समाचारं

आगामिवसन्तऋतौ रूस-युक्रेन-देशयोः वार्ता भविष्यति वा ? रूसस्य वरिष्ठाधिकारिणः नवीनतमं मूल्याङ्कनं प्रकाशयन्ति

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

फाइनेन्शियल एसोसिएटेड् प्रेस इत्यस्य २१ सितम्बर् दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं रूसीराज्यस्य ड्यूमा इत्यस्य अन्तर्राष्ट्रीयकार्यसमितेः प्रथमः उपाध्यक्षः अलेक्सी चेपा इत्यनेन अद्यैव उक्तं यत् रूस-युक्रेन-देशयोः मध्ये २०२५ तमे वर्षे वार्ता आरब्धा भवितुम् अर्हति इति

"वर्षस्य समाप्तेः पूर्वं (वार्तालापप्रक्रिया आरभ्यत इति) असम्भाव्यम्। वसन्तऋतौ संभावना अस्ति। समस्या अस्ति यत् वार्तायां न प्रवर्तयितुं सर्वे उपायाः कृताः। अहं कुर्स्क-घटनायाः उल्लेखं करोमि तथा च अन्ये अपि तथैव घटनाः" इति सः अजोडत् ।वोलोडिमिर् ज़ेलेन्स्की स्वयमेव स्वस्य तथाकथिते "विजययोजना" न विश्वसिति ।

युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की (स्रोतः सिन्हुआ न्यूज एजेन्सी)

युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की अगस्तमासे उक्तवान् यत् कुर्स्कक्षेत्रे युक्रेनदेशस्य सेनायाः कार्याणि युक्रेनस्य “विजययोजनायाः” प्रमुखबिन्दुषु अन्यतमम् अस्ति २० सेप्टेम्बर् दिनाङ्के ज़ेलेन्स्की इत्यनेन उक्तं यत् युक्रेनदेशेन रूसदेशेन सह किमपि प्रकारस्य संवादं कर्तुं "विजययोजनायां" त्रयः बिन्दवः निर्धारिताः सन्ति । योजनायाः सर्वे तत्त्वानि नवम्बरमासस्य आरम्भे सज्जाः भविष्यन्ति। एषा योजना रूसस्य कस्यचित् प्रतिनिधिना सह किमपि रूपेण संवादस्य आरम्भः आधारः च भविष्यति। सः "विजययोजना" रूसदेशेन सह कूटनीतिकसञ्चारस्य परिणामस्य उपलब्धिं प्रवर्धयिष्यति इति बोधितवान् ।

ज़ेलेन्स्की इत्यनेन अपि उक्तं यत् युक्रेनदेशः अमेरिकीराष्ट्रपतिपदस्य उम्मीदवारः हैरिस् युक्रेनस्य "विजययोजनायाः" विषये किं चिन्तयति इति ज्ञातुं आशास्ति । अस्मिन् मासे २६ वा २७ दिनाङ्के अमेरिकीराष्ट्रपतिपदस्य उम्मीदवारेन ट्रम्पेन सह मिलितुं शक्नोति इति अपि सः प्रकटितवान्।

पूर्वसूचनानुसारं युक्रेनराष्ट्रपतिकार्यालयस्य उपनिदेशकः इगोर् ज़ोव्क्वा एकदा उक्तवान् यत् यूक्रेनदेशः रूसदेशेन सह “संवादसम्बन्धं” विद्यमानानाम् देशानाम् माध्यमेन युक्रेनविषये द्वितीये “शान्तिशिखरसम्मेलने” प्रस्तुतं कर्तुं अभिलषति यस्य योजना अस्ति रूसी-युक्रेन-सङ्घर्षस्य शान्तिपूर्णनिराकरणस्य योजना यदि रूसः एतस्याः योजनायाः विषये चर्चां कर्तुं सज्जः अस्ति तर्हि युक्रेन-देशः सत्रे रूसी-प्रतिनिधिभिः सह मिलितुं इच्छति।

