समाचारं

संकल्पस्य अनन्तरं द्वौ प्रमुखौ मतदानसमित्याः सदस्यौ गोल्डमैन् सैच्स् इत्यस्य वचनं दत्तवन्तौ : एतत् संकेतं ददाति यत् फेडरल् रिजर्व् व्याजदरेषु कटौतीयाः गतिं मन्दं कर्तुं शक्नोति इति वक्तुं कठिनम्।

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

फेडरल् रिजर्वस्य संकल्पः अद्यापि विलम्बितः अस्ति, नवम्बरमासस्य व्याजदरसमागमस्य सम्भावना च अस्पष्टा अस्ति। मतदानसमित्याः सदस्यद्वयस्य गुरुवक्तव्यं विपण्यस्य ध्यानं आकर्षितवान् ।

अस्मिन् सप्ताहे फेडरल् रिजर्व् इत्यनेन व्याजदरेषु तीव्ररूपेण अप्रत्याशितरूपेण च कटौतीं कृत्वा एफओएमसी-मतदानसदस्यद्वयं क्रिस्टोफर वालर्, मिशेल बोमैन् च मौद्रिकनीतेः भविष्यमार्गे महत्त्वपूर्णभाषणं कृतवन्तौ, येन सूचितं यत् फेडरल् रिजर्वेन व्याजदरे कटौतीयाः गतिः समायोजनं भवितुम् अर्हति इति .

गोल्डमैन् सैच्स् इत्यनेन स्वस्य नवीनतमस्य शोधप्रतिवेदने उक्तं यत् वर्तमानबाजारस्य अपेक्षा नवम्बर-डिसेम्बर-मासेषु व्याजदरेषु २५ आधारबिन्दुभिः कटौतीं कर्तुं वर्तते, परन्तु अद्यापि महती अनिश्चितता अस्ति यत् नवम्बरमासे ५० आधारबिन्दुव्याजदरे कटौतीं चयनं भविष्यति वा इति।

फेड-अधिकारिणां भाषणेन पुनः "आँकडा-निर्भरतायाः" महत्त्वं पातितम् आसीत्

वालरः - भविष्ये व्याजदरनिर्णयाः आँकडाप्रदर्शने अत्यन्तं निर्भराः भविष्यन्ति

गोल्डमैन् सैक्स इत्यनेन २० दिनाङ्के प्रकाशितस्य शोधप्रतिवेदनस्य अनुसारं वालरः सीएनबीसी इत्यनेन सह साक्षात्कारे अवदत् यत् "कतिपयानि परिस्थितयः" सन्ति ये भविष्ये व्याजदरे कटौतीयाः गतिं प्रभावितं कर्तुं शक्नुवन्ति आर्थिकदत्तांशस्य कार्यप्रदर्शने अत्यन्तं निर्भराः भवन्तु।

वालरः अवदत् यत् यदि अर्थव्यवस्था अपेक्षितानुसारं मोटेन विकसिता भवति तर्हि जनवरी-दिसम्बर-मासयोः सभासु दरकटनस्य २५ आधारबिन्दुः भवितुम् अर्हति इति। परन्तु यदि कार्यबाजारस्य आँकडानां क्षयः भवति अथवा महङ्गानि अपेक्षितापेक्षया अधिकं मन्दं भवति तर्हि फेडः दरकटनं त्वरयितुं विचारयितुं शक्नोति, सम्भवतः ५० आधारबिन्दुभिः अपि। तद्विपरीतम् यदि महङ्गानि पुनः उत्पद्यन्ते तर्हि एफओएमसी व्याजदरे कटौतीं स्थगयितुं शक्नोति।

सः अपि अवदत् यत् नवीनतमाः महङ्गानि आँकडानि "अपेक्षितात् अधिकं शीघ्रं दुर्बलाः अभवन्" परन्तु महङ्गानि प्रति उल्टा जोखिमाः अवशिष्टाः सन्ति। वालरः दर्शितवान् यत् अगस्तमासस्य सीपी-पीपीआई-रिपोर्ट्-पत्राणि तथा च पीसीई-महङ्गानि-विषये एतेषां आँकडानां प्रभावः प्रमुखकारणानि अभवन् यत् सः सितम्बर-मासस्य सत्रे २५ आधारबिन्दु-स्थाने ५० आधार-बिन्दु-कटौतिं समर्थितवान्

सः अपि उल्लेखितवान् यत् विगतचतुर्मासेषु वार्षिकीकृतकोरपीसीई-महङ्गानि फेडस्य २% लक्ष्यात् न्यूनानि सन्ति । परन्तु वर्षस्य आरम्भे महङ्गानि प्रगतेः विपर्ययः अभवत्, भविष्ये अन्यस्य विपर्ययस्य जोखिमः उपेक्षितुं न शक्यते

बोमनः - अतीव प्राक् विजयस्य घोषणां कृत्वा गोल्डमैन् सैक्सः - नवम्बरमासे व्याजदरेषु कटौतीविषये अद्यापि महती अनिश्चितता वर्तते

वालरस्य विपरीतम् बोमनः सेप्टेम्बरमासस्य सत्रे ५० आधारबिन्दुदरकटनस्य विरोधं कृतवान् । सा मन्यते यत् २५ आधारबिन्दुदरकटनम् अधिकं विवेकपूर्णम् अस्ति सा वर्तमान आर्थिकस्थितेः वर्णनं कृतवती यत् श्रमविपणनं "पूर्णरोजगारस्य समीपे" अस्ति, परन्तु महङ्गानि अद्यापि फेडस्य २% उपरि अस्ति इति अपि बोधितवती । लक्ष्य।

बोमैन् इत्यनेन उक्तं यत् फेड् इत्यनेन अकालं "महङ्गानि प्रहारः" इति घोषितं इति विपण्यं प्रति संकेतं प्रेषयितुं परिहरितव्यं, माङ्गल्याः अधिकं उत्तेजनं च निवारयितव्यम्। २५ आधारबिन्दुनां व्याजदरे कटौतीं चयनं कृत्वा "अति-उत्तेजकमाङ्गस्य" जोखिमं परिहर्तुं शक्यते ।

सा विज्ञप्तौ उक्तवती यत्, "मम विश्वासः अस्ति यत् मौद्रिकनीतेः मापितं क्रमिकं च तटस्थस्थितौ समायोजनं कृत्वा महङ्गानि २% लक्ष्यं प्रति अधिकं प्रत्यागन्तुं सुनिश्चितं कर्तुं शक्नोति।

गोल्डमैन् सैक्सस्य विश्लेषकाः मन्यन्ते यत् वर्तमानबाजारस्य अपेक्षा नवम्बर-दिसम्बर-मासेषु व्याजदरेषु २५ आधारबिन्दुभिः कटौती भविष्यति, परन्तु अद्यापि महती अनिश्चितता अस्ति यत् नवम्बरमासे ५० आधारबिन्दुव्याजदरे कटौतीं चयनं भविष्यति वा इति।