत् एतेषु स्वागतभवनेषु qi’anxin technology group, shijiazhuang yiling pharmaceutical, hong kong chinese general chamber of commerce, sinhua hong kong and macao international youth entrepreneurship center इत्यादीनि कम्पनयः संस्थाश्च सन्ति।
“स्वागतकक्षः बीजिंग-तियानजिन्-हेबेई तथा गुआङ्गडोङ्ग, हाङ्गकाङ्ग तथा मकाओ इत्येतयोः प्रमुख-उद्यमेषु निर्भरं भविष्यति यत् तेन कुशलं, सुविधाजनकं, व्यावहारिकं च संचार-मञ्चं निर्मातुं, नूतनानां सहकार्य-अवकाशानां अन्वेषणं कर्तुं, परियोजनानां कार्यान्वयनस्य प्रवर्धनं कर्तुं, तत्सहकालं च प्रचारः भविष्यति | द्वयोः स्थानयोः औद्योगिकशृङ्खलायाः, आपूर्तिशृङ्खलायाः, नवीनताशृङ्खलायाः च गहनं एकीकरणं पूरकलाभानां परस्परलाभानां च सह नूतनं मुक्तबाजारपारिस्थितिकीतन्त्रं निर्मातुं” इति नगरविकाससुधारआयोगस्य प्रभारी प्रासंगिकः व्यक्तिः अवदत्।
योजनायाः अनुसारं बीजिंग-तियानजिन्-हेबेई तथा गुआङ्गडोङ्ग-हाङ्गकाङ्ग-मकाओ उद्यमसहकारभवनं नियमितनगरभवनानां, संगोष्ठीनां, अन्यक्रियाकलापानाञ्च माध्यमेन द्वयोः स्थानयोः उद्यमानाम् मध्ये परस्परं भ्रमणं आदानप्रदानं च सुदृढं करिष्यति, नीतिमार्गदर्शनं, बाजारं च समये एव प्रदास्यति प्रवृत्तिः तथा उद्योगस्य अत्याधुनिकसूचनाः द्वयोः स्थानयोः पूर्णतया परिचयं कुर्वन्ति लाभप्रदसंसाधनाः क्षेत्रीयसंसाधनानाम् गहनं एकीकरणं कुशलं उपयोगं च प्राप्तुं पारक्षेत्रीयप्रवाहं तथा च इष्टतमं आवंटनं प्रवर्धयन्ति औद्योगिक उन्नयन, प्रौद्योगिकी नवीनता, बाजारविकासः अन्यक्षेत्रेषु उद्यमानाम् मध्ये गहनसहकार्यं प्रवर्धयितुं , संयुक्तरूपेण प्रदर्शनप्रभावैः सह अनेकसहकार्यपरियोजनानां निर्माणं करणीयम्। स्वागतकक्षे एकस्थानीयं सेवास्थानकं अपि स्थापितं भविष्यति यत् उद्यमानाम् कानूनीपरामर्शः, नीतिव्याख्या, वित्तपोषणसमर्थनम् इत्यादीनां व्यापकसेवानां प्रदानाय निगमसहकार्यस्य समस्यानां समाधानं भवति तथा च उभयस्थानेषु उद्यमानाम् स्थिरविकासस्य रक्षणं भवति।
षट् प्रमुखेषु औद्योगिकशृङ्खलेषु केन्द्रीकृत्य १० परियोजनासु हस्ताक्षरं कृतम्
उच्चगुणवत्तायुक्तक्षेत्रीय-आर्थिकविकासस्य प्रवर्धनस्य पारक्षेत्रीय-औद्योगिक-सहकार्यं महत्त्वपूर्णः उपायः अस्ति । बीजिंग, तियानजिन्, हेबेई च "षट् श्रृङ्खलाः पञ्च समूहाः च" इति निर्माणं त्वरयन्ति शृङ्खलाः । गुआङ्गडोङ्ग, हाङ्गकाङ्ग, मकाओ च परिपक्वा मुक्त आर्थिकव्यवस्था अस्ति तथा च सम्पूर्णविनिर्माणउद्योगशृङ्खला उभयपक्षस्य औद्योगिकशृङ्खलानां स्पष्टपूरकलाभाः सन्ति ।
इदं डॉकिंग-कार्यक्रमं बीजिंग-तियानजिन्-हेबेई-क्षेत्रे षट्-प्रमुख-औद्योगिक-शृङ्खलेषु केन्द्रितम् आसीत् तथा च आपूर्ति-शृङ्खलायाः डॉकिंग्, परियोजना-उद्यम-डॉकिंग्, द्वयोः क्षेत्रीय-औद्योगिक-शृङ्खलयोः व्यापार-निवेशयोः सक्रियरूपेण प्रचारः कृतः . १० परियोजनासु प्रौद्योगिकी नवीनता, निगमसेवा, नवीन ऊर्जा, जैवचिकित्सा, बृहत् आँकडा, कृत्रिमबुद्धिः इत्यादीनि क्षेत्राणि सन्ति, यत्र अनुमानितनिवेशराशिः २.३६ अरब युआन् अस्ति तेषु प्रमुखक्षेत्रद्वये ३ समग्रसहकार्यपरियोजनानि, बीजिंग-उद्यमैः सह सम्बद्धाः ५ परियोजनाः, हेबे-उद्यमैः सह सम्बद्धाः २ परियोजनाः च सन्ति
