समाचारं

अन्यः बैंकः अधिगत्य विघटनस्य अनुमतिः दत्ता!

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२० सितम्बर् दिनाङ्के वित्तीयपरिवेक्षणस्य राज्यप्रशासनस्य आधिकारिकजालस्थले ज्ञातं यत् बीजिंग-यङ्किङ्ग्-ग्रामीणबैङ्कस्य अधिग्रहणाय, शाखास्थापनाय च बीजिंग-बैङ्कस्य अनुमोदनं कृतम् अस्ति

अन्यः ग्रामतटः विघटितः भविष्यति

अनुमोदनदस्तावेजाः दर्शयन्ति यत् १३ सितम्बर् दिनाङ्के बीजिंगवित्तीयनिरीक्षणब्यूरो इत्यनेन बीजिंग-यान्किङ्ग्-ग्रामीणबैङ्कस्य अधिग्रहणं, बीजिंग-याङ्किङ्ग्-ग्रामीण-बैङ्कस्य सर्वाणि सम्पत्ति-देयता-व्यापार-कर्मचारिणः च स्वीकुर्वितुं बैंक्-ऑफ्-बीजिंग-इत्यस्य बीजिंग-याङ्किङ्ग्-ग्रामीण-बैङ्कस्य अधिग्रहणं, बैंक-बीजिंग-गाओटा-शाखायाः स्थापनायाः च अनुमोदनं कृतम्

बीजिंगवित्तीयनिरीक्षणब्यूरो इत्यनेन सूचितं यत् बीजिंग-बैङ्केन "चीनगणराज्यस्य कम्पनीकानूनम्", "चीनगणराज्यस्य वाणिज्यिकबैङ्ककानूनम्" इत्यादीनां प्रासंगिककायदानानां आवश्यकतानुसारं अधिग्रहणं सम्पन्नं कर्तव्यम् तथा नियमानाम्, तथा च बीजिंग यांकिंग ग्रामीणबैङ्केन आग्रहः कृतः यत् सः नियमानाम् अनुसारं कानूनीव्यक्तिसंस्थासु परिवर्तनं, विघटनम् इत्यादीनां निबन्धनं करोतु .

अस्मिन् वर्षे एप्रिलमासे बैंक् आफ् बीजिंग इत्यनेन बोर्डसभा आयोजिता, सर्वसम्मत्या "शाखास्थापनार्थं बीजिंग यान्किङ्ग् ग्रामीणबैङ्कस्य अधिग्रहणस्य प्रस्तावः" अनुमोदितः ।

बीजिंग-बैङ्कस्य अर्धवार्षिकप्रतिवेदनानुसारं २००८ तमे वर्षे नवम्बरमासे बीजिंग-बैङ्केन अन्यैः प्रायोजकैः च संयुक्तरूपेण बीजिंग-यान्किङ्ग्-ग्रामीण-बैङ्कस्य स्थापना आरब्धा २०२४ तमस्य वर्षस्य जूनमासस्य ३० दिनाङ्कपर्यन्तं बीजिंग-यान्किङ्ग्-ग्रामीण-बैङ्कस्य पञ्जीकृत-पूञ्जी ३ कोटि-युआन् आसीत्, तथा च बैंक्-ऑफ्-बीजिंग-संस्थायाः भागधारक-अनुपातः ३३.३३% आसीत्; वर्षस्य प्रथमार्धं ९६८.५४ दशसहस्रं युआन् आसीत् ।

“ग्रामसुधारः शाखा च” इति एकीकरणं त्वरितं भवति

पूर्ववर्षेभ्यः तुलने अस्मिन् वर्षे तेषां मूलबैङ्कैः अथवा प्रायोजकबैङ्कैः शाखाविक्रयस्थानेषु परिवर्तितानां ग्रामीणबैङ्कानां संख्यायां महती वृद्धिः अभवत्

२९ अगस्तदिनाङ्के सायंकाले बैंक् आफ् तियानजिन् (१५७८.एच्के) इत्यनेन घोषितं यत् सः जिझोउ ग्रामीणबैङ्कस्य अवशिष्टं ६५% भागं अधिग्रहणं कृत्वा बैंक् आफ् तियानजिन् इत्यस्य शाखायां परिवर्तयितुं योजनां कृतवान्

१४ सितम्बर् दिनाङ्के सायंकाले वित्तीयपर्यवेक्षणस्य राज्यप्रशासनस्य गुआङ्गडोङ्गपरिवेक्षणब्यूरो इत्यनेन द्वौ अनुमोदनौ प्रकाशितौ, यत्र सहमतिः कृता यत् डोङ्गगुआन् दलाङ्ग डोंगिंग् ग्रामीणबैङ्कः हुइझोउ झोङ्गकाई डोंगयिंग् ग्रामीणबैङ्कः च डोङ्गगुआनग्रामीणवाणिज्यिकबैङ्केन अवशोषणस्य विलयस्य च कारणेन विघटिताः भविष्यन्ति

