समाचारं

चित्रशाला丨वयं चीनेन सह हस्तेन हस्तेन "सुवर्ण ५० वर्षाणि" गतवन्तः अयं दक्षिणपूर्व एशियादेशः वसन्तमहोत्सवम् अपि बहु रोचते

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, सितम्बर् २१.सत्यं एशिया - मलेशियादेशिनः स्वदेशस्य वर्णनं एतादृशं कुर्वन्ति केचन जनाः तस्य अनुवादं "एशियायाः आकर्षणम्" इति कुर्वन्ति ।

१९ सेप्टेम्बर् तः २२ दिनाङ्कपर्यन्तं मलेशियादेशस्य सर्वोच्चराष्ट्रप्रमुखः इब्राहिमः चीनदेशस्य राज्ययात्राम् अकरोत् । पदं स्वीकृत्य आसियान-देशात् बहिः देशस्य प्रथमयात्रा अपि एषा यात्रा अस्ति ।

इतिहासस्य पृष्ठं परिवर्त्य चीन-मलेशिया-देशयोः पारम्परिकमैत्री किमर्थम् एतावत्कालं यावत् स्थास्यति ? नूतनप्रारम्भबिन्दौ स्थित्वा भविष्ये द्वयोः देशयोः अग्रिम "सुवर्णमयः ५० वर्षाणि" कथं आरभ्यन्ते?

विविधता निःसंदेहं मलेशियादेशस्य महत्त्वपूर्णव्यापारपत्रेषु अन्यतमम् अस्ति । अत्र मलयसंस्कृतेः बहुजातीयसंस्कृतेः च टकरावः विलयः च भवति, येन स्थानीयक्षेत्रे निरन्तरं नूतनजीवनशक्तिः प्रविशति ।

२०२३ तमे वर्षे मलेशियादेशस्य जनसंख्या प्रायः ३३.७ मिलियनं भविष्यति इति आँकडानि दर्शयन्ति । तेषु ७०.१% मलयः, २२.६% चीनदेशीयाः, ६.६% भारतीयाः, ०.७% अन्यजातीयाः च सन्ति । यथा यथा बहुविधाः जातीयसमूहाः दीर्घकालं यावत् एकत्र निवसन्ति तथा क्रमेण समृद्धाः रङ्गिणः च सांस्कृतिकलक्षणाः निर्मिताः ।

दक्षिणपूर्व एशियायाः एकः विशिष्टः देशः इति नाम्ना मलेशियादेशस्य अन्यत् दृष्टिगोचरं व्यापारपत्रं तस्य समृद्धं पर्यटनसंसाधनम् अस्ति ।

सबाह-नगरे बहवः सुन्दराः द्वीपाः सन्ति, जार्ज-नगरस्य पुरातनं नगरं यूनेस्को-संस्थायाः विश्वसांस्कृतिकविरासतां सूचीकृतम् अस्ति, तथा च मलाक्का-नगरं कदाचित् पूर्व-पश्चिम-वस्तूनाम् व्यापारस्य सांस्कृतिक-आदान-प्रदानस्य च महत्त्वपूर्णं केन्द्रम् आसीत्... विविधानि ऐतिहासिक-आकर्षणानि, दर्शनीय-स्थलानि च सर्वाणि सन्ति over malaysia.

२०२४ तमस्य वर्षस्य जूनमासे चीन-मलेशिया-देशयोः परस्परं वीजा-मुक्तनीतिः विस्तारिता, येन मलेशिया-देशस्य पर्यटन-उद्योगस्य विकासे अधिकं गतिः प्रविष्टा, चीन-मलेशिया-देशयोः जनानां मध्ये परस्परं आदान-प्रदानं, अवगमनं च अधिकं प्रवर्धितम्

२०२४ तमे वर्षे चीन-मालदीव-देशयोः कूटनीतिकसम्बन्धस्य स्थापनायाः ५० वर्षाणि, "चीन-मालदीव-मैत्रीवर्षस्य" च ५० वर्षाणि पूर्णानि सन्ति । पञ्चाशत् वर्षाणि यावत् हस्तेन हस्तेन गच्छन् चीनदेशः मलेशियादेशः च सर्वदा मित्रवतः आदानप्रदानेन, निष्कपटव्यवहारेन च सुप्रतिवेशिनः, सुहृदः, सुसहभागिनः च आस्ताम्

"अस्माकं एतादृशः प्रबलः अनुनादः, निकटमैत्री च अस्ति इति असाधारणम्। मलेशिया-चीनयोः मैत्री कालस्य परीक्षां सहितवान् अस्ति।" .

