समाचारं

इजरायलस्य बहुमोर्चायुद्धे मध्यपूर्वस्य स्थितिः कुत्र गच्छति? विशेषज्ञ विश्लेषण

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लेबनानदेशे अनेकेषु स्थानेषु संचारसाधनानाम् विस्फोटानन्तरं विश्वस्य बहवः माध्यमाः भविष्यवाणीं कृतवन्तः यत् इजरायल् हिज्बुल-विरुद्धं बृहत्-प्रमाणेन सैन्य-कार्यक्रमं करिष्यति इति सम्प्रति गाजादेशे युद्धविरामस्य विलम्बः जातः, लेबनान-इजरायल-युद्धं पुनः आरभ्यत इति इजरायल्-देशः बहु-मोर्चेषु युद्धं कर्तुं किमर्थं न बिभेति ? यदि एतत् युद्धं निरन्तरं भवति तर्हि मध्यपूर्वस्य परिस्थितौ तस्य किं प्रभावः भविष्यति ? विशेषभाष्यकारस्य ली शाओक्सियनस्य व्याख्यां पश्यामः ।

इजरायलसेनायाः गाजादेशे "युद्धार्थं किमपि नास्ति" तस्याः गुरुत्वाकर्षणकेन्द्रं उत्तरदिशि गमिष्यति इति अनिवार्यम्

विशेषभाष्यकारः ली शाओक्सियनः - यदा गाजादेशे युद्धं प्रायः एकवर्षं यावत् प्रचलति तथा च अद्यापि युद्धविरामः न प्राप्तः, तदा इजरायल्-देशः अद्यैव स्वस्य सैन्यकार्यक्रमस्य ध्यानं उत्तरदिशि स्थापयित्वा लेबनानदेशे युद्धं कर्तुं सज्जः अस्ति। किं इजरायल्-देशः बहु-मोर्चेषु युद्धं कर्तुं न बिभेति ? मध्यपूर्वस्य परिस्थितौ एतस्य किं प्रभावः निरन्तरं भविष्यति ? वस्तुतः अस्माभिः एतत् विषयं द्वयोः पक्षयोः अवलोकनीयम्।

विशेषभाष्यकारः ली शाओक्सियनः - एकतः इजरायलसेनायाः गाजानगरे युद्धस्य आरम्भात् प्रायः एकवर्षं गतम् अस्ति यत् तया निर्धारितयुद्धस्य त्रयः प्रमुखाः लक्ष्याः साधिताः न सन्ति, विशेषतः हमासस्य उन्मूलनस्य लक्ष्यं, यस्य साधः अभवत् अधुना प्रायः सर्वत्र असम्भवं लक्ष्यं भवति। गाजा इदानीं द्विशतसहस्राणि इजरायलसैनिकाः निष्प्रयोजनाः अभवन्, अधुना युद्धविरामः असफलतायाः स्वीकारः इति मन्यते, अतः इजरायलस्य सैन्यगुरुत्वाकर्षणकेन्द्रस्य गमनम् अपरिहार्यम् अस्ति उत्तर। अपरपक्षे लेबनान-इजरायल-सीमायां लेबनान-इजरायल-सीमायां गतवर्षात् इजरायल-सेनायाः सह सम्मुखीकरणं भवति, येन उत्तर-इजरायल-देशे लक्षशः जनाः स्वगृहात् बहिः गत्वा शरणं गच्छन्ति अतः इजरायल-सर्वकारेण स्थितिः लाभं गृहीत्वा उत्तरनिवासिनः स्वगृहं प्रति प्रत्यागमनं हमास-सङ्घस्य उन्मूलनं, निरोधितानां उद्धारः, गाजा-नगरात् खतरान् निवारयितुं च अतिरिक्तं चतुर्थं युद्धलक्ष्यं इति सूचीकृत्य सैन्यकार्यक्रमानाम् केन्द्रं उत्तरदिशि स्थास्यति इति घोषितवान् .

इजरायल्-लेबनान्-देशयोः पूर्णरूपेण युद्धस्य प्रारम्भस्य विषये अन्तर्राष्ट्रीयसमुदायः बहुधा चिन्तितः अस्ति

विशेषभाष्यकारः ली शाओक्सियनः - यथा इजरायलस्य रक्षामन्त्री गलान्टे उक्तवान्, इजरायलस्य सैन्यकार्यक्रमः यः प्रायः एकवर्षं यावत् चलितवान् सः नूतनपदे प्रविष्टः अस्ति। विगतदिनेषु इजरायल्-देशेन लेबनान-देशे पेजर्-वाकी-टॉकी-इत्येतयोः उपरि बृहत्-प्रमाणेन बम-प्रहारः कृतः, लेबनान-राजधानी-बेरुत-नगरस्य उपरि इजरायल्-युद्धविमानानि उड्डीयन्ते स्म, येन बेरूत-नगरस्य दक्षिण-उपनगरेषु विशिष्ट-भवनेषु बम-प्रहारः कृतः casualties.इजरायल-लेबनान-सीमायां तनावः महत्त्वपूर्णतया उष्णः अभवत् । इजरायलसेनायाः एषा कार्यमाला लेबनानदेशे इजरायलस्य आक्रमणस्य पूर्वाभ्यासः अस्ति वा? अनेन अन्तर्राष्ट्रीयसमुदाये व्यापकचिन्ता उत्पन्ना अस्ति ।

(स्रोतः सीसीटीवी न्यूजः)

अधिकरोमाञ्चकारीसूचनार्थं कृपया आवेदनबाजारे "जिमु न्यूज" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रणं न कुर्वन्तु तथा च एकवारं स्वीकृत्य भवन्तः भुक्तिं प्राप्नुयुः।

प्रतिवेदन/प्रतिक्रिया