समाचारं

चीनी सौन्दर्य-उत्पादानाम् भविष्यस्य मार्गेषु अन्यतमः अस्ति ब्लूमेज बायोमोडेल्

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ब्लूमेज बायोटेक्नोलॉजी इत्यस्य अध्यक्षः अध्यक्षश्च झाओ यान् इत्यस्य मते कम्पनीयाः जीवनशक्तिः तस्याः निरन्तरनवाचारक्षमतायाः निरन्तरसञ्चालनलाभस्य च कारणेन भवति एतौ क्षमताद्वयं विशेषतया हुआक्सी जैवप्रौद्योगिक्यां प्रतिबिम्बितम् अस्ति यत् "त्रीणि श्रृङ्खलाः समरूपाः पञ्च बलानि च एकस्मिन् सन्ति", अर्थात् औद्योगिकशृङ्खलायाः दृष्ट्या, अस्य वैज्ञानिकाः प्रौद्योगिकी च क्षमताः सन्ति तथा च उत्पादक्षमता अस्ति यत् सः अग्रणी, सेटरः, नेता च भवितुम् अर्हति उद्योगः आपूर्तिशृङ्खलायाः दृष्ट्या प्रतिस्पर्धात्मकः अस्ति तथा च मध्यवर्तीलिङ्कानां नियन्त्रणे प्रमुखा भूमिकां निर्वहति, तस्य ब्राण्डशक्तिः प्रतिरक्षा च अस्ति, तथा च रूपाय संसाधनानाम् आवंटनस्य अनुकूलनार्थं प्रमुखभूमिकां निर्वहति सहनिर्माणं, सहसृष्टिः, सहजीवनं, आपूर्तिगठबन्धनं च।
२० सितम्बर् दिनाङ्के जीवनविज्ञानस्य सीमासु सौन्दर्यस्य भविष्यस्य च विषये मुख्यभाषणं कुर्वन् झाओ यान् इत्यनेन उपर्युक्तानि वचनानि कृतानि। सा अवदत्- ब्लूमेज बायोटेक् “जीवनविज्ञानस्य उद्योगस्य च गहनं एकीकरणं निरन्तरं प्रवर्धयति, सौन्दर्य-उद्योगस्य भविष्यं विध्वंसयति” इति तस्याः मते यदि चीनस्य सौन्दर्य-उद्योगः विकासं प्राप्तुम् इच्छति, भविष्ये च बहिः गन्तुं मार्गं अन्वेष्टुम् इच्छति तर्हि तस्य मार्गदर्शनं प्रौद्योगिकी-नवीनीकरणेन करणीयम्, पुनः प्रयुक्तानां सामग्रीनां प्रौद्योगिकीनां च गहनं शोधं, अनुप्रयोगं च करणीयम्, येन कोकूनात् बहिः गन्तुं शक्यते तथा च भृङ्गः भवति । जीवनविज्ञानं सौन्दर्य-उद्योगे "नवचरः" भविष्यति, अभिनव-उत्पाद-विकासस्य, उत्पादस्य प्रभावशीलतायाः सुरक्षायाश्च सुधारस्य, तथा च व्यक्तिगत-सटीक-त्वक्-परिचर्यायाः दृष्ट्या, एतत् उद्योगस्य नूतन-विकासं प्रवर्धयिष्यति, नूतन-भविष्यस्य दिशि गमिष्यति च उद्योगः ।
यथा वयं सर्वे जानीमः, विज्ञानं प्रौद्योगिकी च प्राथमिकं उत्पादकशक्तिः अस्ति, तथा च प्रौद्योगिकीनवाचारस्य औद्योगिकनवाचारस्य च गहनं एकीकरणं सुदृढं करणं नूतनानां उत्पादकशक्तीनां विकासाय अत्यावश्यकम् अस्ति चीनीयसौन्दर्य-उद्योगस्य कृते नूतनाः वैज्ञानिक-आविष्काराः नूतनाः आविष्काराः च प्रौद्योगिक्याः नूतनाः अनुप्रयोगाः च उच्चगुणवत्ता-विकासस्य बृहत्तमेषु चालक-शक्तेषु अन्यतमाः सन्ति सौन्दर्यप्रसाधन-उद्योगः न केवलं प्राकृतिकविज्ञानैः सह सम्बद्धः अस्ति, अपितु सामाजिकविज्ञानैः सह अपि निकटतया सम्बद्धः अस्ति । तस्मिन् एव काले सङ्गणक-सूचना-विज्ञानादिक्षेत्रेषु नूतनानि प्रौद्योगिक्यानि अपि नूतनानि परिवर्तनानि