नूरुल इसाहः इदमपि दर्शितवान् यत् २०२३ तमे वर्षे मलेशिया-प्रधानमन्त्री अनवरस्य चीन-भ्रमणकाले मलेशिया-चीनयोः मध्ये साझीकृतभविष्यस्य समुदायस्य संयुक्तरूपेण निर्माणे पक्षद्वयं सहमतिः अभवत् यत् एषा द्विपक्षीयसम्बन्धानां इतिहासे एकः महत्त्वपूर्णः घटना अस्ति तथा च एतत् उद्घाटयति मलेशिया-चीन-सम्बन्धेषु नूतनः अध्यायः।

चीन-मलेशिया-देशयोः आर्थिकव्यापारसहकार्यं सर्वदा द्वयोः देशयोः सम्बन्धस्य "गिट्टीशिला" "प्रोपेलर" च अभवत् । विशेषतः यदा "मेखला-मार्गः" इति उपक्रमस्य संयुक्तनिर्माणं प्रस्तावितं तदा आरभ्य द्वयोः देशयोः आधारभूतसंरचनानिर्माणे अन्यक्षेत्रेषु च फलप्रदं परिणामः प्राप्तः, अङ्कीय-अर्थव्यवस्थायां, नवीन-ऊर्जा-आदिक्षेत्रेषु अपि तेषां सहकार्यं अधिकाधिकं समीपं जातम्

मलेशियादेशस्य केदाह-नगरस्य दक्षिणभागे १०० हेक्टेर्-अधिकक्षेत्रं व्याप्य प्रकाशविद्युत्-विद्युत्-केन्द्रम् अस्ति । विद्युत्केन्द्रे प्रशासनिककार्याणां प्रभारी सिआमिला इत्यनेन उक्तं यत् विद्युत्केन्द्रे प्रयुक्ताः प्रकाशविद्युत्पटलाः, ट्रांसफार्मर् च सर्वे चीनदेशस्य उत्पादाः सन्ति, विद्युत्स्थानकस्य निर्माणकाले चीनदेशस्य विशेषज्ञाः मार्गदर्शनं दातुं आगतवन्तः।

विद्युत्स्थानकस्य उत्तमं संचालनं, परिपालनं च कर्तुं स्थानीयकर्मचारिणः अपि प्रशिक्षणे भागं ग्रहीतुं चीनदेशं गतवन्तः । "चीनदेशे वयं प्रकाशविद्युत्संस्थानस्य प्रबन्धनव्यवस्थायाः संचालनं कथं कर्तव्यमिति ज्ञातवन्तः, प्रकाशविद्युत्संस्थानस्य अपि दर्शनं कृतवन्तः। प्रत्यागत्य अहं स्वकार्य्ये अधिकं सहजः आत्मविश्वासयुक्तः च अभवम्।

वर्षेषु चीनदेशः मलेशियादेशश्च न केवलं आर्थिकक्षेत्रे निकटतया सम्बद्धौ स्तः, अपितु सांस्कृतिकक्षेत्रे आदानप्रदानं निरन्तरं सुदृढं कृतवन्तौ .

सम्प्रति मलेशियादेशस्य कुलजनसंख्यायाः चतुर्थांशः चीनदेशीयाः सन्ति, यत्र कुआलालम्पुरे राजधानी सिबू, सारावाक्, जोहोर् बहरु, पेनाङ्ग-नगरस्य पेनाङ्गद्वीपे च चीनदेशस्य तुल्यकालिकरूपेण अधिकः अनुपातः अस्ति

प्रत्येकं वसन्तमहोत्सवः अपि मलेशियादेशस्य व्यस्ततमसमयेषु अन्यतमः अस्ति । २०२४ तमे वर्षे अजगरस्य वर्षस्य अवसरे कुआलालम्पुरनगरस्य थियन् होउ मन्दिरं मलाक्कानगरस्य जोङ्कर-वीथिकायां अजगर-विषयकं लालटेन-स्थापनं प्रकाशयति, मलेशिया-चीन-देशयोः किशोरैः निर्मितेन अजगर-नृत्यदलेन संयुक्तरूपेण प्रायः लहरितम् २००-मीटर् वसन्तमहोत्सवस्य आगमनस्य स्वागतार्थं "दीर्घः अजगरः" गच्छति ।

यथा मलेशिया-प्रधानमन्त्री अनवरः अवदत् यत्, "मलेशिया-चीन-सम्बन्धानां न केवलं गौरवपूर्णः अतीतः अस्ति, अपितु आशाजनकः भविष्यः अपि अस्ति।" civilizations, and jointly create a मलेशिया-चीन-सम्बन्धेषु एकः नूतनः युगः।

प्रतिलेखनम् : मधुर

डिजाइनः वाङ्ग लुयाओ

योजना : मेंग ज़ियांगजुन गु लिपिंग

समीक्षक : मेंग क्षियांगजुन हे लुमन

पाठस्य स्रोतः : चीनगणराज्यस्य विदेशमन्त्रालयः, सीसीटीवी न्यूजः, जनदैनिकः, चीनसमाचारसंजालः इत्यादयः।

प्रतिवेदन/प्रतिक्रिया