समाचारं

शेन्झेन् विमानसेवा शेन्झेन्-नगरात् दोहा-नगरं प्रति अक्टोबर्-मासस्य २९ दिनाङ्के नूतनं प्रत्यक्षमार्गं प्रारभते

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ग्रेटर बे एरियातः यात्रिकाणां मध्यपूर्वं प्रति उड्डयनसमये नूतनाः विकल्पाः भविष्यन्ति। शेन्झेन् विमानसेवा शेन्झेन्-नगरात् कतार-राजधानी दोहा-नगरं प्रति अक्टोबर्-मासस्य २९ दिनाङ्के प्रत्यक्षविमानयानं प्रारभ्यते, अधुना विक्रयणार्थं उद्घाटितम् अस्ति । बहिर्गमनविमानसङ्ख्या zh807 अस्ति, शेन्झेनतः बीजिंगसमये १:०० वादने प्रस्थायति, स्थानीयसमये ६:०० वादने हमद-अन्तर्राष्ट्रीयविमानस्थानकं प्राप्नोति, पुनरागमनविमानसङ्ख्या zh808 अस्ति, दोहातः स्थानीयसमये १९:१५ वादने उड्डीय शेन्झेन्-नगरम् आगच्छति परदिने बीजिंगसमये ८:४५ वादने कक्षाः प्रत्येकं मंगलवासरे, गुरुवासरे, रविवासरे च भवन्ति।
शेन्झेन्-दोहा-मार्गस्य उद्घाटनं शेन्झेन्-विमानसेवायाः कृते राष्ट्रिय-“बेल्ट्-एण्ड्-रोड्”-उपक्रमस्य प्रतिक्रियायै, अन्तर्राष्ट्रीय-मार्ग-जालस्य अधिकविस्तारार्थं च महत्त्वपूर्णः उपायः अस्ति मध्यपूर्वे महत्त्वपूर्णविमाननकेन्द्रत्वेन दोहा एशिया, यूरोप, आफ्रिका च सम्बद्धं प्रमुखं नोड् अस्ति । नूतनमार्गस्य उद्घाटनेन ग्रेटरबे क्षेत्रे उद्यमानाम् कृते "वैश्विकं गन्तुं", क्षेत्रस्य अन्तः बहिश्च व्यापारं निवेशसहकार्यं च प्रवर्धयितुं, क्षेत्रीय अर्थव्यवस्थायाः एकीकृतविकासं च प्रवर्धयितुं अधिकं सुविधाजनकं वायुमार्गं प्रदास्यति।
पाठः चित्राणि च/गुआंगझौ दैनिकं नवीनं पुष्पं नगरस्य संवाददाता: ली यान संवाददाता: शेन जिंगशानगुआंगझौ दैनिक नवीन पुष्प शहर सम्पादक: ली huiting
प्रतिवेदन/प्रतिक्रिया