आनयन्ति । एते सर्वे प्रौद्योगिकी-नवीनीकरणेन सह सम्बद्धाः सन्ति । एकः अपरिवर्तनीयः प्रवृत्तिः भविष्ये सौन्दर्यप्रसाधन-उद्योगे प्रमुखः प्रभावं करिष्यति नवीनतमपरिभाषाद्वारा पुनः चालितः। अतः ये कम्पनयः आशाजनकाः सन्ति, दीर्घकालीनवादस्य अनुसरणं कर्तुं शक्नुवन्ति, भविष्ये च ध्यानं दातुं शक्नुवन्ति, ते कदापि विपण्यां विपणने च अस्थायी साहसस्य प्रयासं न करिष्यन्ति, अपितु निरन्तरं "गहनानि छिद्राणि खनिष्यन्ति, अन्नं व्यापकरूपेण सञ्चयिष्यन्ति" इति
अन्येषु शब्देषु, अधिकं स्पष्टतया वक्तुं शक्यते यत्, मम मते चीनीयसौन्दर्यस्य भविष्यस्य कृते केवलं द्वौ मार्गौ स्तः: एकः प्रौद्योगिकीमार्गः, संरचनात्मकप्रतिस्पर्धात्मकलाभानां निर्माणाय समर्पितः, अन्यः विपणन-उन्मुखः मार्गः, प्रतिबद्धः प्रमुखप्रतिस्पर्धात्मकलाभानां निर्माणम्। पूर्वः "उद्योगं कुर्वन्" उद्योगपारिस्थितिकीशास्त्रस्य समग्रसमृद्ध्यै प्रतिबद्धः अस्ति, उत्तरः तु "स्वयं कुर्वन्" उद्यमं बृहत्तरं दृढतरं च कर्तुं प्रतिबद्धः अस्ति पूर्वं स्थायिविकासाय अधिकं अनुकूलं भवति, उत्तरं तु उद्योगं "आवृत्तेः" "सर्वस्य कृते स्वतन्त्रस्य" च स्थितिं स्थापयितुं अधिकं सम्भाव्यते यद्यपि घरेलुसौन्दर्य-उत्पादाः अन्तिमेषु वर्षेषु वर्धमानाः सन्ति तथा च प्रगतिः विकासश्च अतीव मान्यतायाः योग्याः सन्ति, तथापि अन्येषां परिपक्व-द्रुत-गति-उपभोक्तृ-वस्तूनाम् उद्योगानां तुलने, सौन्दर्य-उद्योगे वास्तविक-उद्योग-नेतृणां अभावः अस्ति तथा च the reason उद्योगनेतृत्वयुक्तानां कम्पनीनां कृते "केवलं स्वस्य चिन्ता" इति । तथापि, यथा यथा सम्पूर्णः सौन्दर्य-उद्योगः नूतन-विकास-चक्रं परिवर्तनस्य नूतन-मोक्ष-बिन्दु-अवधिं च प्रविशति, तथैव स्थायि-विकास-उद्योग-मञ्च-रणनीतिक-मार्गेण सह कार्याणि सक्रियरूपेण विन्यस्तुं कार्यान्वितुं च वा, समग्र-उद्योग-समृद्धेः प्रतिरूपं च न्यूनातिन्यूनं भविष्यं निर्धारयिष्यति | पञ्चवर्षेषु दशवर्षेषु वा विकासप्रवृत्तिः।
मया सर्वदा चिन्तितम् यत् घरेलुसौन्दर्यकम्पनीनां सम्पूर्णं क्षेत्रं दृष्ट्वा पञ्चभ्यः अधिकाः कम्पनयः नास्ति येषां एतादृशाः अन्वेषणाः उपलब्धयः च भवितुम् अर्हन्ति - संस्थापकस्य प्रतिमानं, दृष्टिः, ज्ञानं, साहसं च सर्वे निर्धारयन्ति यत् कम्पनी कियत् दूरं द्रष्टुं शक्नोति, कियत् उच्चं द्रष्टुं शक्नोति तथा च कियत्कालं यावत् स्थातुं शक्नोति यदि मया कतिपयानि कम्पनयः सूचीबद्धानि भवेयुः तर्हि मम विचारेण bloomage biotech, bethany, huanya, freda इत्यादयः स्युः एताः कम्पनयः वस्तुतः संरचनात्मकप्रतिस्पर्धात्मकलाभाः सन्ति . उपर्युक्तस्य झाओ यानस्य भाषणस्य सामग्री निःसंदेहं "उद्यमस्य कुलक्षमताम्" चीनीयसौन्दर्यस्य भविष्यस्य मार्गस्य कृते हुआक्सी जैवप्रौद्योगिकीप्रतिरूपं च प्रकाशितवती