रिपोर्ट्-अनुसारं बीजिंग-नगरं गुआङ्गडोङ्ग-हाङ्गकाङ्ग-मकाओ-मकाओ-ग्रेटर-बे-क्षेत्रेण सह औद्योगिक-विकास-सहकार्यं अधिकं सुदृढं करिष्यति, औद्योगिक-शृङ्खलायाः सुरक्षां प्रतिस्पर्धां च वर्धयितुं मिलित्वा कार्यं करिष्यति, डिजिटल-अर्थव्यवस्थायाः लाभांशं साझां करिष्यति, संयुक्तरूपेण च औद्योगिकविकासः एकस्मिन् समये, सुधारेषु व्यापकरूपेण गभीरीकरणे अन्तरक्रियां वर्धयितुं, व्यावसायिकवातावरणस्य अनुकूलनार्थं, मुक्तव्यापारक्षेत्राणां निर्माणं प्रवर्धयितुं, निजी अर्थव्यवस्थायाः समेकनं सुदृढीकरणं च, तथा च संयुक्तनिर्माणं साझेदारी च प्रवर्धयिष्यामः इति विषये केन्द्रीकृत्य मुक्तमञ्चाः।
नवीनतायाः उपलब्धयः "उत्तरं गच्छन्ति" "दक्षिणं" च परस्परं प्रति गच्छन्ति
औद्योगिक-आपूर्ति-शृङ्खलानां अनुकूलनस्य उन्नयनस्य च मौलिकं चालकशक्तिः प्रौद्योगिकी-नवीनता अस्ति । बीजिंग-तियानजिन्-हेबेई-क्षेत्रं तथा गुआङ्गडोङ्ग-हाङ्गकाङ्ग-मकाओ-मकाओ-बृहत्तर-खाड़ी-क्षेत्रं द्वयोः अपि गहन-वैज्ञानिक-संशोधन-संसाधनानाम् लाभः अस्ति, यत्र विश्वस्य शीर्ष-विश्वविद्यालयाः, अनुसंधान-विकास-संस्थाः, वैज्ञानिक-संशोधन-प्रतिभाः च सन्ति बीजिंगस्य उद्यमपुञ्जनिवेशस्य राशिः परिमाणं च देशस्य कुलस्य ३०% अधिकं भागं धारयति, येन नवीनतायाः उद्यमशीलतायाश्च कृते विश्वस्य सर्वाधिकं सक्रियं नगरं भवति, तत्सह, तियानजिन्-हेबेइ-नगरैः सह सम्बद्धं भवति, येन तस्य अनुकूलनं त्वरितं भवति सहकारिणी नवीनता पारिस्थितिकीतन्त्रं हाङ्गकाङ्गस्य विश्वस्य शीर्षशतविश्वविद्यालयेषु पञ्च तथा प्रथमश्रेणीयाः वैज्ञानिकसंशोधनसंस्थानां संख्या अस्ति, तथा च मूलभूतसंशोधनं सशक्तमूलनवाचारबलेन सह शेन्झेन्-हाङ्गकाङ्ग-गुआंगझौ नवीनतासमूहः वैश्विकनवाचारसूचकाङ्के द्वितीयस्थानं प्राप्नोति चत्वारि वर्षाणि यावत् क्रमशः ।
हालवर्षेषु द्वयोः प्रमुखक्षेत्रयोः मध्ये नवीनतासहकार्यं गभीरं भवति स्म शोधसंस्था बीजिंग-तियानजिन्-हेबेई राष्ट्रियप्रौद्योगिकी नवीनताकेन्द्रेण सह मिलित्वा विश्वस्तरीयं मूलनवाचारस्रोतकेन्द्रं, उदयमानं उद्योगसंवर्धनकेन्द्रं, अभिनवप्रतिभाप्रशिक्षणकेन्द्रं च निर्मातुं कार्यं कुर्वन् अस्ति।
“बीजिंग तथा गुआंगडोङ्ग-हाङ्गकाङ्ग-मकाओ ग्रेटर बे एरिया इत्येतयोः द्वयोः अपि अन्तर्राष्ट्रीयविज्ञान-प्रौद्योगिकी-नवाचार-केन्द्रस्य निर्माणं त्वरितम् अस्ति।” गुआङ्गडोङ्ग-हाङ्गकाङ्ग-मकाओ ग्रेटर बे एरिया इत्यनेन सह सहकार्यं कृत्वा, प्रमुख-कोर-प्रौद्योगिकीषु संयुक्तं शोधं कर्तुं, तथा च नवीनता-परिणामान् प्रवर्धयितुं "उत्तरं गमनम्" तथा "दक्षिणं गमनम्" च अर्धमार्गे परस्परं मिलित्वा संयुक्तरूपेण अस्माकं स्वतन्त्रतायाः क्षमतां वर्धयितुं च... विज्ञानं प्रौद्योगिक्यां च आत्मनिर्भरः। बीजिंग-नगरे अनुसंधान-विकास-केन्द्राणां स्थापनायां विविध-विदेश-निवेशित-उद्यमानां समर्थनं अपि नगरं करिष्यति, वैज्ञानिक-प्रौद्योगिकी-उपार्जनानां परिवर्तनं अधिकं सुदृढं कर्तुं, बीजिंग-तियान्जिन्-हेबेई-क्षेत्रे षट्-प्रमुख-औद्योगिक-शृङ्खलानां परितः लाभप्रद-उद्योगानाम् विकासस्य सेवां कर्तुं च केन्द्रीक्रियते .
प्रतिवेदन/प्रतिक्रिया