रूसस्य राष्ट्रपतिः पुटिन् (स्रोतः सन्दर्भसमाचारः)

शान्तिवार्तायाः विषये रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् अद्यैव पूर्वीय-आर्थिक-मञ्चे भागं गृहीत्वा उक्तवान् यत् रूस-देशः कदापि युक्रेन-विषये वार्तालापं कर्तुं न अस्वीकृतवान्, परन्तु "शून्य-माङ्गल्याः" आधारेण न।

रूसीसङ्घस्य सुरक्षापरिषदः सचिवः सर्गेई शोइगुः अवदत् यत् युक्रेनदेशस्य सेनायाः रूसस्य कुर्स्क-प्रान्तस्य क्षेत्रात् बहिः निष्कासनस्य पूर्वं युक्रेन-देशेन सह वार्तालापः न भविष्यति।

अस्मिन् वर्षे जूनमासे रूसदेशः शान्तिवार्तायाः आरम्भार्थं पूर्वशर्तं दत्तवान् अर्थात् डोनेत्स्क्, लुहानस्क्, खर्सोन्, जापोरोझ्य् इति चतुर्णां प्रदेशानां युक्रेनदेशस्य सैनिकानाम् पूर्णनिवृत्तिः, नाटो-सङ्घस्य सदस्यतां न प्राप्स्यति इति च घोषितवान्

परन्तु युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की दूरतः एव एतां शर्तं अङ्गीकृतवान् । नवीनतमवार्ता दर्शयति यत् युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की अस्मिन् मासे अन्ते अमेरिकादेशं गमिष्यति। अद्यैव ज़ेलेन्स्की इत्यनेन अमेरिकादेशः एकस्मिन् वीडियोभाषणे युक्रेनदेशाय सैन्यसाहाय्यं प्रदातुं विलम्बं न कर्तव्यम् इति आह्वानं कृतम्।

युक्रेन-सेनायाः कार्याणि चित्राणि (स्रोतः सीसीटीवी न्यूजः)

केचन विश्लेषकाः मन्यन्ते यत् रूस-युक्रेन-देशयोः मध्ये अप्रत्यक्ष-प्रत्यक्ष-पद्धत्या संवादस्य वर्तमान-संभावना आशावादी नास्ति ।

प्रथमं, अद्यापि वार्तायां आधारस्य, शर्तानाञ्च अभावः अस्ति । यथा, पक्षद्वयस्य वार्तायां प्रयोक्तव्याः योजनाः इदानीं बहु भिन्नाः सन्ति यदा प्रथमवारं संघर्षः प्रारब्धः तदा युक्रेनदेशेन कृतस्य सम्झौतेः उल्लेखः कृतः, यदा तु युक्रेनदेशः "शान्तिशिखरसम्मेलने" उल्लिखितायाः योजनायाः आग्रहं कृतवान्

द्वितीयं, यदि ते वार्तालापं कर्तुम् इच्छन्ति चेदपि इदानीं पक्षद्वयस्य कृते सम्झौतां कर्तुं कठिनं भवति।

तृतीयम्, वार्ता अन्यैः कारकैः अपि प्रभाविता भवति, विशेषतः यत् पश्चिमदेशः अग्नौ इन्धनं निरन्तरं योजयति, यस्य प्रत्यक्षः प्रभावः भवति यत् वार्तायां भवितुं शक्यते वा, परिणामः प्राप्तुं शक्यते वा इति।

jimu news व्यापक वित्तीय समाचार एजेन्सी, cctv news, international online

(स्रोतः जिमु न्यूज)

अधिकरोमाञ्चकारीसूचनार्थं कृपया आवेदनबाजारे "जिमु न्यूज" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रणं न कुर्वन्तु तथा च एकवारं स्वीकृत्य भवन्तः भुक्तिं प्राप्नुयुः।

प्रतिवेदन/प्रतिक्रिया