कदाचित् केचन जनाः अन्तिमेषु वर्षेषु ब्लूमेज बायोटेक् इत्यस्य विपण्यप्रदर्शनस्य आधारेण "चिताम् अन्तिमरूपेण स्थापयितुं" त्वरितम् आगमिष्यन्ति। परन्तु मम मते क्षणस्य अल्पकालीनः भविष्यस्य दीर्घकालं न प्रतिनिधियति। कम्पनीयाः कियत् विकासस्थानं भवितुम् अर्हति इति द्रष्टुं अस्माभिः उद्योगविकासस्य सामान्यप्रवृत्तिः अवलोकिता, कम्पनीयाः "चैसिस्" इत्यनेन सह च संयोजितव्या "कुल उद्यमक्षमता" युक्तः कोऽपि उद्यमः, यत् अहं संरचनात्मकं प्रतिस्पर्धात्मकं लाभं वदामि, तस्य स्वकीयाः "खादः" "प्रतिस्पर्धात्मकाः बाधाः" च निश्चितरूपेण भविष्यन्ति, तद्विपरीतम्, तस्य सम्मुखीभवति "धूसर गैण्डा" अथवा "धूसर गैण्डा" इति अनिश्चित वातावरणम् ।
सारतः हुआक्सी बायोटेक्नोलॉजी वस्तुतः जैवप्रौद्योगिकी कम्पनी अस्ति । एतत् सारम् अस्य कम्पनीयाः "अन्तरं" अपि निर्धारयति । यद्यपि बहवः कम्पनयः "मात्रायातायातस्य" सन्ति, तथापि हुआक्सी जैवप्रौद्योगिकी अन्तिमेषु वर्षेषु प्रौद्योगिकीसंशोधनविकासक्षेत्रे गभीररूपेण संलग्नः अस्ति । तेषु अनुसंधानविकासनिवेशस्य दृष्ट्या कम्पनीयाः अनुसंधानविकासव्ययः २०१७ तमे वर्षे ९ कोटियुआनतः २०२३ तमे वर्षे ४४६ मिलियनयुआनपर्यन्तं वर्धितः, यत्र ३०.५७% चक्रवृद्धिवार्षिकवृद्धिः अभवत्, यत् उद्योगस्य औसतात् बहु अधिकम् अस्ति तस्मिन् एव काले झाओ यानस्य मते ब्लूमेज बायोटेकस्य भविष्यं "विज्ञान→प्रौद्योगिकी→उत्पाद→ब्राण्ड्" इत्यस्य निगमविकासतर्कस्य पालनम्, सिंथेटिक जैवप्रौद्योगिक्याः क्षेत्रे निवेशं विन्यासं च वर्धयन्, तथा च अनुप्रयोगस्य विस्तारं कुर्वन् अस्ति अधिकजैविकरूपेण सक्रियपदार्थाः परिदृश्यानि च विपण्यस्थानं च, उद्योगस्य विकासे निरन्तरं नूतनानि अध्यायानि निर्मान्ति।
विशेषतः, ब्लूमेज बायोटेक्नोलॉजी इत्यनेन सर्वदा सिंथेटिक बायोटेक्नोलॉजी इत्यस्य महत्त्वं दत्तं सक्रियरूपेण च परिनियोजितं, येन कम्पनीयाः सामरिकस्तरं यावत् उन्नतिः कृता एकमात्रस्य घरेलुसिंथेटिकजीवविज्ञानस्य पूर्णउद्योगशृङ्खला उद्यमस्य रूपेण यः सिंथेटिकजीवविज्ञानस्य त्रीणि प्रमुखक्षमतानि एकीकृत्य भवति: "अनुसन्धानविकासः तथा नवीनताक्षमता, पायलट् तथा औद्योगीकरणक्षमता, तथा च मार्केटरूपान्तरणक्षमता", ब्लूमेज बायोटेक् इत्यस्य सिंथेटिकस्य क्षेत्रे अपेक्षाकृतं स्पष्टं प्रतिस्पर्धात्मकं लाभं वर्तते जीवविज्ञानम् । वर्तमान समये ब्लूमेज बायोटेक् इत्यनेन नवीनता आधारस्य अनुसंधानविकासदलस्य च स्थापनातः आरभ्य, मञ्चकोरनिर्माणात्, उद्योग-विश्वविद्यालय-शोधसङ्घस्य अनुसंधानविकाससहकार्यात् आरभ्य पायलटरूपान्तरणमञ्चस्य प्रारम्भपर्यन्तं सर्वेषां प्रमुखलिङ्कानां लेआउट् सम्पन्नम् अस्ति अग्र-अन्त-जीवाणु-उपभेदानाम्, संश्लेषण-प्रौद्योगिक्याः च दृष्ट्या ब्लूमेज-बायोटेक्-इत्यस्य अग्रणी-चैसिस्-सेल-डिजाइन-क्षमता अपि अस्ति, समृद्धः चेसिस्-पुस्तकालयः च अस्ति, यत् वैज्ञानिक-संशोधन-परिणामानां औद्योगिक-परिवर्तनं शीघ्रमेव साकारं कर्तुं शक्नोति