अगस्तमासस्य २६ दिनाङ्के हार्बिन्-बैङ्क् (६१३८.एच्.के.) इत्यनेन स्वस्य चतुर्णां ग्रामीणबैङ्कानां विलयं कृत्वा शाखासु परिवर्तनस्य योजना कृता इति घोषितम् ।

१९ अगस्त दिनाङ्के चाङ्गशा-बैङ्क् (६०१५७७.एसएच) इत्यनेन घोषितं यत् कियाङ्ग-ग्रामीण-बैङ्कस्य अधिग्रहणं कृत्वा शाखास्थापनस्य योजना अस्ति ।

जूनमासस्य १४ दिनाङ्के मिन्शेङ्ग्-बैङ्क् (६०००१६.एसएच) इत्यनेन मेइहेकौ मिन्शेङ्ग्-ग्रामीण-बैङ्कस्य अधिग्रहणं कृत्वा शाखास्थापनस्य योजना कृता इति घोषितम् ।

जूनमासस्य ७ दिनाङ्के लान्झौ-बैङ्क् (001227.sz) इत्यनेन घोषितं यत् सः योङ्गजिङ्ग् काउण्टी जिन्चेङ्ग् ग्रामीणबैङ्कं गान्सु क्षिगु जिन्चेङ्ग् बैंकं च अधिग्रहणं कृत्वा शाखाः स्थापयितुं योजनां कृतवान्

केषुचित् माध्यमेषु अपूर्णानि आँकडानि सन्ति अस्मिन् वर्षे आरभ्य प्रायः ५० लघुमध्यमग्रामीणबैङ्काः अवशोषिताः, विलीनाः वा विलीनाः वा अभवन् ।

अस्मिन् वर्षे अगस्तमासे वित्तीयपरिवेक्षणस्य राज्यप्रशासनस्य उपनिदेशकः जिओ युआन्की इत्यनेन पत्रकारसम्मेलने उल्लेखः कृतः यत् लघुमध्यमआकारस्य वित्तीयसंस्थानां कृते सुधारस्य जोखिमनिवारणनियन्त्रणस्य च कार्यस्य वास्तविकस्थितेः आधारेण निरन्तरं उन्नतीकरणस्य आवश्यकता वर्तते , तथा च "एकः आकारः सर्वेषां कृते उपयुक्तः" इति दृष्टिकोणः नास्ति, अपितु कार्यान्वयनम् “एकः प्रान्तः, एकः नीतिः, एकः बैंकः, एकः नीतिः, एकः विभागः च, एकः नीतिः” इति रणनीतिः भविष्ये क्षेत्रीयबैङ्कानां एकीकरणं त्वरितं कर्तव्यं वा इति विषये सः अवदत् यत् क्षेत्रीयआर्थिकविकासस्तरः, वित्तीयमागधायां परिवर्तनं च इत्यादीनां विविधकारकाणां आधारेण वित्तीयविन्यासः अनुकूलितः भवेत् इति अन्तिमः लक्ष्यः अस्ति यत् वित्तीयआपूर्तिः सेवाश्च कर्तुं शक्नुवन्ति विपण्यस्य उपभोक्तृणां च विविधानि आवश्यकतानि पूरयन्ति।

४ सितम्बर् दिनाङ्के अपराह्णे राज्यवित्तीयनिरीक्षणप्रशासनस्य आधिकारिकजालस्थले बैंकवित्तीयसंस्थानां कानूनीव्यक्तिनां नवीनतमसूची प्रकाशिता। आधिकारिकतथ्यानुसारं २०२४ तमस्य वर्षस्य प्रथमार्धस्य अन्ते बङ्क-उद्योगे ४,४२५ कानूनी संस्थाः आसन् ।

गतवर्षस्य अन्ते नगरस्य वाणिज्यिकबैङ्कानां संख्या १२५ तः १२४ यावत् न्यूनीभूता, ग्रामीणव्यापारिकबैङ्कानां संख्या १,६०६ तः १,५७७ यावत् न्यूनीभूता, ग्रामीणऋणसहकारीणां संख्या २९ न्यूनीभूता ५४५ तः ४८३ पर्यन्तं ६२ न्यूनता ग्रामीणबैङ्कानां संख्या १,६४२ तः १६२० यावत् न्यूनीभूता, २२ बङ्कानां न्यूनता । अतः नगरव्यापारिकबैङ्कानां, ग्रामीणव्यापारबैङ्कानां, ग्रामीणऋणसहकारीणां, ग्रामीणबैङ्कानां च संख्यायां कुलम् ११४ न्यूनता अभवत् ।

सम्पादन|लु ज़ियांगयोंग दु हेंगफेंग

प्रूफरीडिंग |सः क्षियाओटाओ

दैनिक आर्थिकवार्ताः वित्तीयपरिवेक्षणराज्यप्रशासनस्य आधिकारिकजालस्थलात्, चीनकोषसमाचारस्य, २१ शताब्द्याः आर्थिकप्रतिवेदनात्, वित्तीयसमयस्य च आधिकारिकजालस्थलात् एकत्रिताः भवन्ति

दैनिक आर्थिकवार्ता

प्रतिवेदन/प्रतिक्रिया