अत्यन्तं उल्लेखनीयं वस्तु अस्ति यत् अस्मिन् वर्षे जूनमासे ब्लूमेज बायोटेक् इत्यस्य पायलट् परिणामपरिवर्तनकेन्द्रं तियानजिन्-नगरे पूर्णतया सम्पन्नम् अभवत् । अस्य केन्द्रस्य क्षेत्रफलं ३०,००० वर्गमीटर् अस्ति तथा च ६४ पायलट् उत्पादनरेखाः सन्ति, एतत् "मॉड्यूलराइजेशन" तथा "ड्रॉवर टाइप" इत्येतयोः उन्नतसंकल्पनानां माध्यमेन पायलट् प्रक्रियां अनुकूलयति तथा च औषधश्रेणी, इत्यादीनां विविधानां जैवसक्रियकच्चामालानाम् उपक्रमं कर्तुं शक्नोति । skin care grade, and food grade इति उत्पादानाम् पायलट् परीक्षणं लघु-परिमाणस्य व्यावसायिक-उत्पादनं च न केवलं ब्लूमेज बायोटेकस्य आन्तरिक-अनुसन्धान-विकास-परिणामानां पायलट-रूपान्तरणं प्रवर्धयितुं शक्नोति, अपितु "मञ्चे"-प्रतिरूपे सम्पूर्ण-समाजस्य कृते अपि उद्घाटयितुं शक्नोति जैवनिर्माणार्थं पायलटरूपान्तरणसेवाः प्रदातुं, प्रौद्योगिक्यां प्रौद्योगिक्यां च सफलतां प्राप्य औद्योगिकबाधानां प्रमुखबलम्। एतत् वस्तुतः मम अभिप्रायः bloomage biotech इत्यस्य “उद्योगविकासः” इति । इयं अतीव कल्पनाशीलं क्रिया अस्ति, अपि च एतत् huaxi biotech इत्यस्य "सुरुचिपूर्णं महत्त्वाकांक्षां" अपि प्रतिबिम्बयति ।
तदतिरिक्तं ब्लूमेज बायोटेक् इत्यनेन २०२३ तमे वर्षे ९ नवीनाः जैवसक्रियकच्चामालस्य उत्पादाः सफलतया प्रक्षेपिताः, येन तस्य उत्पादपङ्क्तिः अधिका समृद्धा अभवत् । तस्मिन् एव काले जैविकरूपेण सक्रियपदार्थानाम् कुशलसंश्लेषणं प्राप्तुं सिंथेटिकजीवविज्ञानप्रौद्योगिक्याः उपयोगः कृतः अस्ति, तथा च हाइलूरोनिडेज्, चॉन्ड्रोइटिन् सल्फेट्, हेपरिन्, कोलेजन्, एर्गोथियोनेइन, मानवदुग्धस्य ओलिगोसैक्राइड् इत्यादिषु उत्पादेषु महत्त्वपूर्णा प्रगतिः कृता अस्ति पुनर्जननचिकित्साप्रौद्योगिक्याः आधारेण सशक्ताः त्वचासंरक्षणं उत्पादाः रुन्बैयान्, क्वाडी इत्यादीनां नवीनानाम् उत्पादानाम् अपि प्रारम्भः आरब्धः अस्ति
सौन्दर्य-उद्योगः सर्वदा प्रतिद्वन्द्वीनां मध्ये युद्धं भवति । वर्षाणां परिश्रमस्य अनन्तरं huaxi biotech इत्यनेन क्रमशः प्रमुखाणि कार्याणि आरब्धानि, नूतनभविष्यस्य यात्रां च प्रारब्धा । प्रतीक्षामहे, पूर्ववत् एव भविष्यति वा इति। परन्तु एकं वस्तु निश्चितम् अस्ति यत् हुआक्सी जैविकप्रतिरूपं चीनीयसौन्दर्यस्य भविष्यस्य मार्गेषु अन्यतमम् अस्ति । (अयं लेखः china xiangzhuangrong media, लेखकः zhao hongwei इत्यस्मात् पुनरुत्पादितः अस्ति)
प्रतिवेदन/प्रतिक्रिया